← दशकम् ३८ नारायणीयम्
दशकम् ३९
[[लेखकः :|]]
दशकम् ४० →

भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो
जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ ३९१॥

प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका
मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा
द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ ३९२॥

ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव
द्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा
डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ ३९३॥

ध्रुवं कपटशालिनो मधुहरस्य माया भवे
दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् ।
द्विपो नळिनिकान्तरादिव मृणाळिकामाक्षिप
न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ३९४॥

ततो भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्
महायुधमहो गता किल विहायसा दिद्युते ॥ ३९५॥

नृशंसतर कंस ते किमु मया विनिष्पिष्टया
बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी
मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ३९६॥

प्रगे पुनरगात्मजावचनमीरिता भूभुजा
प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ३९७॥

ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया
प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनैस्तनयसंभवे घोषिते
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ३९८॥

अहो खलु यशोदया नवकळायचेतोहरं
भवन्तमलमन्तिके प्रथममपिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ३९९॥

भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
प्रमोदभरसङ्कुले द्विजकुलाय किं नाददात् ।
तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
जगत्रितयमङ्गल त्वमिह पाहि मामामयात् ॥ ३९१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_३९&oldid=32277" इत्यस्माद् प्रतिप्राप्तम्