देवीभुजङ्गस्तोत्रम्
शङ्कराचार्यः
१९१०

।। श्रीः॥

॥ देवीभुजंगस्तोत्रम् ॥


विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
 समूढे महानन्दपीठे निषण्णम् ।
धनुर्वाणपाशाङ्कुशप्रोतहस्तं
 महस्त्रैपुरं शंकराद्वैतमव्यात् ।। १ ॥

यदन्नादिभिः पञ्चभिः कोशजालैः
 शिरःपक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
 पुरारेरथान्तःपुरं नौमि नित्यम् ।। २ ।।

विरिञ्चादिरूपैः प्रपञ्चे विहृत्य
 स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
 परानन्दमीडे भवानि त्वदीयम् ।। ३ ।।

विनोदाय चैतन्यमेकं विभज्य
 द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
 पुनर्जीवमेनं शिवं वा करोषि ॥ ४ ॥

समाकुञ्च्य मूलं हृदि न्यस्य वायुं
 मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
 भवन्त्यम्ब जीवा: शिवत्वेन केचित् ॥ ५ ॥

शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
 सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
 कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥६॥

शरीरे धनेऽपत्यवर्गे कलत्रे
 विरक्तस्य सद्देशिकादिष्टबुद्धेः ।।
यदाकस्मिकं ज्योतिरानन्दरूपं
 समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥

मृषान्यो मृषान्य: परो मिश्रमेनं
 परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
 तदेतत्त्वमेवेति न त्वां जहीमः ॥ ८॥

निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-
 स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परे पञ्चविंशात्मिकाभि-
 स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥९॥

अगाधेऽत्र संसारपङ्के निमग्नं
 कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
 समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ १०॥

समारभ्य मूलं गतो ब्रह्मचक्रं
 भवद्दिव्यचक्रेश्वरीधामभाजः ।
महासिद्धिसंघातकल्पद्रुमाभा-
 नवाप्याम्ब नादानुपास्ते च योगी ।। ११ ॥

गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
 तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
 विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥

लसत्तारहारामतिस्वच्छचेलां
 वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरचन्द्रकोटिप्रभाभासुरां त्वां
 सकृद्भावयन्भारतीवल्लभ: स्यात् ॥ १३ ॥

समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
 स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
 स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥

मणिस्यूतताटङ्कशोणास्यबिम्बां
 हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
 श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥

महामन्त्रराजान्तबीजं पराख्यं
 स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
 स्वरूपं सकृद्भावयेत्स त्वमेव ।। १६ ।।

तथान्ये विकल्पेषु निर्विण्णचित्ता-
 स्तदेकं समाधाय बिन्दुत्रयं ते ।
परानन्दसंधानसिन्धौ निमग्नाः
 पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १७ ॥

त्वदुन्मेषलीलानुबन्धाधिकारा-
 न्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
 शिवे तावकीना सुसंभावनेयम् ॥ १८ ॥

कदा वा भवत्पादपोतेन तूर्णं
 भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
 समालोक्य लोकं कथं पर्युदास्से ॥ १९॥

कदा वा हृषीकाणि साम्यं भजेयुः
 कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोप:
 कदा वा मनो मे समूलं विनश्येत् ।। २० ॥

नमोवाकमाशास्महे देवि युष्म-
 त्पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
 प्रदीपायमानप्रभाभास्वराय ।। २१ ।।

कचे चन्द्ररेखं कुचे तारहारं
 करे स्वादुचापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
 मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥

शरेष्वेव नासा धनुष्वेव जिह्वा
 जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवञ्चन्द्रखण्डे श्रवो मे
 गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ।। २३ ॥

जगत्कर्मधीरान्वचोधूतकीरान्
 कुचन्यस्तहारान्कृपासिन्धुपूरान् ।
भवाम्भोधिपारान्महापापदूरान्
 भजे वेदसाराशिवप्रेमदारान् ।। २४ ॥

सुधासिन्धुसारे चिदानन्दनीरे
 समुत्फुल्लनीपे सुरत्नान्तरीपे।
मणिव्यूहसाले स्थिते हैमशाले
 मनोजारिवामे निषण्णं मनो मे ॥ २५ ॥

दृगन्ते विलोला सुगन्धीषुमाला
 प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला।
मुनिस्वान्तशाला नमल्लोकपाला
 हृदि प्रेमलोलामृतस्वादुलीला ।। २६ ॥

जगज्जालमेतत्त्वयैवाम्ब सृष्टं
 त्वमेवाद्य यासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
 न मे पुण्यपापे न मे बन्धमोक्षौ ॥ २७ ॥

इति प्रेमभारेण किञ्चिन्मयोक्तं
 न बुध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौख्यं हि मात-
 स्तदेतत्प्रलापस्तुतिं मे गृहाण ॥ २८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

देवीभुजंगस्तोत्रम् संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=देवीभुजङ्गस्तोत्रम्&oldid=289336" इत्यस्माद् प्रतिप्राप्तम्