नृसिंहपूर्वतापनीयोपनिषद्भाष्यम्

नृसिंहपूर्वतापनीयोपनिषद्भाष्यम्
श्रीशङ्करः


आपो वा इदमासन्सलिलमेव स प्रजापतिरेकः पुष्करपर्णे समभवत्तस्यान्तर्मनसि कामः समवर्ततेदं सृजेयमिति तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति तदेषाभ्युक्ताकामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्ह्मदि प्रतीष्य कवयो मनीषेत्युपैनं तदुपनमति यत्कामो भवति स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं नारसिंहमानुष्टुभमपश्यत्तेन वै सर्वमिदमसृजत यदिदं किंच तस्मात्सर्वमिदमानुष्टुभमित्याचक्षते यदिदं किंचानुष्टुभो वा इमानि भूतानि जायन्तेऽनुष्टुभा जातानि जीवन्त्यनुष्टुभं प्रयन्त्यभिसंविशन्ति तस्यैषा भवत्यनुष्टुप्प्रथमा भवत्यनुष्टुबुत्तमा भवति वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति परमा वा एषा छन्दसां यदनुष्टुबिति ।। 1 ।।

ससागरां सपर्वतां सप्तद्वीपां वसुंधरां तत्साम्नः प्रथमं पादं जानीयाद्यक्षगन्धर्वाप्यसरोगणसेवितमन्तरिक्षं तत्साम्नो द्वितीयं पादं जानीयाद्वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयाद्ब्राहृस्वरूपं निरञ्जनं परमव्योम्निकं तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छत्यृग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः सशाखाश्चत्वारः पादा भवन्ति किं ध्यानं किं दैवतं कान्यङ्गानि कानि दैवतानि किं छन्दः क ऋषिरिति।। 2।।

( 1) --- आपः आसन् इति संबन्धः । वै प्रसिद्धम् । इदं प्रत्यक्षादिदृष्टं सलिलम् अम्ब्वेव स प्रजापतिः। स इति पूर्वपरामर्शिना तच्छब्देन पुंलिङ्गेन प्रकृतं परामृशति ठ यो ब्राहृाणं विदधाति पूर्वं यो वै वेदां च प्रहिणोति तस्मै ' इति श्रुतेः । ब्राहृा प्रजापतिः एकः सन् पुष्करपर्णे समभवत् आसीत् । तस्य प्रजापतेः मनसि अन्तःकरणे अन्तर्वर्ती कामः इच्छा समवर्तत, इदं सृजेयमिति सृष्टिविषय इत्यर्थः । तस्मात् यत्पुरुषो मनसाभिगच्छति अन्तःकरणेनेच्छति तद्वाचा वदति । वाग्वदनपूर्वकं कर्मकरणं लोकप्रसिद्धं दर्शयति --- तत्कर्मणा करोतीति । उक्तमेवार्थं द्रढयितुम् ऋचं साक्षित्वेनोद्भावयति --- तदेषाभ्युक्तेति । अर्थदाढर्ये ऋक् निर्णीतैव; सामयजुषोरर्थशैथिल्यमपि संभाव्यते --- ठ यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यदृचा तद्दढम् ' इति श्रुतेः । तस्मिन्नेवार्थे एषा ऋक् वक्ष्यमाणा अभ्युक्ता । मनसः कामः तदग्रे समवर्तत रेतः उदकं प्रथमम् आदौ सृष्टयवसरे यदासीत् यस्मात्कारणादासीत् । अथवा कालनिर्देशः यदा इति, यस्मिन्काले प्रथमम् उदकमासीत्, तदैव मनसः कामः अधीत्युपरि विषये सृष्टिविषये समवर्तत इत्यर्थः । सतः ब्राहृणो बन्धुं बन्धनं विवर्तं कवयः विप िचतो ह्मदि निरविन्दन्, असति ब्राहृणि, असच्छब्दस्य नामरूपाव्याकृतत्वेन ब्राहृणि प्रयुक्तत्वात् ठ असद्वा इदमग्र आसीत् ' इत्यादौ । ह्मदि अन्तःकरणे प्रतीष्य प्रत्यगात्मानमवेक्ष्य मनीषा मनीषया विप िचद्बुद्धया । ब्राहृणो बन्धुं बन्धुमिव बन्धुं परं ब्राहृ व्याकर्तारं क्षीरोदार्णादिविशेषणविशिष्टं भाविसृष्टेः रुाष्टारं मूलमन्त्रसामाद्युपास्यं ह्मदि निरविन्दन् इत्युत्तरार्धस्य गूढोऽभिप्रायः । इति-शब्दः ऋक्समाÏप्त द्योतयति । उपैनं कामिनं तत्काम्यम् उपनमति यस्मिन् कामो भवति । सः प्रजापतिः, तपः ठ मनस चेन्द्रियाणां चैकाग्र्यं परमं तपः ' इति स्मरणात् अतप्यत मनस चेन्द्रियाणां च ऐकाग्र्यमकरोत् । सः प्रजापतिः, तपस्तप्त्वा पूर्वं व्याख्यातम्, स प्रजापतिः एतं प्रकृतं सर्वनाम्नोपात्तं सतो बन्धुमित्यनेन गूढाभिप्रायेण सूचितम्, ठ ज्योति चरणाभिधानात् ' इति न्यायेन, मन्त्रराजं प्राकरणिकमन्त्राणां राजानं प्रधानभूतं सामराजं वा । मन्त्रशब्दस्य ठ अहेबुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयिविदा विदुः । ऋचः सामानि यजूँ#्षि ' इत्यादौ साम्न्यपि प्रयुक्तत्वात् । नारसिंह नृसिंहसंबन्धि सामादि तद्धितात्; नृसिंहगायत्र्यादिप्राप्तौ तव्द्यावृत्त्यर्थम् आनुष्टुभमिति अनुष्टुप्छन्दउपाधिकम् ऋग्विशेषमाह, ठ गायत्रमेतदहर्भवति ' इति न्यायात् । अपश्यत् दृष्टवानित्यभिप्रायः । एतदुक्तं भवति --- द्वितीयतृतीयचतुर्थपञ्चमोपनिषत्सु मन्त्रराजादित्रयः शब्दाः प्रयुक्ताः तत्पुरुषबहुव्रीहितद्धितसामथ्र्यात् पूर्वपूर्वोपनिषदर्थमाचक्षाणाः सन्त एव आदौ प्रयुक्ताः कृत्स्नामेव ब्राहृविद्यां संगृहीतवन्तः; अत च वक्ष्यमाणां कृत्स्नामेव ब्राहृविद्यामपश्यदित्यर्थः । तेन वै प्रागुक्तेन, वै प्रसिद्धम्, सर्वमिदमसृजत प्रत्यक्षादिसिद्धमसृजत । यदिदं किंच स्पष्टम् । तस्मात्सर्वमिदमानुष्टुभमित्याचक्षते यदिदं किंच मन्त्रराजनारसिंहशब्दौ । इह आनुष्टुभमिति तद्धितप्रयोगात् द्वातिं्रशदक्षराणामेव तत्साम्न च सामथ्र्यं दर्शयत्येव । अत्राप्युपाख्यायिकायां किल प्रजापतिः तपसा लोकत्रयसृष्ट¬र्थमेव कारणजिज्ञासुः
अत्यन्तशुद्धान्तःकरणत्वात् शक्तित्रयुक्तां ब्राहृस्वरूपिणीं भूतसृष्टिपुरःसरसर्वसृष्टिकारणिकामनुष्टुबृचम् अपश्यदित्याह । अनुष्टुभो वा इमानि भूतानि जायन्ते अनुष्ठुभा जातानि जीवन्ति अनुष्टुभं प्रयन्त्यभिसंविशन्ति इति ठ जन्माद्यस्य यतः ' इत्यस्या ब्राहृलक्षणलक्षितत्वं दर्शयति । उक्तमेवार्थं द्रढयितुम् ऋचं साक्षित्वेनोद्भावयति --- तस्य ब्राहृस्वरूपस्य साक्षिणी एषा वक्ष्यमाणा ऋक् भवति । अनुष्टुप् प्रथमा भवति सर्वसृष्टेः प्रथमा आद्या भवति । अनुष्टुप् उत्तमा श्रेष्ठा भवति । वाग्वा अनुष्टुप् सर्वो वाक्प्रपञ्चः अनुष्टुभि लीन इति दर्शयति । नामसृष्टिपूर्वकत्वाद्रूपसृष्टेः वाग्रूपत्वादनुष्टुभः अनुष्टुबेव मूलकारणम् । वाचैव प्रयन्ति अनुष्टुमैव प्रलयं गच्छन्ति भूतानि । वाचैव अनुष्टुभैव उद्यन्ति उत्पतिं्त गच्छन्ति । परमा वा एषा छन्दसां गायत्र्यादीनाम्, छन्दसां वेदानां वा, परमा उत्कृष्टा । परमत्वं च सामाधारत्वादनुष्टुभः । साम्न च परमत्वम् ठ देवा वै नर्चि न यजुष्यश्रयन्त ते सामन्येवाश्रयन्त ' इति श्रुतेः, ठ वेदानां सामवेदोऽस्मि ' इति स्मृते च । यदनुष्टुबिति इति-शब्दः ऋक्समाÏप्त द्योतयति ।।


