← दशकम् २४ नारायणीयम्
दशकम् २५
[[लेखकः :|]]
दशकम् २६ →

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय
न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् ॥ २५१॥

दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ २५२॥

तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महा
जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ २५३॥

उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तर
ग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् ।
व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावित
स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ २५४॥

नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गळितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान्
व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ २५५॥

भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगळद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ २५६॥

त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ २५७
तावन्मांसवपाकराळवपुषं घोरान्त्रमालाधरं
त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् ।
अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ २५८॥

भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत
स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ २५९॥

एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध
श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत्
प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥ २५१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_२५&oldid=32261" इत्यस्माद् प्रतिप्राप्तम्