देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ४८

मनसोपाख्यानवर्णनम्

श्रीनारायण उवाच
मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्‌गव ।
ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ १ ॥
श्वेतचम्पकवर्णाभां रत्‍नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ २ ॥
महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् ।
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३ ॥
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।
नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः ॥ ४ ॥
मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः ।
मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥ ५ ॥
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६ ॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७ ॥
ब्रह्मन्स्नात्वा तु सङ्‌क्रान्त्यां गूढशालासु यत्‍नतः ।
आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ॥ ८ ॥
पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् ।
धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद्‌ ध्रुवम् ॥ ९ ॥
पूजाविधानं कथितं तदाख्यानं निशामय ।
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ १० ॥
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।
गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्‌गवम् ॥ ११ ॥
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः ।
वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ १२ ॥
मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा ।
तपसा मनसा तेन बभूव मनसा च सा ॥ १३ ॥
कुमारी सा च सम्भूता जगाम शङ्‌करालयम् ।
भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ १४ ॥
दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता ।
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५ ॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६ ॥
लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः ।
त्रैलोक्यमङ्‌गलं नाम कवचं पूजनक्रमम् ॥ १७ ॥
पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ।
प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता ॥ १८ ॥
जगाम तपसे साध्वी पुष्करं शङ्‌कराज्ञया ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ १९ ॥
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ।
दृष्ट्वा कृशाङ्‌गीं बालां च कृपया च कृपानिधिः ॥ २० ॥
पूजां च कारयामास चकार च स्वयं हरिः ।
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥ २१ ॥
वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः ।
प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥ २२ ॥
द्वितीये शङ्‌करेणैव कश्यपेन सुरेण च ।
मुनिना मनुना चैव नागेन मानवादिभिः ॥ २३ ॥
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ।
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥ २४ ॥
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥ २५ ॥
सुष्वाप देव्या जघने वटमूले च पुष्करे ।
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥ २६ ॥
जगामास्तं दिनकरः सायङ्‌काल उपस्थिते ।
सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता ॥ २७ ॥
धर्मलोपभयेनैव चकारालोचनं सती ।
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम् ॥ २८ ॥
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ।
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ २९ ॥
स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ।
वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी ॥ ३० ॥
स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भृशं मुने ।
मुनिरुवाच
कथं मे सुखिनः साध्वि निद्राभङ्‌गः कृतस्त्वया ॥ ३१ ॥
व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी ।
तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥ ३२ ॥
भर्तुरप्रियकारिण्याः सर्वं भवति निष्कलम् ।
यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ॥ ३३ ॥
पतिव्रताव्रतार्थञ्च पतिरूपो हरिः स्वयम् ।
सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम् ॥ ३४ ॥
सर्वं व्रतं तपः सर्वमुपवासादिकं च यत् ।
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ॥ ३५ ॥
तत्सर्वं स्वामिसेवायाः कलां नार्हति षोडशीम् ।
पुण्ये च भारते वर्षे पतिसेवा करोति या ॥ ३६ ॥
वैकुण्ठे स्वामिना सार्धं सा याति ब्रह्मणः पदम् ।
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥ ३७ ॥
असत्कुले प्रसूता हि तत्फलं श्रूयतां सति ।
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ॥ ३८ ॥
ततो भवति चाण्डाली पतिपुत्रविवर्जिता ।
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ॥ ३९ ॥
चकम्पे तेन सा साध्वी भयेनोवाच तं पतिम् ।
साध्व्युवाच
सन्ध्यालोपभयेनैव निद्राभङ्‌गः कृतस्तव ॥ ४० ॥
कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत ।
शृङ्‌गाराहारनिद्राणां यश्च भङ्‌गं करोति वै ॥ ४१ ॥
स व्रजेत्कालसूत्रं वै यावच्चन्द्रदिवाकरौ ।
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ॥ ४२ ॥
पपात भक्त्या भीता च रुरोद च पुनः पुनः ।
कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम् ॥ ४३ ॥
तत्राजगाम भगवान्सन्ध्यया सह नारद ।
तत्रागत्य मुनिं सम्यगुवाच भास्करः स्वयम् ॥ ४४ ॥
विनयेन च भीतश्च तया सह यथोचितम् ।
भास्कर उवाच
सूर्यास्तसमयं दृष्ट्वा साध्वी धर्मभयेन च ॥ ४५ ॥
बोधयामास त्वां विप्र शरणं त्वामहं गतः ।
क्षमस्व भगवन्ब्रह्मन् मां शप्तुं नोचितं मुने ॥ ४६ ॥
ब्राह्मणानां च हृदयं नवनीतसमं सदा ।
तेषां क्षणार्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥ ४७ ॥
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ।
ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा ॥ ४८ ॥
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् ।
सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ॥ ४९ ॥
सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥ ५० ॥
रुदतीं शोकसंयुक्तां हृदयेन विदूयता ।
सा सस्मार गुरुं शम्भुमिष्टदेवं विधिं हरिम् ॥ ५१ ॥
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ।
तत्राजगाम गोपीशो भगवाच्छम्भुरेव च ॥ ५२ ॥
विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ।
दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ॥ ५३ ॥
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ।
नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ॥ ५४ ॥
कथमागमनं देवा इति प्रश्नं चकार सः ।
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ॥ ५५ ॥
प्रत्युवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ।
यदि त्यक्ता धर्मपत्‍नी धर्मिष्ठा मनसा सती ॥ ५६ ॥
कुरुष्वास्यां सुतोत्पत्तिं स्वधर्मपालनाय वै ।
जायायां च सुतोत्पत्तिं कृत्वा पश्चात्त्यजेन्मुने ॥ ५७ ॥
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ।
स्रवते तस्य पुण्यं च चालन्यां च यथा जलम् ॥ ५८ ॥
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।
चकार नाभिसंस्पर्शं योगेन मन्त्रपूर्वकम् ॥ ५९ ॥
मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ।
जरत्कारुरुवाच
गर्भेणानेन मनसे तव पुत्रो भविष्यति ॥ ६० ॥
जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः ।
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥ ६१ ॥
वरो वेदविदां चैव ज्ञानिनां योगिनां तथा ।
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ॥ ६२ ॥
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ।
पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ॥ ६३ ॥
धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका ।
हरिभक्तिप्रदो बन्धुर्न चाभीष्टसुखप्रदः ॥ ६४ ॥
यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः ।
सा गर्भधारिणी या च गर्भावासविमोचनी ॥ ६५ ॥
दयारूपा च भगिनी यमभीतिविमोचनी ।
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ ६६ ॥
गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् ।
आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम् ॥ ६७ ॥
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।
वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥ ६८ ॥
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ।
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥ ६९ ॥
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ।
विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः ॥ ७० ॥
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ।
जननीं गर्भजक्लेशाद्यमयातनया तथा ॥ ७१ ॥
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ।
परमानन्दरूपं च कृष्णमार्गमनश्वरम् ॥ ७२ ॥
न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् ।
भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ॥ ७३ ॥
निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया ।
मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये ॥ ७४ ॥
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते ।
पुष्करे तपसे यामि गच्छ देवि यथासुखम् ॥ ७५ ॥
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ।
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥ ७६ ॥
साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् ।
मनसोवाच
दोषो नास्त्येव मे त्यक्तुं निद्राभङ्‌गेन ते प्रभो ॥ ७७ ॥
यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि ।
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम् ॥ ७८ ॥
प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः ।
पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः ॥ ७९ ॥
सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ।
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ॥ ८० ॥
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।
क्षुधितानां यथान्ने च कामुकानां च मैथुने ॥ ८१ ॥
यथा परस्वे चौराणां यथा जारे कुयोषिताम् ।
विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा ॥ ८२ ॥
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥ ८३ ॥
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ।
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ॥ ८४ ॥
साश्रु नेत्रा मुनेः क्रोडं सिषेच भेदकातरा ।
तदा ज्ञानेन तौ द्वौ च विशोकौ सम्बभूवतुः ॥ ८५ ॥
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ।
जगाम तपसे विप्रः स्वकान्तां सम्प्रबोध्य च ॥ ८६ ॥
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ।
पार्वती बोधयामास मनसां शोककर्शिताम् ॥ ८७ ॥
शिवश्चातीव ज्ञानेन शिवेन च शिवालयः ।
सुप्रशस्ते दिने साध्वी सुषुवे मङ्‌गलक्षणे ॥ ८८ ॥
नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम् ।
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्‌करवक्त्रतः ॥ ८९ ॥
सम्बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः ।
जातकं कारयामास वाचयामास मङ्‌गलम् ॥ ९० ॥
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ।
मणिरत्‍नकिरीटांश्च ब्राह्मणेभ्यो ददौ शिवः ॥ ९१ ॥
पार्वती च गवां लक्षं रत्‍नानि विविधानि च ।
शम्भुश्च चतुरो वेदान्वेदाङ्‌गानितरांस्तथा ॥ ९२ ॥
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ।
भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा ॥ ९३ ॥
यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ।
जगाम तपसे विष्णोः पुष्करं शङ्‌कराज्ञया ॥ ९४ ॥
सम्प्राप्य च महामन्त्रं ततश्च परमात्मनः ।
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥ ९५ ॥
आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् ।
शङ्‌करं च नमस्कृत्य स्थित्वा तत्रैव बालकः ॥ ९६ ॥
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ।
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ॥ ९७ ॥
शतलक्षं च रत्‍नानां बाह्मणेभ्यो ददौ मुने ।
ब्राह्मणान्भोजयामास सोऽसंख्यान् श्रेयसे शिशोः ॥ ९८ ॥