एवं तावदाख्यायिकायामन्ते सकलनृसिंहोपासनसंग्राहकान् मन्त्रराजनारसिंहानुष्टुभशब्दान् विज्ञाय तैरेव शब्दैः सकलोपासनां सृष्ट¬र्थं प्रजापत्यनुष्ठितां संगृह्र इदानीमविशेषेणानुष्ठाने प्राप्ते, तत्र तावत्साम्नः ऋगक्षराभिव्यञ्जकत्वात् अभिव्यञ्जकाभिव्यङ्गयोरभिव्यञ्जकपूर्वकत्वात् साम्न च सर्ववेदश्रेष्ठत्वात् --- ठ देवा वै नर्चि न यजुष्यश्रयन्त ते सामन्येवाश्रयन्त ' इति श्रुतेः ठ वेदानां सामवेदोऽस्मि ' इति स्मृते च, अस्य च सामराजत्वात् तदुपासनायां प्राप्तायां क्रमसूचनपूर्विकामाह ---
 
स होवाच प्रजापतिः स यो ह वै तत्सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया हैवाभिषिच्यते सर्वे वेदाः प्रणवादिकास्तं प्रणवं तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा महालक्ष्मीर्यजुस्तत्साम्नोऽङ्गं वेद स आयुर्यशःकीर्तिज्ञानैश्वर्यवान्भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति द्वातिं्रशदक्षरं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात्स्त्रीशूद्रः स मृतोऽधो गच्छति तस्मात्सर्वदा नाचष्टे यद्याचष्टे स आचार्यस्तेनैव मृतोऽधो गच्छति।। 3।।

( 2) ---
यथाकंथचिदुपासनारूपे प्राप्ते ससागरामिति प्रथमत एव सागरसंकीर्तनेन सागरपूर्विकामुपासनां द्योतयति । अत एव न पृथ्वीविशेषणं सागर इति केचिव्द्याचक्षते; तत च प्रथमतः सागरं क्षीरोदार्णवं ध्यात्वा तच्छायिन्युपविष्टे वा तस्मिन्पञ्चाङ्गन्यासम् ऋक्सामयोः कृत्वा तस्मिन्नेव सपर्वतामित्याद्युपासनां सह सागरेण वर्तनं यस्या उपासनायाः तां ससागरां जानीयादित्यनुषङ्गः--- यथा ठ ब्राहृ पुच्छं प्रतिष्ठा ' इत्यादेरानन्दमयाद्विच्छेदमिवेति, तदयुक्तम् । न तावद्विशिष्टामुपासनां ससागरशब्दस्तावदाह, किंतु बद्धक्रमके पदार्थजाते तदादिन्यायेन सूचयति । तदन्यविशेषणत्वेनैकवाक्यत्वेऽपि समानम् । तस्माद्बद्धक्रमकमुपासनं प्रथमत एव सागरशब्दोपादानात्क्षीरोदार्णवपूर्वकं विज्ञेयम् । तत चायमर्थः । तत्साम्नः तस्या न्यस्ताया अनुष्टुभो न्यस्तस्य च साम्नः प्रथमं पादं क्षीरोदार्णवशायिनः उपविष्टस्य वा नृकेसरिणः उक्तविशेषणविशिष्टां वसुंधरां ह्मदयमङ्गं ह्मदयान्तर्वर्तित्वेन जानीयादित्यर्थः । एवमुत्तरेष्वपि त्रिषु पादेषु यक्षगन्धर्ववसुरुद्रब्राहृस्वरूपं लोकसाहचर्याद्ब्राहृलोकं तत्साम्नः तस्या न्यस्ताया अनुष्टभो न्यस्तस्य च साम्नो द्वितीयं तृतीयं चतुर्थं पादं तस्य नृकेसरिणः शिरःशिखाकवचान्तर्वर्तित्वेन जानीयादिति योज्यम् । एवं नृकेसरिणं यो जानीते सोऽमृतत्वं च गच्छतीति गमनोपादानात्कार्यममृतत्वम्, न कैवल्यम्, ठ कार्यं बादरिरस्य गत्युपपत्तेः ' इति न्यायात् । अथवा देहान्ते देवः परं ब्राहृ निर्गुणं ब्राहृ तारकं तारकमात्राभिः प्रत्यग्ब्राहृणोरेकत्वं व्याचष्टे इत्यन्ते श्रवणात् अमृतत्वं कैवल्यम् । एवमुपरिष्टात् उभयथा अस्य अमृतत्वं श्रूयमाणं व्याख्येयम् । ऋग्यजुःसामाथर्वाण चत्वारो वेदाः साङ्गाः सशाखा चत्वारः पादा भवन्तीति महाचक्रं व्याख्यातम् । तस्य नाभ्यां क्षीरोदार्णवशायिनः उपविष्टस्य वा नृकेसरिणः क्रमप्राप्तं पञ्चममङ्गम् अस्त्राख्यं वक्ष्यामः । नन्वेवं साङ्गोपासनामपरिसमाप्य कोऽयं मध्ये ध्येयप्र नोपक्रमः पिशाचजल्पितमिव --- किं ध्यानं किं दैवतं कान्यङ्गानि आनि दैवतानि किं छन्दः क ऋषिरिति ध्यानदेवताङ्गाङ्गदेवताछन्दर्षीणां प्र नः ? अत्रोच्यते --- अत्र किल आख्यायिकायां प्रजापतिः विरतेभ्यो देवेभ्यः सामद्वारिकामेकामुपासनां परिसमाप्य तूष्णीं बभूव श्रोतॄणां बोधं परीक्षितुम् --- किं प्रागुक्तं एवार्थे अवान्तरविशेषं पृच्छन्ति अन्यदप्यर्थजातं तदुपयोगि, न वेति । अनेनाभिप्रायेण मध्य एव प्र नोपक्रमः । तत्र षट्प्र नाः । प्रथमप्र ने जानीयादिति प्रागुक्तविधौ उपरिष्टाच्चोपनिषत्स्वा समाप्तेज्र्ञानमात्रं ध्यानं वेति प्र नः । जानीयादिति विधावभ्यासस्य ध्यानस्याश्रवणात्तत्रोत्तराप्रदानात् ठ अप्रतिषिद्धमनुमतं भवति ' इति न्यायाज्जानीयादित्यत्र ध्यायेदित्यर्थः । ध्यायतिः ज्ञानाभ्यासे वर्तते । किं दैवतं किं छन्द क ऋषिरिति
प्र नत्रये नारसिंहानुष्टुभतद्धितश्रवणात्स्वस्य च ब्राहृणः प्रजापतेः कथकत्वेन दैवतछन्दर्षित्वेनोत्तरम्, ठ यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता ' इत्या वलायनस्मरणात् । इति-शब्दः प्र नसमाÏप्त द्योतयति ।।



