← दशकम् ६४ नारायणीयम्
दशकम् ६५
[[लेखकः :|]]
दशकम् ६६ →

गोपीजनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनान्ते ॥ ६५१॥

सम्मूर्छनाभिरुदितस्वरमण्डलाभिः
सम्मूर्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य
स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ ६५२॥

ता गेहकृत्यनिरतास्तनयप्रसक्ताः
कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
कान्तारदेशमयि कान्ततनो समेताः ॥ ६५३॥

काश्चिन्निजाङ्गपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य
स्ता एव संरुरुचिरे तव लोचनाय ॥ ६५४॥

हारं नितम्बभूवि काचन धारयन्ती
काञ्चीं च कण्ठभुवि देव समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द तुभ्यं
व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ ६५५॥

काचित्कुचे पुनरसज्जितकञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार
राज्याभिषेकविधये कलशीधरेव ॥ ६५६॥

काश्चित् गृहात् किल निरेतुमपारयन्त्य
स्त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन्परमिमा ननु धन्यधन्याः ॥ ६५७॥

जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ ६५८॥

अभ्यागताभिरभितो व्रजसुन्दरीभि
र्मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे परमेश रोगान् ॥ ६५९॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_६५&oldid=32304" इत्यस्माद् प्रतिप्राप्तम्