अदितिश्च दितिश्चान्या मुदं प्राप परन्तप ।
सा सपुत्रा च सुचिरं तस्थौ तातालये सदा ॥ ९९ ॥
तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय ।
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥ १०० ॥
बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा ।
सप्ताहे समतीते तु तक्षकस्त्वां च धक्ष्यति ॥ १०१ ॥
शशाप शृङ्‌गी तत्रैव कौशिक्याश्च जलेन वै ।
राजा श्रुत्वा तत्प्रवृत्तिं निर्वातस्थानमागतः ॥ १०२ ॥
तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः ।
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ॥ १०३ ॥
धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि ।
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥ १०४ ॥
धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ ।
स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः ॥ १०५ ॥
तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् ।
राजा जगाम तरसा देहं त्यक्त्वा परत्र च ॥ १०६ ॥
संस्कारं कारयामास पितुर्वै जनमेजयः ।
राजा चकार यज्ञं च सर्पसत्रं ततो मुने ॥ १०७ ॥
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ।
स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ ॥ १०८ ॥
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ।
अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम् ॥ १०९ ॥
तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः ।
तत आस्तीक आगत्य यज्ञं च मातुराज्ञया ॥ ११० ॥
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् ।
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ॥ १११ ॥
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ।
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ॥ ११२ ॥
मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् ।
शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ॥ ११३ ॥
मनसां पूजयामास तुष्टाव परमादरात् ।
नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा ॥ ११४ ॥
प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया ।
सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते ॥ ११५ ॥
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥ ११६ ॥
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ।
श्रीनारायण उवाच
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥ ११७ ॥
रत्‍नसिंहासने देवीं वासयामास भक्तितः ।
स्वर्गङ्‌गाया जलेनैव रत्‍नकुम्भस्थितेन च ॥ ११८ ॥
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ।
वाससी वासयामास वह्मिशुद्धे मनोहरे ॥ ११९ ॥
सर्वाङ्‌गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ १२० ॥
सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् ।
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥ १२१ ॥
दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् ।
दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः ॥ १२२ ॥
पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा ।
वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥ १२३ ॥
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ।
देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया ॥ १२४ ॥
तुष्टाव साश्रुनेत्रश्च पुलकाङ्‌कितविग्रहः ।
पुरन्दर उवाच
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ॥ १२५ ॥
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ।
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ॥ १२६ ॥
न क्षमः प्रकृते वक्तुं गुणानां गणनां तव ।
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता ॥ १२७ ॥
न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः ।
त्वं मया पूजिता साध्वी जननी मे यथादितिः ॥ १२८ ॥
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ।
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ॥ १२९ ॥
अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा ।
नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके ॥ १३० ॥
तथापि तव पूजां च वर्धयामि सुरेश्वरि ।
ये त्वामाषाढसङ्‌क्रान्त्यां पूजयिष्यन्ति भक्तितः ॥ १३१ ॥
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ।
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै ॥ १३२ ॥
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ।
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ॥ १३३ ॥
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ।
त्वं स्वयं सर्वलक्ष्मीश्च वैकुण्ठे कमलालया ॥ १३४ ॥
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ।
तपसा तेजसा त्वां च मनसा ससृजे पिता ॥ १३५ ॥
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ।
मनसादेवि शक्त्या त्वं स्वात्मना सिद्धयोगिनी ॥ १३६ ॥
तेन त्वं मनसादेवी पूजिता वन्दिता भव ।
ये भक्त्या मनसां देवाः पूजयन्त्यनिशं भृशम् ॥ १३७ ॥
तेन त्वां मनसां देवीं प्रवदन्ति मनीषिणः ।
सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात् ॥ १३८ ॥
यो हि त्वां भावयेन्नित्यं स त्वां प्राप्नोति तत्परः ।
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीवरम् ॥ १३९ ॥
प्रजगाम स्वभवनं भूषया सपरिच्छदम् ।
पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ॥ १४० ॥
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः ।
गोलोकात्सुरभिर्ब्रह्मन् तत्रागत्य सुपूजिताम् ॥ १४१ ॥
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ।
ज्ञानं च कथयामास गोप्यं सर्वं सुदुर्लभम् ॥ १४२ ॥
तया देवैः पूजिता सा स्वर्लोकं च पुनर्ययौ ।
इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत् ॥ १४३ ॥
तस्य नागभयं नास्ति तस्य वंशोद्‍भवस्य च ।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ॥ १४४ ॥
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १४५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे मनसोपाख्यानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