( 2) ---
यथाकंथचिदुपासनारूपे प्राप्ते ससागरामिति प्रथमत एव सागरसंकीर्तनेन सागरपूर्विकामुपासनां द्योतयति । अत एव न पृथ्वीविशेषणं सागर इति केचिव्द्याचक्षते; तत च प्रथमतः सागरं क्षीरोदार्णवं ध्यात्वा तच्छायिन्युपविष्टे वा तस्मिन्पञ्चाङ्गन्यासम् ऋक्सामयोः कृत्वा तस्मिन्नेव सपर्वतामित्याद्युपासनां सह सागरेण वर्तनं यस्या उपासनायाः तां ससागरां जानीयादित्यनुषङ्गः--- यथा ठ ब्राहृ पुच्छं प्रतिष्ठा ' इत्यादेरानन्दमयाद्विच्छेदमिवेति, तदयुक्तम् । न तावद्विशिष्टामुपासनां ससागरशब्दस्तावदाह, किंतु बद्धक्रमके पदार्थजाते तदादिन्यायेन सूचयति । तदन्यविशेषणत्वेनैकवाक्यत्वेऽपि समानम् । तस्माद्बद्धक्रमकमुपासनं प्रथमत एव सागरशब्दोपादानात्क्षीरोदार्णवपूर्वकं विज्ञेयम् । तत चायमर्थः । तत्साम्नः तस्या न्यस्ताया अनुष्टुभो न्यस्तस्य च साम्नः प्रथमं पादं क्षीरोदार्णवशायिनः उपविष्टस्य वा नृकेसरिणः उक्तविशेषणविशिष्टां वसुंधरां ह्मदयमङ्गं ह्मदयान्तर्वर्तित्वेन जानीयादित्यर्थः । एवमुत्तरेष्वपि त्रिषु पादेषु यक्षगन्धर्ववसुरुद्रब्राहृस्वरूपं लोकसाहचर्याद्ब्राहृलोकं तत्साम्नः तस्या न्यस्ताया अनुष्टभो न्यस्तस्य च साम्नो द्वितीयं तृतीयं चतुर्थं पादं तस्य नृकेसरिणः शिरःशिखाकवचान्तर्वर्तित्वेन जानीयादिति योज्यम् । एवं नृकेसरिणं यो जानीते सोऽमृतत्वं च गच्छतीति गमनोपादानात्कार्यममृतत्वम्, न कैवल्यम्, ठ कार्यं बादरिरस्य गत्युपपत्तेः ' इति न्यायात् । अथवा देहान्ते देवः परं ब्राहृ निर्गुणं ब्राहृ तारकं तारकमात्राभिः प्रत्यग्ब्राहृणोरेकत्वं व्याचष्टे इत्यन्ते श्रवणात् अमृतत्वं कैवल्यम् । एवमुपरिष्टात् उभयथा अस्य अमृतत्वं श्रूयमाणं व्याख्येयम् । ऋग्यजुःसामाथर्वाण चत्वारो वेदाः साङ्गाः सशाखा चत्वारः पादा भवन्तीति महाचक्रं व्याख्यातम् । तस्य नाभ्यां क्षीरोदार्णवशायिनः उपविष्टस्य वा नृकेसरिणः क्रमप्राप्तं पञ्चममङ्गम् अस्त्राख्यं वक्ष्यामः । नन्वेवं साङ्गोपासनामपरिसमाप्य कोऽयं मध्ये ध्येयप्र नोपक्रमः पिशाचजल्पितमिव --- किं ध्यानं किं दैवतं कान्यङ्गानि आनि दैवतानि किं छन्दः क ऋषिरिति ध्यानदेवताङ्गाङ्गदेवताछन्दर्षीणां प्र नः ? अत्रोच्यते --- अत्र किल आख्यायिकायां प्रजापतिः विरतेभ्यो देवेभ्यः सामद्वारिकामेकामुपासनां परिसमाप्य तूष्णीं बभूव श्रोतॄणां बोधं परीक्षितुम् --- किं प्रागुक्तं एवार्थे अवान्तरविशेषं पृच्छन्ति अन्यदप्यर्थजातं तदुपयोगि, न वेति । अनेनाभिप्रायेण मध्य एव प्र नोपक्रमः । तत्र षट्प्र नाः । प्रथमप्र ने जानीयादिति प्रागुक्तविधौ उपरिष्टाच्चोपनिषत्स्वा समाप्तेज्र्ञानमात्रं ध्यानं वेति प्र नः । जानीयादिति विधावभ्यासस्य ध्यानस्याश्रवणात्तत्रोत्तराप्रदानात् ठ अप्रतिषिद्धमनुमतं भवति ' इति न्यायाज्जानीयादित्यत्र ध्यायेदित्यर्थः । ध्यायतिः ज्ञानाभ्यासे वर्तते । किं दैवतं किं छन्द क ऋषिरिति
प्र नत्रये नारसिंहानुष्टुभतद्धितश्रवणात्स्वस्य च ब्राहृणः प्रजापतेः कथकत्वेन दैवतछन्दर्षित्वेनोत्तरम्, ठ यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता ' इत्या वलायनस्मरणात् । इति-शब्दः प्र नसमाÏप्त द्योतयति ।।

स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं विश्वानि भूतानि प्राणा वा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराड्विराट्तत्साम्नः प्रथमं पादं जानीयादृग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्यो हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं पादं जानीयाद्य ओषधीनां प्रभवति तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात्स ब्राहृा स शिवः स हरिः स इन्द्रः सोऽग्निः सोऽक्षरः परमः स्वराट्तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति। ॐ उग्रं प्रथमस्याद्यं ज्वलं द्वितीयस्याद्यं नृसिं तृतीयस्याद्यं मृत्युं चतुर्थस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय चेति।। 4।।

स होवाच प्रजापतिः स यो ह वै तत्सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया हैवाभिषिच्यते सर्वे वेदाः प्रणवादिकास्तं प्रणवं तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा महालक्ष्मीर्यजुस्तत्साम्नोऽङ्गं वेद स आयुर्यशःकीर्तिज्ञानै वर्यवान्भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति द्वातिं्रशदक्षरं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात्स्त्रीशूद्रः स मृतोऽधो गच्छति तस्मात्सर्वदा नाचष्टे यद्याचष्टे स आचार्यस्तेनैव मृतोऽधो गच्छति ।। 3 ।।

( 3) ---
अत्र किल षट्प्र नाः प्र नचतुष्टयं नैरपेक्ष्येण अङ्गपूर्वत्वादङ्गिज्ञानस्य पारिशेष्याच्च साम्नोङ्गं तद्दैवतं प्र नद्वयेन, स प्रजापतिः श्रोतॄणां बोधमर्थितां च अवेक्ष्य हर्षितः, निपातानामनेकार्थत्वात्, उत्तरमुवाच --- स यो ह वा इति । वीप्सया हर्षनिर्भरतां दर्शयति । सावित्रस्य अष्टाक्षरं पदं श्रिया अभिषिक्तं श्रीबीजेनाभिषिक्तमुपरिष्टाच्छ्रीबीजमित्यर्थः । तत्साम्नोङ्गं वेद इत्यभिषिक्तमिति वदन् शिरःपूर्वकत्वादभिषेकस्य तस्मिन्नभिषिक्ते शिरोऽङ्गस्थाने साम्नोऽङ्गं वेद इत्यङ्गतां विधत्ते । श्रिया हैव अभिषिच्यत इत्यङ्गेषु सर्वत्र फलश्रवणम् ठ द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् ' इत्यर्थवादः; ठ अनतिदृ चँ् स्तृणाति प्रजयैवैनं पशुभिरनतिदृ नं करोति ' इति न्यायेन गुणफलाधिकारो वा । सर्वे वेदाः प्रणवादिकाः तं प्रणवमिति सर्वे वेदा उपवेदा च अष्टौ इत्यष्टसंख्यानन्तरं तत्स्थाने ह्मदयाङ्गस्थाने प्रणवं विदधत् सर्ववेदादिभूतात्प्रणवात् सामाक्षराण्यधिकतराणणीति दर्शयति । तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयतीत्युक्तार्थम् । चतुर्विंशत्यक्षरा महालक्ष्मीर्यजुः तÏस्म चतुर्विंशत्यक्षरस्थाने सामतृतीयपादादुपरिष्टात् साम्नोऽङ्ग वेद शिखाङ्गस्थान इत्यर्थः । स आयुः यशः ज्ञानप्रशंसा कीर्तिः जनप्रशंसा ज्ञानै वर्यवान्भवतीत्युक्तार्थम् । यस्मादेवं सामाङ्गफलम्, तस्मादिदं साङ्गं साम जानीयात्, यो जानीते सोऽमृतत्वं च गच्छतीत्युक्तार्थम् । सावित्रादिमन्त्राणां ह्मदयाद्यङ्गस्थाने प्राप्तानाम् अत्र आदावेव अङ्गत्वविधानार्थमपकर्षस्तु उपक्रमोपसंहाराभ्यां विद्यैक्ये तात्पर्यं दर्शयति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय स्त्री च शूद्र च स्त्रीशूद्रम् तस्मै स्त्रीशूद्राय नेच्छन्तीति निषेधं कुर्वन् प्रधानोपासनायां स्त्रीशूद्रस्याप्यधिकारं दर्शयति । द्वातिं्रशदक्षरं साम जानीयादिति द्वातिं्रशदक्षराणां सामसंबन्धं विधत्ते । यो जानीते इत्याद्युक्तार्थम् । सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः, स मृतः अधः नरकं गच्छतीति प्रत्यवायदर्शनेन निषेधमेव द्रढयति । तस्मात्सर्वदा न आचष्टे इति कदाचिदपि न आचष्टे इत्याचार्यस्य निषेधं दर्शयति । यद्याचष्टे च आचार्यः, तेनैव कथनेन मृतः अधः गच्छतीति प्रत्यवायदर्शनेन निषेधमेव द्रढयतीति ।।



