देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः २१

शङ्‌खचूडकृते प्रबोधवाक्यवर्णनम्

श्रीनारायण उवाच
श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १ ॥
रात्रिवासः परित्यज्य स्नात्वा मङ्‌गलवारिणा ।
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ २ ॥
चकाराह्निकमावश्यमभीष्टदेववन्दनम् ।
दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्‌गलम् ॥ ३ ॥
रत्‍नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।
ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ ४ ॥
अमूल्यरत्‍नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।
ददौ विप्राय गुरवे यात्रामङ्‌गलहेतवे ॥ ५ ॥
गजरत्‍नमश्वरत्‍नं धनरत्‍नं मनोहरम् ।
ददौ सर्वं दरिद्राय विप्राय मङ्‌गलाय च ॥ ६ ॥
भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् ।
ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा ॥ ७ ॥
पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च ।
पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम् ॥ ८ ॥
प्रजानुचरसङ्‌घं च भाण्डारं वाहनादिकम् ।
स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९ ॥
भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् ।
अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥ १० ॥
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।
त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११ ॥
कृता सेनापरिमिता दानवेन्द्रेण नारद ।
तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ १२ ॥
महारथः स विज्ञेयो रथिनां प्रवरो रणे ।
त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः ॥ १३ ॥
त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह ।
बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन् ॥ १४ ॥
रत्‍नेन्द्रसारनिर्माणविमानमारुरोह सः ।
गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्‌करान्तिकम् ॥ १५ ॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद ॥ १६ ॥
कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ १७ ॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ १८ ॥
शुद्धस्फटिकसङ्‌काशा भारते च सुपुण्यदा ।
शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा ॥ १९ ॥
लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता ।
शरावतीमिश्रिता च निर्गता सा हिमालयात् ॥ २० ॥
गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।
तत्र गत्वा शङ्‌खचूडो ददर्श चन्द्रशेखरम् ॥ २१ ॥
वटमूले समासीनं सूर्यकोटिसमप्रभम् ।
कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम् ॥ २२ ॥
शुद्धस्फटिकसङ्‌काशं ज्वलन्तं ब्रह्मतेजसा ।
त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥ २३ ॥
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् ।
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ २४ ॥
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् ।
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ २५ ॥
विश्वम्भरं विश्ववरं विश्वसंहारकारकम् ।
कारणं कारणानां च नरकार्णवतारणम् ॥ २६ ॥
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।
अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ २७ ॥
सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः ।
वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम् ॥ २८ ॥
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्‌करः ।
उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ २९ ॥
परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् ।
राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥ ३० ॥
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ।
महादेव उवाच
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ ३१ ॥
मरीचिस्तस्य पुत्रश्च वैष्णवाश्चापि धार्मिकः ।
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ॥ ३२ ॥
दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ।
तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्धिता ॥ ३३ ॥
चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोल्बणाः ।
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ॥ ३४ ॥
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ।
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥ ३५ ॥
शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ।
तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥ ३६ ॥
पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्मिकः ।
अधुना राधिकाशापाद्‍भारते दानवेश्वरः ॥ ३७ ॥
आब्रह्मस्तम्बपर्यन्तं तुच्छं मेने च वैष्णवः ।
सालोक्यसार्ष्टिसायुज्यसामीप्यं च हरेरपि ॥ ३८ ॥
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना ।
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥ ३९ ॥
इन्द्रत्वं वा मनुत्वं वा न मेने गणनासु च ।
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ॥ ४० ॥
देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप ।
सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठन्तु वै पदे ॥ ४१ ॥
अलं भूतविरोधेन सर्वे कश्यपवंशजाः ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ ४२ ॥
ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशीम् ।
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ॥ ४३ ॥
सर्वावस्था च समतां केषां याति च सर्वदा ।
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सदा ॥ ४४ ॥
आविर्भावः पुनस्तस्य प्रभावादीश्वरेच्छया ।
ज्ञानवृद्धिश्च तपसा स्मृतिलोपश्च निश्चितम् ॥ ४५ ॥
करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ।
परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा ॥ ४६ ॥
त्रिभागः सोऽपि त्रेतायां द्विभागो द्वापरे स्मृतः ।
एकभागः कलौ पूर्वं तदंशश्च कमेण च ॥ ४७ ॥
कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ।
यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः ॥ ४८ ॥
दिनेषु यादृङ्‌मध्याह्ने सायं प्रातर्न तत्समम् ।
उदयं याति कालेन बालतां च क्रमेण च ॥ ४९ ॥
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः ।
दिने प्रच्छन्नतां याति कालेन दुर्दिने घने ॥ ५० ॥
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ।
परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते ॥ ५१ ॥
तादृशो न भवेन्नित्यं क्षयं याति दिने दिने ।
पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने ॥ ५२ ॥
सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ।
राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते ॥ ५३ ॥
काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः ।
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ॥ ५४ ॥
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ।
काले जले निमग्ना सा तिरोभूताम्बुविप्लुता ॥ ५५ ॥
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ।
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ॥ ५६ ॥
ईश्वरस्यैव समता ब्रह्मणः परमात्मनः ।
अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम् ॥ ५७ ॥
आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः ।
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥ ५८ ॥
स चात्मा स च जीवश्च नानारूपधरः परः ।
करोति सततं यो हि तनामगुणकीर्तनम् ॥ ५९ ॥
काले मृत्युं स जयति जन्मरोगभयं जराम् ।
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत् ॥ ६० ॥
अहं कृतश्च संहर्ता वयं विषयिणः कृताः ।
कालाग्निरुद्रं संहारे नियोज्य विषये नृप ॥ ६१ ॥
अहं करोमि सततं तन्नामगुणकीर्तनम् ।
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ॥ ६२ ॥
मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः ।
इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः ॥ ६३ ॥
विरराम च शम्भुश्च सभामध्ये च नारद ।
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ॥ ६४ ॥
उवाच मधुरं देवं परं विनयपूर्वकम् ।
शङ्खचूड उवाच
त्वया यत्कथितं देव नान्यथा वचनं स्मृतम् ॥ ६५ ॥
तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् ।
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ ६६ ॥
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।
मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर ॥ ६७ ॥
सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः ।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ ६८ ॥
शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः ।
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ ६९ ॥
क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः ।
क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः ॥ ७० ॥
यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा ।
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ॥ ७१ ॥
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ।
तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम् ॥ ७२ ॥
समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः ।
इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना ॥ ७३ ॥
जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये ।
इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः ॥ ७४ ॥
यथोचितमुत्तरं तमुवाच दानवेश्वरम् ।
महादेव उवाच
युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्‍भवैः ॥ ७५ ॥
का लज्जा महती राजन्नकीर्तिर्वा पराजये ।
युद्धमादौ हरेरेव मधुना कैटभेन च ॥ ७६ ॥
हिरण्यकशिपोश्चैव सह तेनात्मना नृप ।
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥ ७७ ॥
त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् ।
सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह ॥ ७८ ॥
सह शुम्भादिभिः पूर्वं समरः परमाद्‍भुतः ।
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥ ७९ ॥
ये ये हताश्च दैतेया नहि केऽपि त्वया समाः ।
का लज्जा महती राजन् मम युद्धे त्वया सह ॥ ८० ॥
सुराणां शरणस्यैव प्रेषितश्च हरेरहो ।
देहि राज्यं च देवानामिति मे निश्चितं वचः ॥ ८१ ॥
युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् ।
इत्युक्त्वा शङ्‌करस्तत्र विरराम च नारद ।
उत्तस्थौ शङ्‌खचूडश्च ह्यमात्यैः सह सत्वरम् ॥ ८२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्‌खचूडकृते प्रबोधवाक्यवर्णनं नामेकविंशोऽध्यायः ॥ २१ ॥