देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ४१

श्रीलक्ष्म्युपाख्यानवर्णनम्

श्रीनारायण उवाच
हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् ।
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १ ॥
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्‍भवम् ।
प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह ॥ २ ॥
वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति ।
प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः ॥ ३ ॥
ब्रह्मोवाच
वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ।
बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥ ४ ॥
मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् ।
कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत् ॥ ५ ॥
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ।
मातामहो मातुलश्च कथं सोऽहङ्‌कृतो भवेत् ॥ ६ ॥
जनः पैतृकदोषेण दोषान्मातामहस्य च ।
गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद्‌ ध्रुवम् ॥ ७ ॥
सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः ।
यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ ८ ॥
मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्‌करः ।
विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ॥ ९ ॥
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः ।
आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत् ॥ १० ॥
आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः ।
यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ ११ ॥
अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् ।
यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ १२ ॥
शिवेन पूजितं पादपद्मं पुष्पेण येन च ।
तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥ १३ ॥
तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् ।
सर्वेषां च सुराणां च तत्पूजापुरतो भवेत् ॥ १४ ॥
दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् ।
भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ १५ ॥
सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् ।
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥ १६ ॥
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् ।
एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह ॥ १७ ॥
तत्र गत्वा परब्रह्म भगवन्तं सनातनम् ।
दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा ॥ १८ ॥
ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् ।
शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम् ॥ १९ ॥
चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् ।
भक्त्या चतुर्भिर्वेदैश्च गङ्‌गया परिवेष्टितम् ॥ २० ॥
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ।
भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम् ॥ २१ ॥
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ।
रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः ॥ २२ ॥
स ददर्श सुरगणं विपद्‌ग्रस्तं भयाकुलम् ।
रत्‍नभूषणशून्यं च वाहनादिविवर्जितम् ॥ २३ ॥
शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् ।
उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः ॥ २४ ॥
श्रीभगवानुवाच
मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते ।
दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥ २५ ॥
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् ।
हितं सत्यं सारभूतं परिणामसुखावहम् ॥ २६ ॥
जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम् ।
यथा तथाहं मद्‍भक्तपराधीनोऽस्वतन्त्रकः ॥ २७ ॥
यं यं रुष्टो हि मद्‍भक्तो मत्परो हि निरङ्‌कुशः ।
तद्‌गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ २८ ॥
दुर्वासाः शङ्‌करांशश्च वैष्णवो मत्परायणः ।
तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात् ॥ २९ ॥
यत्र शङ्‌खध्वनिर्नास्ति तुलसी न शिवार्चनम् ।
न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ ३० ॥
मद्‍भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः ।
महारुष्टा महालक्ष्मीस्ततो याति पराभवम् ॥ ३१ ॥
मद्‍भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे ।
मम जन्मदिने वापि याति श्रीस्तद्‌गृहादपि ॥ ३२ ॥
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् ।
यत्रातिथिर्न भुङ्‌क्ते च मत्प्रिया याति तद्‌गृहात् ॥ ३३ ॥
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः ।
पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः ॥ ३४ ॥
महारुष्टा ततो याति मन्दिरात्कमलालया ।
शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः ॥ ३५ ॥
याति रुष्टा तद्‌गृहाच्च देवाः कमलवासिनी ।
शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः ॥ ३६ ॥
तत्तोयपानभीता च कमला याति तद्‌गृहात् ।
अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः ॥ ३७ ॥
ब्राह्मणः शूद्रयाजी च याति देवी च तद्‌गृहात् ।
अवीरान्नं च यो भुङ्‌क्ते तस्माद्याति जगत्प्रसूः ॥ ३८ ॥
तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् ।
निराशो ब्राह्मणो यत्र तद्‌गृहाद्याति मत्प्रिया ॥ ३९ ॥
सूर्योदये द्विजो भुङ्‌क्ते दिवास्वापी च ब्राह्मणः ।
दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया ॥ ४० ॥
आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही ।
अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया ॥ ४१ ॥
स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः ।
शश्वद्वदति वाचालो याति सा तद्‌गृहात्सती ॥ ४२ ॥
शिरस्नातस्तु तैलेन योऽन्याङ्‌गं समुपस्पृशेत् ।
स्वाङ्‌गं च वादयेद्वाद्यं रुष्टा सा याति तद्‌गृहात् ॥ ४३ ॥
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः ।
विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया ॥ ४४ ॥
ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् ।
जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः ॥ ४५ ॥
यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा ।
तत्र तिष्ठति सा देवी सर्वमङ्‌गलमङ्‌गला ॥ ४६ ॥
यत्र प्रशंसा कृष्णस्य तद्‍भक्तस्य पितामह ।
सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम् ॥ ४७ ॥
यत्र शङ्‌खध्वनिः शङ्‌खः शिला च तुलसीदलम् ।
तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति ॥ ४८ ॥
शिवलिङ्‌गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् ।
दुर्गार्चनं तद्‌गुणाश्च तत्र पद्मनिवासिनी ॥ ४९ ॥
विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् ।
अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥ ५० ॥
इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः ।
क्षीरोदसागरे जन्म कलयाकलयेति च ॥ ५१ ॥
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च ।
मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥ ५२ ॥
इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने ।
देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥ ५३ ॥
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् ।
कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः ॥ ५४ ॥
धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् ।
नानारत्‍नं हस्तिरत्‍नं प्रापुर्लक्ष्मीं सुदर्शनम् ॥ ५५ ॥
वनमालां ददौ सा च क्षीरोदशायिने मुने ।
सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ॥ ५६ ॥
देवैः स्तुता पूजिता च ब्रह्मणा शङ्‌करेण च ।
ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात् ॥ ५७ ॥
प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्‌करम् ।
महालक्ष्मीप्रसादेन वरदानेन नारद ॥ ५८ ॥
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् ।
सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि ॥ ५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