( 3) ---
अत्र किल षट्प्र नाः प्र नचतुष्टयं नैरपेक्ष्येण अङ्गपूर्वत्वादङ्गिज्ञानस्य पारिशेष्याच्च साम्नोङ्गं तद्दैवतं प्र नद्वयेन, स प्रजापतिः श्रोतॄणां बोधमर्थितां च अवेक्ष्य हर्षितः, निपातानामनेकार्थत्वात्, उत्तरमुवाच --- स यो ह वा इति । वीप्सया हर्षनिर्भरतां दर्शयति । सावित्रस्य अष्टाक्षरं पदं श्रिया अभिषिक्तं श्रीबीजेनाभिषिक्तमुपरिष्टाच्छ्रीबीजमित्यर्थः । तत्साम्नोङ्गं वेद इत्यभिषिक्तमिति वदन् शिरःपूर्वकत्वादभिषेकस्य तस्मिन्नभिषिक्ते शिरोऽङ्गस्थाने साम्नोऽङ्गं वेद इत्यङ्गतां विधत्ते । श्रिया हैव अभिषिच्यत इत्यङ्गेषु सर्वत्र फलश्रवणम् ठ द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् ' इत्यर्थवादः; ठ अनतिदृ चँ् स्तृणाति प्रजयैवैनं पशुभिरनतिदृ नं करोति ' इति न्यायेन गुणफलाधिकारो वा । सर्वे वेदाः प्रणवादिकाः तं प्रणवमिति सर्वे वेदा उपवेदा च अष्टौ इत्यष्टसंख्यानन्तरं तत्स्थाने ह्मदयाङ्गस्थाने प्रणवं विदधत् सर्ववेदादिभूतात्प्रणवात् सामाक्षराण्यधिकतराणणीति दर्शयति । तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयतीत्युक्तार्थम् । चतुर्विंशत्यक्षरा महालक्ष्मीर्यजुः तÏस्म चतुर्विंशत्यक्षरस्थाने सामतृतीयपादादुपरिष्टात् साम्नोऽङ्ग वेद शिखाङ्गस्थान इत्यर्थः । स आयुः यशः ज्ञानप्रशंसा कीर्तिः जनप्रशंसा ज्ञानै वर्यवान्भवतीत्युक्तार्थम् । यस्मादेवं सामाङ्गफलम्, तस्मादिदं साङ्गं साम जानीयात्, यो जानीते सोऽमृतत्वं च गच्छतीत्युक्तार्थम् । सावित्रादिमन्त्राणां ह्मदयाद्यङ्गस्थाने प्राप्तानाम् अत्र आदावेव अङ्गत्वविधानार्थमपकर्षस्तु उपक्रमोपसंहाराभ्यां विद्यैक्ये तात्पर्यं दर्शयति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय स्त्री च शूद्र च स्त्रीशूद्रम् तस्मै स्त्रीशूद्राय नेच्छन्तीति निषेधं कुर्वन् प्रधानोपासनायां स्त्रीशूद्रस्याप्यधिकारं दर्शयति । द्वातिं्रशदक्षरं साम जानीयादिति द्वातिं्रशदक्षराणां सामसंबन्धं विधत्ते । यो जानीते इत्याद्युक्तार्थम् । सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः, स मृतः अधः नरकं गच्छतीति प्रत्यवायदर्शनेन निषेधमेव द्रढयति । तस्मात्सर्वदा न आचष्टे इति कदाचिदपि न आचष्टे इत्याचार्यस्य निषेधं दर्शयति । यद्याचष्टे च आचार्यः, तेनैव कथनेन मृतः अधः गच्छतीति प्रत्यवायदर्शनेन निषेधमेव द्रढयतीति ।।


क्षीरोदार्णवशायिनं नृकेसरिं योगिध्येयं परमं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति वीरं प्रथमस्यार्धान्त्यं तंसं द्वितीयस्यार्धान्त्यं हंभी तृतीयस्यार्धान्त्यं मृत्युं चतुर्थस्यार्धान्त्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम येन केनचिदाचार्यमुखेन यो जानीते स तेनैव शरीरेण संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेण देवतादर्शनं करोति तस्मादिदमेव मुख्यं द्वारं कलौ नान्येषां भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते स मुमुक्षुर्भवति।। 5।।

स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं वि वानि भूतानि प्राणा वा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराड्विराट्तत्साम्नः प्रथमं पादं जानीयादृग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्यो हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं पादं जानीयाद्य ओषधीनां प्रभवति तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात्स ब्राहृा स शिवः स हरिः स इन्द्रः सोऽग्निः सोऽक्षरः परमः स्वराट्तत्साम्न चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । ॐ उग्रं प्रथमस्याद्यं ज्वलं द्वितीयस्याद्यं नृसिं तृतीयस्याद्यं मृत्युं चतुर्थस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय चेति ।। 4 ।।

( 4) ---
एवं सामाङ्गान्युक्त्वा तदुपासनायां च स्त्रीशूद्रव्यतिरिक्तममधिकारिणमुक्त्वा अन्त्यप्र नाङ्गदैवतानि वक्तुं सामदेवतैव तत्तत्स्थाने निपतितस्याङ्गस्य सैव देवतेति स प्रजापतिर्ह हर्षितः अन्त्यप्र न उत्तरमुवाच -- अग्निर्वै वेदा इदं सर्वम् इत्यादि यो जानीते सोऽमृतत्वं च गच्छति इत्यन्तं च ससागराम् इत्यादिना योजनीयम् । एतदुक्तं भवति । क्षीरोदार्णवशायिनि उपविष्टे वा न्यस्तस्य साङ्गस्य साम्नः पादशः उक्तगुणां पृथ्वीं ह्मदयान्तर्वर्तित्वेन अग्निर्वै वेदा इदं सर्वं वि वानि भूतानि प्राणा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराड्विराट्तत्साम्नः प्रथमपादस्य तदङ्गस्य प्रणवस्य ह्मदयगमन्त्रस्य च दैवतं जानीयात् इति पारमे वरं ह्मदयं व्याख्यातम् । तथा यक्षगन्धर्वादिगुणविशिष्टमन्तरिक्षं शिरोऽन्तर्वर्तित्वेन सर्ववेदमयः सूर्यो हिरण्मयः पुरुषस्तत्साम्नो द्वितीयपादस्य शिरोमन्त्रस्य च तदङ्गस्य सावित्रमन्त्रस्य च दैवतमिति पारमे वरं शिरो व्याख्यातम् । तथा च वसुरुद्रादित्यैः सेवितं द्युलोकं शिखान्तर्वर्तित्वेन य ओषधीनां प्रभवति तारापति चन्द्रमाः तत्सामन्स्तृतीयपादस्य शिखामन्त्रस्य च लक्ष्मीयजुष च दैवतम् इति पारमे वरं शिखाङ्गं व्याख्यातम् । तथा च ब्राहृलोककवचान्तर्वर्तित्वेन स ब्राहृेत्यादिमन्त्रवर्णात् तत्साम्न चतुर्थपादस्य च तदङ्गभूताया नृसिंहगायत्र्या च कवचमन्त्रस्य च दैवतम् इति पारमे वरं कवचं व्याख्यातम् । तथा, ओमिति प्रणवबहुलेन सामद्वारकेण महाचक्रेण पारमे वरमस्त्रं व्याख्यातम् । लोकानामङ्गेष्वन्तर्भावात् सामाङ्गदेवतासाहचर्यात् ठ व्यतिषक्ता वा इमे लोकाः तस्माव्द्यतिषक्तान्यङ्गानि भवन्त ' इति विधायकवचनाच्च इत्येष उपासनाक्रमः । एवं तावन्न्यस्तसामद्वारिकां पारमे वरीमुपासनां परिसमाप्य अथेदानीं न्यस्तं साम उद्धरति --- उग्रमिति । ननु नायं सामोद्धारः, किंतु मन्त्रोद्धार एव; सामशब्दस्तु यौगिकवृत्त्या तेन सामथ्र्येन
सह वर्तत इति साम मूलमन्त्रः । तन्न, ठ गीतिषु सामाख्या ' इति गीत्यां सामशब्दस्य रूढत्वात्, ठ रूढिर्योगमपहरति ' इति न्यायात् सामोद्धार एव । ननु वेदेन सामशब्दो यौगिकः कृतः ठ सैव नाम त्वमासीरमो नामाहं सोम ' इत्युपक्रम्य ठ सा चाम चाभवतां तत्सामाभवत्तत्साम्नः सामत्वम् ' इति श्रुतेः । सत्यं भवतु यौगिकः, तथाप्युभयोद्धारे सामोद्धारस्तु सिद्ध एव । एवं रूढेर्वैदिकप्रयोगाच्च सामोद्धारे स्थिते द्वातिं्रशदक्षरं साम जानीयादिति सामान्याकारेण सामसंबन्धे सिद्धे विशेषाकारेण मूलमन्त्राक्षराणां सामसंबन्धं विधातुमाह --- उग्रं प्रथमस्याद्यमित्यादिना । अत्र हि सामगानां हस्ते मुखस्वरनिर्णयो द्रष्टव्यः । सप्तधा हि स्वरः षड्जादिभेदेन । तत्र हस्तगतस्वरानुसारेण मुखेन गीत्युच्चारणम्; तत्र हस्ताङ्गुष्ठोत्तमपर्वणः क्रौष्टकसंज्ञं उच्चैर्भावे कृते सर्वोदात्तां त्रिमात्रं चतुर्मात्रां पञ्चमात्रां वा कृत्वा विहिताक्षरेषु गीतिं गायेत्; तामाद्यं निरपेक्षं स्वरमित्याचक्षते; ततोऽङ्गुष्ठोत्तमपर्वणः वक्रीभावे कृते पूर्वोदात्तापेक्षया अनुदात्ताम् उत्तरापेक्षया उदात्ताम् एवमेवाङ्गुष्ठेन तर्जनीमध्यमपर्वस्पर्शे कृते तत्संनिहिताङ्गुलिस्पर्श उपकनिष्ठिकास्पर्शे कनिष्ठकामध्यमपर्वस्पर्शे कृते पूर्वपूर्वापेक्षया उत्तरोत्तरापेक्षया उदात्तानुदात्तात्मिकां विहिताक्षरेषु गीतिमुच्चार्य अङ्गुष्ठेन कनिष्ठिकामूलपर्वस्पर्शे कृते सर्वानुदात्तां गीतिमुच्चारयेत्; तं त्वन्त्यं स्वरमित्याचक्षते । एवं मुखहस्ताभ्यां षड्जादयो यथाक्रमं सप्त स्वरा निष्पाद्यन्ते । स एष सामगानां सर्वसामसाधारणः स्वरनिर्णयः । तत च, उग्रं प्रथमस्य आद्यं सर्वोदात्तं सामपदानुषङ्गात् उक्ते अक्षरद्वये आद्यम् आद्यस्वरात्मकं साम जानीयादिति विधीयते, अन्यथा प्रथमपादस्य आद्यम् अक्षरद्वयं जानीयात् इत्येतस्य द्वितीयोपनिषदुक्तपदोद्धारादेव ज्ञातत्वात् ठ अप्राप्ते शास्त्रमर्थवत् ' इति न्यायो बाधितः स्यात्, सामपदस्य व्यर्थता स्यात्, उभयविधाने च वाक्यभेदः स्यात् । वेदितव्यसामसंबन्धस्वरविशेषे विहिते अनिर्धारितस्वरविशेषकं साम कथं विधातुं शक्येत ? तस्मात् मूलमन्त्रोक्तप्रथमपादाक्षरद्वयस्य आद्यशब्दोक्तस्वरविशेषात्मकसामसंबन्ध एव विधीयते । एवमुत्तरेष्वपि त्रिषु वाक्येषु योजनीयम् । ज्वलं द्वितीयस्य पादस्य आद्यं साम गीतिं जानीयात् । नृसिं तृतीयस्य आद्यमित्युक्तार्थम् । मृत्युं चतुर्थस्य आद्यमित्यादि गच्छतीत्यन्तम् उक्तार्थम् । यस्मादिदं साम परमरहस्यतरम्, तस्मादिदं साम यत्र कुत्रचित्पुंसि न आचष्टे इति कथयितुर्निषेधः । यदि दातुमपेक्षते पुत्राय शुश्रूषवे शुश्रूषारताय आचार्योपसर्पणेन श्रणेच्छावते दास्यति दद्यादित्यर्थः । अन्यस्मै शिष्याय प्रागुक्तलक्षणाय च इति । इति-शब्दः सामदातृप्रतिग्रहीत्रोः अधिकारसमाÏप्त द्योतयति ।।


