नयागराप्रपातः - एन् .वि . कृष्णवारियर्
नयागरा प्रपातः : एन्. वि. कृष्णवारियर्
'ईरी तटाकादभिनिस्सरन्ती ' नयागरा 'नाम महास्रवन्ती ।
'आमेरिक' स्योत्तरमण्डलस्य सौभाग्यमन्यादृशमातनोती।१।
'ओण्टारियो संज्ञममर्त्यखातं प्रविश्य, 'लोरेन्स' नदीपथेन ।
अगाधमेषा ह्यतलान्तिकाब्धिमात्मानुरूपं पतिमभ्युपैति।२।
सम्पत्समृद्ध्या त्रिदिवायमानं विज्ञानशक्त्या विगतोपमानम् ।
'संयुक्तमामेरिकराज्य' मस्या वामेतरं तीरमलङ्करोति।३।
कूले तु वामे ‘कनडा' भिधानः समुल्लसत्यांगलसन्निवेशः।
ध्रुवाब्धिजा यस्य लुठन्ति सीमास्वोन्द्रेभतुल्या विपुलाही मान्यः।४।
मध्येऽमुयोर्मण्डलयोश्चकास्ती नयागराराजतमेखलाभ:।
सार्द्धैकसाहस्रपदप्रमाण: 'शक्रायुधा' ख्यो नवसेतुमार्गः।५।'
तमास्थितः सेतुपथं कदाचिन्मनोरमे ग्रीष्मदिनावसाने ।
अलोकसामान्यमनन्यतुल्यमधैक्षिषि प्राकृतमेकदृश्यम्।६। शिलामयं द्वीप 'मजा' भिधानं महानदीयं परितो वहन्ती ।
स्वमार्गविघ्नक्षुभितेव कोपात् क्षमाविवेकौ लघु सन्त्यजन्ती।७।
ग्रावाग्रदुर्गेषु परिस्खलन्ती गर्तेष्ववाक्च्छीर्षमधो लुठन्ती।
घनाघनौघस्तनितप्रचण्डझंझानिलारावनिभाट्टहासा।८ ।
मत्तेव, दुर्भूतनिपीडितेवोन्मत्तेव, निश्शेषविनष्टबोधा ।
फेनायमानाननदुनिरीक्षा मूर्तेव लोकत्रयसञ्जिहीर्षा।९।
मृत्युस्वयं ग्राहनिबद्धचित्ता तुंगं समारुह्य भृगुं पतन्ती ।
नयागरा वारिभरावरुद्धदिशान्तरा दृष्टिपथे ममासीत् ।१०।(कलापकं)
वामो ह्यसौ 'वाजिखुरत्रपातः स दक्षिणोऽ‘मेरिक' संज्ञपात: ।
आद्यः सहस्रत्रयपाददनः सहस्रपादद्वयसो द्वितीयः।११।
शताच्छ षष्टेश्च पदेभ्य ऐतौ पातौ किल प्रांशुतरौ विभातः ।
संरुद्ध्यभूमेनभसश्च मध्यमाप्यौ बृहन्ताविव कुड्यखण्डौ।१२।
अनादिमध्यान्तमनन्तरालमेतं प्रपातं समुदीक्षमाणः ।
सङ्कल्पभूमेरतिवर्त्तिनं तं कालप्रवाहं कलयामि साक्षात्।१३।
असंख्यजन्मार्जितकर्ममुन्नमनन्तजीवप्रचयप्रकीर्णम् ।
अमेयसंसारमहांबुराशिमद्यास्मि साक्षादनुसन्दधानः।१४। या दिव्यमूर्तिः समुदीक्षिताऽभूत् पार्थेन पूर्वं कुरुसम्पराये।
विश्वात्मनो विश्वतनोरजस्य विष्णोरिमामद्य विलोकयामि ।१५ ॥
'हिरोषिमाख्यं नगरीप्रकाण्डमुपर्युपर्युग्रमुग्रेदीप्ति ।
यदाणवं प्रस्फुटति स्म शास्त्रं तस्योज ऐतादृशमित्यवैमि ।१६।।
नयागरे, देवि, नमोऽस्तु तुभ्यमालोकयंस्त्वं सुकृतातिरेकात् ।
