← दशकम् ८४ नारायणीयम्
दशकम् ८५
[[लेखकः :|]]
दशकम् ८६ →

ततो मगधभूमृता चिरनिरोधसंक्लेशितं
शताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणो
दयाचत स मागधक्षपणमेव किं भूयसा ॥ ८५१॥

यियासुरभिमागधं तदनु नारदोदीरिता
द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ ८५२॥

अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
भवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥ ८५३॥

गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ८५४॥

अशान्तसमरोद्धतं विटपपाटनासंज्ञया
निपात्य जरसस्सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ८५५॥

प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ८५६॥

ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिं
विचार्य सहदेववागनुगतस्स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
तदा ससुरमानुषं भुवनमेव तृप्तिः दधौ ॥ ८५७॥

ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासना
दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८५८॥

निवार्य निजपक्षगानभिमुखस्य विद्वेषिण
स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी
स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ८५९॥

ततस्सुमहितो त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया
मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ ८५१०॥

तदा हसितमुत्थितं द्रुपदन्दनाभीमयो
रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ ८५११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_८५&oldid=32329" इत्यस्माद् प्रतिप्राप्तम्