एवं तावत्साम्ना सह दातृप्रतिग्रहीत्रोः संबन्धं विधाय श्रीक्षीरोदार्णवशायिनो नृकेसरिणो योगिवदासीनस्य शयानस्य वा ध्येयस्य आश्रयाश्रयिलक्षणसंबन्धविशेषोपासनां कृत्स्नफलवतीं विधातुमाह ---



( 4) ---
एवं सामाङ्गान्युक्त्वा तदुपासनायां च स्त्रीशूद्रव्यतिरिक्तममधिकारिणमुक्त्वा अन्त्यप्र नाङ्गदैवतानि वक्तुं सामदेवतैव तत्तत्स्थाने निपतितस्याङ्गस्य सैव देवतेति स प्रजापतिर्ह हर्षितः अन्त्यप्र न उत्तरमुवाच -- अग्निर्वै वेदा इदं सर्वम् इत्यादि यो जानीते सोऽमृतत्वं च गच्छति इत्यन्तं च ससागराम् इत्यादिना योजनीयम् । एतदुक्तं भवति । क्षीरोदार्णवशायिनि उपविष्टे वा न्यस्तस्य साङ्गस्य साम्नः पादशः उक्तगुणां पृथ्वीं ह्मदयान्तर्वर्तित्वेन अग्निर्वै वेदा इदं सर्वं वि वानि भूतानि प्राणा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराड्विराट्तत्साम्नः प्रथमपादस्य तदङ्गस्य प्रणवस्य ह्मदयगमन्त्रस्य च दैवतं जानीयात् इति पारमे वरं ह्मदयं व्याख्यातम् । तथा यक्षगन्धर्वादिगुणविशिष्टमन्तरिक्षं शिरोऽन्तर्वर्तित्वेन सर्ववेदमयः सूर्यो हिरण्मयः पुरुषस्तत्साम्नो द्वितीयपादस्य शिरोमन्त्रस्य च तदङ्गस्य सावित्रमन्त्रस्य च दैवतमिति पारमे वरं शिरो व्याख्यातम् । तथा च वसुरुद्रादित्यैः सेवितं द्युलोकं शिखान्तर्वर्तित्वेन य ओषधीनां प्रभवति तारापति चन्द्रमाः तत्सामन्स्तृतीयपादस्य शिखामन्त्रस्य च लक्ष्मीयजुष च दैवतम् इति पारमे वरं शिखाङ्गं व्याख्यातम् । तथा च ब्राहृलोककवचान्तर्वर्तित्वेन स ब्राहृेत्यादिमन्त्रवर्णात् तत्साम्न चतुर्थपादस्य च तदङ्गभूताया नृसिंहगायत्र्या च कवचमन्त्रस्य च दैवतम् इति पारमे वरं कवचं व्याख्यातम् । तथा, ओमिति प्रणवबहुलेन सामद्वारकेण महाचक्रेण पारमे वरमस्त्रं व्याख्यातम् । लोकानामङ्गेष्वन्तर्भावात् सामाङ्गदेवतासाहचर्यात् ठ व्यतिषक्ता वा इमे लोकाः तस्माव्द्यतिषक्तान्यङ्गानि भवन्त ' इति विधायकवचनाच्च इत्येष उपासनाक्रमः । एवं तावन्न्यस्तसामद्वारिकां पारमे वरीमुपासनां परिसमाप्य अथेदानीं न्यस्तं साम उद्धरति --- उग्रमिति । ननु नायं सामोद्धारः, किंतु मन्त्रोद्धार एव; सामशब्दस्तु यौगिकवृत्त्या तेन सामथ्र्येन
सह वर्तत इति साम मूलमन्त्रः । तन्न, ठ गीतिषु सामाख्या ' इति गीत्यां सामशब्दस्य रूढत्वात्, ठ रूढिर्योगमपहरति ' इति न्यायात् सामोद्धार एव । ननु वेदेन सामशब्दो यौगिकः कृतः ठ सैव नाम त्वमासीरमो नामाहं सोम ' इत्युपक्रम्य ठ सा चाम चाभवतां तत्सामाभवत्तत्साम्नः सामत्वम् ' इति श्रुतेः । सत्यं भवतु यौगिकः, तथाप्युभयोद्धारे सामोद्धारस्तु सिद्ध एव । एवं रूढेर्वैदिकप्रयोगाच्च सामोद्धारे स्थिते द्वातिं्रशदक्षरं साम जानीयादिति सामान्याकारेण सामसंबन्धे सिद्धे विशेषाकारेण मूलमन्त्राक्षराणां सामसंबन्धं विधातुमाह --- उग्रं प्रथमस्याद्यमित्यादिना । अत्र हि सामगानां हस्ते मुखस्वरनिर्णयो द्रष्टव्यः । सप्तधा हि स्वरः षड्जादिभेदेन । तत्र हस्तगतस्वरानुसारेण मुखेन गीत्युच्चारणम्; तत्र हस्ताङ्गुष्ठोत्तमपर्वणः क्रौष्टकसंज्ञं उच्चैर्भावे कृते सर्वोदात्तां त्रिमात्रं चतुर्मात्रां पञ्चमात्रां वा कृत्वा विहिताक्षरेषु गीतिं गायेत्; तामाद्यं निरपेक्षं स्वरमित्याचक्षते; ततोऽङ्गुष्ठोत्तमपर्वणः वक्रीभावे कृते पूर्वोदात्तापेक्षया अनुदात्ताम् उत्तरापेक्षया उदात्ताम् एवमेवाङ्गुष्ठेन तर्जनीमध्यमपर्वस्पर्शे कृते तत्संनिहिताङ्गुलिस्पर्श उपकनिष्ठिकास्पर्शे कनिष्ठकामध्यमपर्वस्पर्शे कृते पूर्वपूर्वापेक्षया उत्तरोत्तरापेक्षया उदात्तानुदात्तात्मिकां विहिताक्षरेषु गीतिमुच्चार्य अङ्गुष्ठेन कनिष्ठिकामूलपर्वस्पर्शे कृते सर्वानुदात्तां गीतिमुच्चारयेत्; तं त्वन्त्यं स्वरमित्याचक्षते । एवं मुखहस्ताभ्यां षड्जादयो यथाक्रमं सप्त स्वरा निष्पाद्यन्ते । स एष सामगानां सर्वसामसाधारणः स्वरनिर्णयः । तत च, उग्रं प्रथमस्य आद्यं सर्वोदात्तं सामपदानुषङ्गात् उक्ते अक्षरद्वये आद्यम् आद्यस्वरात्मकं साम जानीयादिति विधीयते, अन्यथा प्रथमपादस्य आद्यम् अक्षरद्वयं जानीयात् इत्येतस्य द्वितीयोपनिषदुक्तपदोद्धारादेव ज्ञातत्वात् ठ अप्राप्ते शास्त्रमर्थवत् ' इति न्यायो बाधितः स्यात्, सामपदस्य व्यर्थता स्यात्, उभयविधाने च वाक्यभेदः स्यात् । वेदितव्यसामसंबन्धस्वरविशेषे विहिते अनिर्धारितस्वरविशेषकं साम कथं विधातुं शक्येत ? तस्मात् मूलमन्त्रोक्तप्रथमपादाक्षरद्वयस्य आद्यशब्दोक्तस्वरविशेषात्मकसामसंबन्ध एव विधीयते । एवमुत्तरेष्वपि त्रिषु वाक्येषु योजनीयम् । ज्वलं द्वितीयस्य पादस्य आद्यं साम गीतिं जानीयात् । नृसिं तृतीयस्य आद्यमित्युक्तार्थम् । मृत्युं चतुर्थस्य आद्यमित्यादि गच्छतीत्यन्तम् उक्तार्थम् । यस्मादिदं साम परमरहस्यतरम्, तस्मादिदं साम यत्र कुत्रचित्पुंसि न आचष्टे इति कथयितुर्निषेधः । यदि दातुमपेक्षते पुत्राय शुश्रूषवे शुश्रूषारताय आचार्योपसर्पणेन श्रणेच्छावते दास्यति दद्यादित्यर्थः । अन्यस्मै शिष्याय प्रागुक्तलक्षणाय च इति । इति-शब्दः सामदातृप्रतिग्रहीत्रोः अधिकारसमाÏप्त द्योतयति ।।