साक्षात् समीक्षे गिरीशोत्तमांगे भागीरथी विष्णुपदात् पतन्तीम् १७।
शिलाभिघातेन विशीर्णवेगा: पर्याकुला: फेनिलनीरपूराः ।
अधःसमन्तात् प्रसृताः सुधाब्धेर्मन्थाचलक्षोभमुदाहरन्ति ।१८।
झरोपरिष्टाज्जलशीकराणां नितान्तसूक्ष्मत्वमुपागतानाम् ।
नीहारिका नीरदवल्लरीव श्वेता लघुः खेलति लंबमाना।१९।
वायोर्वशाच्छञ्चलतामयन्त्यामस्यामुदञ्चन्नववर्णराजीः ।
अस्तोन्मुखादित्यकराभिमर्शादुद्द्योतते कश्चन शक्रचापः।२०।
उल्लोलकल्लोलितवारिपूरस्योपर्यसाविन्द्रधनुर्मतल्ली ।
अस्वस्थतापीडितजीवितोपर्याशेव नित्याभिनवा समिन्धे।२१ । ऐरोपखडादतिसाहसानामभ्यागमात् प्राग्धवलांगकानाम् । 'इरोकयेन्त्या 'इति युद्धसक्ता जना इमं नीवृतमध्यवात्सुः।२२। नयागरेति “स्तनयीत्नुनीर "मित्यर्थवन्नाम महास्रवन्त्या:। अस्याः किलते व्यतरन् पुराणाः शोणांगकामेरिक भारतीयाः।२३।
गोत्राधिपः कश्चिदभूदमीषां शत्रुव्रजे दर्शितबाहुदर्पः ।
सौन्दर्यसारैकनिकेतभूता तस्यात्मजा काचन संबभूव।२४ ।
ग्रहीतुमस्याः करपल्लवाग्रमस्पर्धिषातामनुकौ युवानौ ।
एकं तयोः सा मनसाऽवृणीत प्रेमप्रणुन्ना दयितं कुमारी ।२५ ।
कदाचिदेतौ कमनौ तटिन्या मध्येऽन्तरीपे कलहायमानौ ।
अन्योन्यसंहारपरौ क्रुधान्धौ कन्या विषादावेशा ददर्श।२६।
यावत्तयोरन्तरमञ्जसाप्य सा तौ नियुद्धान्नरुरोध बाला ।
तावत्प्रतिद्वन्दिनिकृत्तगात्रः पपात तस्याः प्रणयी गतासुः।२७ । मृतं तमन्यः परिशुष्कपर्णोद्धारं समृद्ध्यत्य नयागरायाः । अचिक्षिपत् क्षुब्धमहाप्रपाते ह्रदेऽतलस्पर्शिनि स न्यमाङ्क्षीत्।२८ ।
दृष्ट्वैतदत्याहितमाशु कन्या संप्लुत्य काञ्चित्तरिमारुरोह ।
ज्ञात्वेव तच्चित्तमियं प्रतस्थे संछिद्य रज्जु तरणिः प्रपातम्।२९ । हाहारवापूरितदिङ्मुखेषु लोकेषु पश्यत्सु तटस्थितेषु ।
मृत्योः परं पारमुपेत्य कन्या पत्याऽयुनक् सा प्रियदर्शनेन।३०।
आदित्यदेवाभिमुखी करौ स्वावुत्क्षिप्य पूजां चरमां दिशन्ती।
नीहारिकेयं किल सा कुमारी प्रेमाग्निशूद्ध्याहितदिव्यभावा।३१।
हिमाद्रिशृंगाण्यभिवीक्षितानि क्रान्तः सुशान्तः सुमाहानुदन्वान् ।
नयागरानिर्झरतुल्यमन्यद् गंभीरदृश्यं न मया व्यलोकि।३२।
ईरी - Lake Erie आमेरिकं उत्तरमण्डलम् - North America ओण्टारियो - Lake Ontario, अमर्त्यखातं - Natural lake. लोरन्सनदीपथं - St. Lawrence Sea way 3Tarifrant - Atlantic Ocean