एवं तावत्साम्ना सह दातृप्रतिग्रहीत्रोः संबन्धं विधाय श्रीक्षीरोदार्णवशायिनो नृकेसरिणो योगिवदासीनस्य शयानस्य वा ध्येयस्य आश्रयाश्रयिलक्षणसंबन्धविशेषोपासनां कृत्स्नफलवतीं विधातुमाह ---

ॐ ऋतं सत्यं परं ब्राहृ पुरुषं नृकेसरिविग्रहम्। कृष्णपिङ्गलमूध्र्वरेतं विरूपाक्षं शंकरं नीललोहितमुमापतिं पशुपतिं पिनाकिनं ह्रमितद्युतिमीशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्राहृाधिपतिब्र्राहृणोऽधिपतिर्यो यजुर्वेदवाच्यस्तं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति। महा प्रथमान्तार्धस्याद्यंर्वतो द्वितीयान्तार्धस्याद्यं षणं तृतीयान्तार्धस्याद्यं नमा चतुर्थान्तार्धस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति। तस्मादिदं सच्चिदानन्दमयं परं ब्राहृ तमेवं विद्वानमृत इह भवति। तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति।। 6।।

क्षीरोदार्णवशायिनं नृकेसरिं योगिध्येयं परमं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति वीरं प्रथमस्यार्धान्त्यं तंसं द्वितीयस्यार्धान्त्यं हंभी तृतीयस्यार्धान्त्यं मृत्युं चतुर्थस्यार्धान्त्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम येन केनचिदाचार्यमुखेन यो जानीते स तेनैव शरीरेण संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेण देवतादर्शनं करोति तस्मादिदमेव मुख्यं द्वारं कलौ नान्येषां भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते स मुमुक्षुर्भवति ।। 5 ।।

( 5) ---
क्षीरोदार्णवशायिनं ना चासौ केसरी च नृकेसरी तं नृकेसरिणम् । नृकेसरिमिति छान्दसम् । योगिवदासीनं शेषभोगमस्तकपरिवृतं रहस्यकल्पान्तरपर्यालोचनया अस्मिन्नेव स्थाने शाखान्तरश्रुत्यन्तरपर्यालोचनया आसीनं शेषभोगमूर्धावृतम् । द्विशाखगामिनी इयमुपनिषत् भृगुशाखायाम् आङ्गिरसशाखायां च । परमं पदं परमाश्रयभूतम् । जानीयादिति सर्वत्रानुषज्यते । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थं भवति । यत्साम जानीयात् तदुक्तगुणविशिष्टे नृकेसरिणि साङ्गं न्यस्तं जानीयादित्यर्थः । इदानीं साम्नो द्वितीयोद्धारमक्षराणां स्वरविशेषसंबन्धार्थमाह --- वीरं प्रथमस्यार्धान्त्यं प्रथमपदोक्ताक्षरद्वय आद्यार्धे ठ प्रथमातिक्रमे कारणाभावात् ' इति न्यायेन अन्त्यम् अन्त्यस्वरात्मकं साम जानीयात् इत्यनुषज्यते । अत एव अस्मिन्नेव स्थाने शाखान्तरे पाठान्तरे वीरं प्रथमाद्यार्धस्य अन्त्यमिति । अत्रापि विधानविषये प्रागुक्ते चोद्यसमाधाने । ततो वीरो अनुदात्तात्मिका गीतिः; रं मध्यवर्तिस्वरात्मका गीतिः; एवमुत्तरेष्वपि तदुद्धावाक्येषु योजनीयम् । तंसं द्वितीयस्यार्धान्त्यम् इत्युक्तार्थम् । तम् अनुदात्तात्मिका गीतिः; हंसभी तृतीयस्यार्धान्त्यम् । तृतीयाद्यार्धस्य अन्त्यमिति पाठान्तरम् । हम् अनुदात्तात्मिका गीतिः; भी मध्यवर्तिस्वरात्मिका गीतिः; मृ अनुदात्तात्मिका गीतिः; त्युं पारिशेष्यान्मध्यवर्तिस्वरात्मिका गीतिः; चतुर्थस्यार्धान्त्यम् इत्युक्तार्थम् । मृत्युं चतुर्थाद्यार्धस्य अन्त्यमिति पाठान्तरम् । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थम् । यस्मात्सामैकदेशपरिज्ञानात्
कृत्स्नफलावाप्तिः तत्र कृत्स्नसामपरिज्ञाने किमुतेत्याह --- तस्मादिदं विहिताक्षरेषूद्धृतं कृत्स्नं साम येन केनचित् येन केनापि सामोद्धारवाक्यकदम्बकेनापि यो जानीते इत्यनुषङ्गः । आचार्यमुखेन यो जानीते इत्याचार्यमुखोपायान्तरयोर्विकल्पः । यद्वा आचार्यशब्दो वेदमभिधत्ते, ठ तस्मादाचार्यवचः प्रमाणम् ' इत्यादौ प्रयोगात्; आचार्यमुखेन वेदमुखेन सामोद्धारवाक्यकदम्बकेनेत्यर्थः । स तेनैव स्वयमेव सामपरिज्ञानेन संसारान्मुच्यते, मोचयति अन्यं वा साम ज्ञापयन् । सामपरिज्ञानात् सरागोऽपि मुमुक्षुर्भवति जपात्, संख्यानुपादानात् सकृदेव सामजपात् । यत्साङ्गेन साम्ना पारमे वरं शरीरं क्षीरोदार्णवशायीत्यादिपदकदम्बकव्याकृतम्, तेनैव शरीरेण देवतादर्शनं करोति देवता प्रत्यक्षा भवति । तस्मादिदमेव साङ्गं सामैव मुख्यं द्वारं देवतादर्शने तव्द्याकृतौ च; कलौ पापबहुल्येन अन्येषां सामरहितानां केवलमूलमन्त्र परिज्ञातॄणां देवतादर्शनं झटिति न भवतीत्यर्थः । यस्मादिदं साङ्गं साम देवतादर्शने देवताकारव्याकृतौ च मुख्यमेव द्वारम्, तस्मादिदं साङ्गं साम जानीयात्; मुमुक्षुर्भवति मानुषानन्दारूढोऽपि एतत्परिज्ञानात् मानुषानन्दं विहाय मोक्षेप्सुर्भवति । यद्वा मुमुक्षुः एतज्जानीयात् इत्यन्वयः । तस्य भवतीति फलनिर्देशः । भू सत्तायामिति धातोः रूपम् । साकारब्राहृोपासनाद्वारं सन्मात्रतां प्राप्नोतीत्यर्थः ।।



( 5) ---
क्षीरोदार्णवशायिनं ना चासौ केसरी च नृकेसरी तं नृकेसरिणम् । नृकेसरिमिति छान्दसम् । योगिवदासीनं शेषभोगमस्तकपरिवृतं रहस्यकल्पान्तरपर्यालोचनया अस्मिन्नेव स्थाने शाखान्तरश्रुत्यन्तरपर्यालोचनया आसीनं शेषभोगमूर्धावृतम् । द्विशाखगामिनी इयमुपनिषत् भृगुशाखायाम् आङ्गिरसशाखायां च । परमं पदं परमाश्रयभूतम् । जानीयादिति सर्वत्रानुषज्यते । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थं भवति । यत्साम जानीयात् तदुक्तगुणविशिष्टे नृकेसरिणि साङ्गं न्यस्तं जानीयादित्यर्थः । इदानीं साम्नो द्वितीयोद्धारमक्षराणां स्वरविशेषसंबन्धार्थमाह --- वीरं प्रथमस्यार्धान्त्यं प्रथमपदोक्ताक्षरद्वय आद्यार्धे ठ प्रथमातिक्रमे कारणाभावात् ' इति न्यायेन अन्त्यम् अन्त्यस्वरात्मकं साम जानीयात् इत्यनुषज्यते । अत एव अस्मिन्नेव स्थाने शाखान्तरे पाठान्तरे वीरं प्रथमाद्यार्धस्य अन्त्यमिति । अत्रापि विधानविषये प्रागुक्ते चोद्यसमाधाने । ततो वीरो अनुदात्तात्मिका गीतिः; रं मध्यवर्तिस्वरात्मका गीतिः; एवमुत्तरेष्वपि तदुद्धावाक्येषु योजनीयम् । तंसं द्वितीयस्यार्धान्त्यम् इत्युक्तार्थम् । तम् अनुदात्तात्मिका गीतिः; हंसभी तृतीयस्यार्धान्त्यम् । तृतीयाद्यार्धस्य अन्त्यमिति पाठान्तरम् । हम् अनुदात्तात्मिका गीतिः; भी मध्यवर्तिस्वरात्मिका गीतिः; मृ अनुदात्तात्मिका गीतिः; त्युं पारिशेष्यान्मध्यवर्तिस्वरात्मिका गीतिः; चतुर्थस्यार्धान्त्यम् इत्युक्तार्थम् । मृत्युं चतुर्थाद्यार्धस्य अन्त्यमिति पाठान्तरम् । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थम् । यस्मात्सामैकदेशपरिज्ञानात्
कृत्स्नफलावाप्तिः तत्र कृत्स्नसामपरिज्ञाने किमुतेत्याह --- तस्मादिदं विहिताक्षरेषूद्धृतं कृत्स्नं साम येन केनचित् येन केनापि सामोद्धारवाक्यकदम्बकेनापि यो जानीते इत्यनुषङ्गः । आचार्यमुखेन यो जानीते इत्याचार्यमुखोपायान्तरयोर्विकल्पः । यद्वा आचार्यशब्दो वेदमभिधत्ते, ठ तस्मादाचार्यवचः प्रमाणम् ' इत्यादौ प्रयोगात्; आचार्यमुखेन वेदमुखेन सामोद्धारवाक्यकदम्बकेनेत्यर्थः । स तेनैव स्वयमेव सामपरिज्ञानेन संसारान्मुच्यते, मोचयति अन्यं वा साम ज्ञापयन् । सामपरिज्ञानात् सरागोऽपि मुमुक्षुर्भवति जपात्, संख्यानुपादानात् सकृदेव सामजपात् । यत्साङ्गेन साम्ना पारमे वरं शरीरं क्षीरोदार्णवशायीत्यादिपदकदम्बकव्याकृतम्, तेनैव शरीरेण देवतादर्शनं करोति देवता प्रत्यक्षा भवति । तस्मादिदमेव साङ्गं सामैव मुख्यं द्वारं देवतादर्शने तव्द्याकृतौ च; कलौ पापबहुल्येन अन्येषां सामरहितानां केवलमूलमन्त्र परिज्ञातॄणां देवतादर्शनं झटिति न भवतीत्यर्थः । यस्मादिदं साङ्गं साम देवतादर्शने देवताकारव्याकृतौ च मुख्यमेव द्वारम्, तस्मादिदं साङ्गं साम जानीयात्; मुमुक्षुर्भवति मानुषानन्दारूढोऽपि एतत्परिज्ञानात् मानुषानन्दं विहाय मोक्षेप्सुर्भवति । यद्वा मुमुक्षुः एतज्जानीयात् इत्यन्वयः । तस्य भवतीति फलनिर्देशः । भू सत्तायामिति धातोः रूपम् । साकारब्राहृोपासनाद्वारं सन्मात्रतां प्राप्नोतीत्यर्थः ।।

विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्राहृणः सायुज्यं सलोकतां यन्ति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति। विष्णुं प्रथमस्यान्त्यं मुखं द्वितीयस्पान्त्यं भद्रं तृतीयस्यान्त्यं म्यहं चतुर्थस्यान्त्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति योऽसौ सोऽवेदयदिदं किं चात्मनि ब्राहृण्यानुष्टुभं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति। स्त्रीपुंसोर्वा य इहैव स्थातुमपेक्षते स सर्वैश्वर्यं ददाति यत्र कुत्रापि म्रियते देहान्ते देवः परं ब्राहृ तारकं व्याचष्टे येनासावमृती भूत्वा सोऽमृतत्वं च गच्छति। तस्मादिदं साममध्यगं जपति तस्मादिदं सामाङ्गं प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति महोपनिषद्य एतां महोपनिषदं वेद स कृतपुरश्चरणोऽपि महाविष्णुर्भवति महाविष्णुर्भवतीति।। 7।।
इति प्रथमोपनिषत्।।

ॐ ऋतं सत्यं परं ब्राहृ पुरुषं नृकेसरिविग्रहम् । कृष्णपिङ्गलमूध्र्वरेतं विरूपाक्षं शंकरं नीललोहितमुमापतिं पशुपतिं पिनाकिनं ह्रमितद्युतिमीशानः सर्वविद्यानामी वरः सर्वभूतानां ब्राहृाधिपतिब्र्राहृणोऽधिपतिर्यो यजुर्वेदवाच्यस्तं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । महा प्रथमान्तार्धस्याद्यंर्वतो द्वितीयान्तार्धस्याद्यं षणं तृतीयान्तार्धस्याद्यं नमा चतुर्थान्तार्धस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । तस्मादिदं सच्चिदानन्दमयं परं ब्राहृ तमेवं विद्वानमृत इह भवति । तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ।। 6 ।।

( 6) ---
एवं तावत् यदङ्गम् उपास्यदेवताकारव्याकृतौ क्षमम्, तदेवाङ्गं निर्दिशन् आह --- ओमिति । एतच्चतुर्थोपनिषदि स्पष्टीकरिष्यति --- ओमित्येतदक्षरम् इत्यादिना । नृकेसरिविग्रहो व्याख्यातः; स न स्वमायया लीलाविग्रहः, किं तु कर्मविपाकजन्मानुभवरूपाणां केवलतिर्यग्रूपाणां मत्स्यकूर्मादीनां केवलातिर्यग्रूपाणां वामनादीनां लीलारूपत्वेनैव दृष्टत्वात् अस्य च तद्विलक्षणत्वात् न स्वमायालीलाविग्रहता स्यादिति इमामाशङ्का मन्त्रवर्णादपनेतुं मन्त्रमाह --- ऋतं सत्यं परं ब्राहृ पुरुषं नृकेसरिविग्रहम् । ना च पुरुष च केसरी च सिंह च नृकेसरी । तत्र पुरुषमित्यनूद्य सत्यं परं ब्राहृ जानीयादिति विधीयते । एतदुक्तं भवति --- सत्यस्य परब्राहृणः स्वमायया लीलाविग्रहं पुरुषाकारम् ऋतमिति परमार्थं जानीयादिति यावत् । यद्वा, ऋतं सत्यं परं ब्राहृ ब्राहृात्मकं पुरुषाकारम् ओमित्योंकारेण व्याख्यातम्, ऋतमिति धननाम ऋतमयं हिरण्यमयं हिरण्यमयं जानीयादित्यर्थः । अत एव सतो बन्धुमिति बन्धुरिति धननाम ब्राहृणो विवर्तं हिरण्मयम् असति ब्राहृणि ह्मदि निरविन्दन्निति कै िचव्द्याख्यातम् । कृष्णपिङ्गलं कृष्णपिङ्गले अक्षिणी यस्य तं तथोक्तम् । ऊध्र्वरेतमिति च्छान्दसम् । ऊध्र्वरेतस्कं योगारूढमासीनं विरूपाक्षं ललाटनेत्रम्, ललाटनेत्रेण रौद्रता प्राप्नोति तव्द्यावृत्त्यर्थं शंकरं सुखकरं वरदाभयहस्तं शंकरसाहचर्यान्नीललोहितमिति नीलकण्ठम् उर्वरितप्रदेशे लोहितम् । नीललोहितौ वर्णौ ललाटनेत्रयोर्थथायोग्यतयास्य धृतौ तथोक्तम् । कल्पान्तरे तु वेतवर्णम्; एवं सुवर्णलोहितशुक्लाकाराणां विकल्पः कामनावशाव्द्यवस्थितः । उमापतिं उमा गौरी तस्याः पतिः तम् । ठ श्रियं लक्ष्मीम् ' इति सप्त शक्तयो वक्ष्यन्ते । पशुपतिः पशूनां प्राणिनां पतिः, यद्वा पशूनां वेदानां गायत्र्यादीनाम्, ठ पशवो वै छन्दांसि ' इति श्रुतेः । पिनाकिनं पिनाकधनुर्हस्तम् । हीति नि िचतार्थः । अमितद्युतिम् अमितप्रकाशम् । ईशानः सर्वविद्यानां प्रभुः । ई वरः सर्वभूतानां प्रभुः । ब्राहृाधिपतिः, ब्राहृ तपः मनसो विषयेभ्यो विवत्र्य दर्शनं पूर्वोक्तोपासनं तस्य अधिपतिः अधिष्ठाय पालयिता । ब्राहृणोऽधिपतिः ब्राहृणोऽधिष्ठाता । ब्राहृेत्यन्ननाम अन्नं क्षीरं तत च क्षीरस्य अधिष्ठाता । यद्वा ब्राहृणः अथर्ववेदस्य अधिष्ठाता । एवं यो यजुर्वेदवाच्यः प्रागुक्तेन यजुषा वेदेन वाच्यः यजुर्वेदवाच्यः । प्रागुक्तानां गुणानां प्रथमानिर्दिष्टानां जानीयादित्यनेनान्वयं कर्तुं विशिष्टतया एकत्वाभिप्रायेण द्वितीयान्ततया निर्दिशति ---तमिति । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थम् । एवं प्रागुक्तमाकारं नृकेसरिण्येव जानीयात् । अत्र केचित्प्रागुक्तमाकारं मन्त्रवर्णात्पृथक्त्वेन उपास्यमाचक्षते; तदयुक्तम्, एवं तर्हि उपक्रमोपसंहाराभ्यां नृसिंहब्राहृविद्यैक्यमवगतं बाध्येत । नृसिंहपदव्याख्यानावसरे नृसिंह एव आसीत्परमे वर इति नृसिंहे वरयोः सामानाधिकरण्यमवगतं बाध्येत । तस्मात् त्रिनेत्राद्याकारविशिष्टः अस्यां विद्यायां नृसिंह एवोपास्य इति सिद्धम् । अथेदानीं तृतीयं सामोद्धारमाह --- म पारिशेष्यान्मध्यस्वरवर्तिगीतिः; हा सर्वोदात्तात्मिका गीतिः; प्रथमान्तार्धस्य आद्यमिति । प्रथमपादोक्ताक्षरद्वये अन्त्यार्धस्य आद्यस्वरम् आद्यस्वरयुक्तं साम जानीयात् इत्यनुषज्यते । र्व पारिशेष्यान्मध्यस्वरवर्तिगीतिः; तो सर्वोदात्तात्मिका गीतिः; द्वितीयान्तार्धस्य आद्यमित्युक्तार्थम् । ष
पारिशेष्यान्मध्यस्वरवर्तिगीतिः; णम्, सर्वोदात्तात्मिका गीतिः; तृतीयान्तार्धस्य आद्यमित्युक्तार्थम् । न पारिशेष्यान्मध्यस्वरवर्तिगीतिः; मा सर्वोदात्तात्मिका गीतिः; चतुर्थान्तार्धस्य आद्यमित्युक्तार्थम् । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थम् । ननु अत्र अक्षरद्वयमध्ये अन्तार्धस्येत्यन्तस्य अक्षरस्यार्धं दीर्घादिमात्रा तस्या आद्यस्वरसंबन्धः कस्मान्न विधीयते ? तन्न, षष्ठीतत्पुरुषात्कर्मधारयस्य बलीयस्त्वात् । अन्तं च तदर्धं च अन्तार्धं प्रथमापेक्षया द्वितीयमक्षरम् अन्तं च तदर्धं चेति; अन्यथा अन्तस्याक्षरस्य मात्रादि अर्धमिति षष्ठीतत्पुरुषः, ठ एतया निपादस्थपतिं याजयेत् ' इति न्यायात् । ननु अतितुच्छमेतत्, मात्रायामप्याधारापेक्षया कर्मधारयसंभवात् । सत्यम् । ठ द्वातिं्रशदक्षरं साम ' इत्यत्र द्वातिं्रशदक्षराणामेव स्वरात्मकसामसंबन्धः श्रूयते, न मात्राणाम्; तस्मादन्तार्धशब्देन द्वितीयाक्षरस्यैव आद्यस्वरसंबन्धो विधीयत इति सिद्धम् । यस्मात्सामैकदेशोऽपि कृत्स्नफलावाप्तौ क्षमः, किमुत कृत्स्नसामज्ञानम् । तस्मादिदं सच्चिदानन्दमयं परं ब्राहृ, तादृशनृसिंहप्रतिपादकमूलमन्त्राभिव्यञ्जकत्वात् परं ब्राहृ जानीयादित्यनुषज्यते । सामाभिव्यक्तमूलमन्त्रप्रतिपाद्योऽयं नृसिंहाकारसच्चिदानन्दं परं ब्राहृेत्येकः संबन्धः । यद्वा सच्चिदानन्दमयं ब्राहृेत्येकः । प्राङ्मन्त्रवर्णात् ब्राहृाकारता प्रतिपादितापि अदृढा स्यादिति शङ्का, तव्द्यावृत्त्यर्थमिदमुच्यते --- सच्चिदानन्दमयं ब्राहृ जानीयादिति । तं नृसिंहकारममुम् एवमुक्तप्रकारेण विद्वान् जानन् अमृते क्षीरे ठ पञ्चामृतान्यानय ' इत्यादावमृतशब्दस्य क्षीरे दृष्टत्वात्, इहैव लोके उत्कृष्टो भवतीत्यर्थः । यद्वा एवं पञ्चाङ्गन्यासे कृते इहैव जीवन्मुक्तो भवति आनन्दो भवतीत्यर्थः । यस्मात्साङ्गं साम कृत्स्ननृसिंहब्राहृविद्याप्रतिपादकमूलमन्त्राभिव्यञ्जकम्, तस्मादिदमित्यादि गच्छतीत्यन्तम् उक्तार्थम् ।।


अस्य साम्नः उक्तप्रकारेण वि वरुाष्टृत्वं दर्शयितुमाह ---


( 6) ---
एवं तावत् यदङ्गम् उपास्यदेवताकारव्याकृतौ क्षमम्, तदेवाङ्गं निर्दिशन् आह --- ओमिति । एतच्चतुर्थोपनिषदि स्पष्टीकरिष्यति --- ओमित्येतदक्षरम् इत्यादिना । नृकेसरिविग्रहो व्याख्यातः; स न स्वमायया लीलाविग्रहः, किं तु कर्मविपाकजन्मानुभवरूपाणां केवलतिर्यग्रूपाणां मत्स्यकूर्मादीनां केवलातिर्यग्रूपाणां वामनादीनां लीलारूपत्वेनैव दृष्टत्वात् अस्य च तद्विलक्षणत्वात् न स्वमायालीलाविग्रहता स्यादिति इमामाशङ्का मन्त्रवर्णादपनेतुं मन्त्रमाह --- ऋतं सत्यं परं ब्राहृ पुरुषं नृकेसरिविग्रहम् । ना च पुरुष च केसरी च सिंह च नृकेसरी । तत्र पुरुषमित्यनूद्य सत्यं परं ब्राहृ जानीयादिति विधीयते । एतदुक्तं भवति --- सत्यस्य परब्राहृणः स्वमायया लीलाविग्रहं पुरुषाकारम् ऋतमिति परमार्थं जानीयादिति यावत् । यद्वा, ऋतं सत्यं परं ब्राहृ ब्राहृात्मकं पुरुषाकारम् ओमित्योंकारेण व्याख्यातम्, ऋतमिति धननाम ऋतमयं हिरण्यमयं हिरण्यमयं जानीयादित्यर्थः । अत एव सतो बन्धुमिति बन्धुरिति धननाम ब्राहृणो विवर्तं हिरण्मयम् असति ब्राहृणि ह्मदि निरविन्दन्निति कै िचव्द्याख्यातम् । कृष्णपिङ्गलं कृष्णपिङ्गले अक्षिणी यस्य तं तथोक्तम् । ऊध्र्वरेतमिति च्छान्दसम् । ऊध्र्वरेतस्कं योगारूढमासीनं विरूपाक्षं ललाटनेत्रम्, ललाटनेत्रेण रौद्रता प्राप्नोति तव्द्यावृत्त्यर्थं शंकरं सुखकरं वरदाभयहस्तं शंकरसाहचर्यान्नीललोहितमिति नीलकण्ठम् उर्वरितप्रदेशे लोहितम् । नीललोहितौ वर्णौ ललाटनेत्रयोर्थथायोग्यतयास्य धृतौ तथोक्तम् । कल्पान्तरे तु वेतवर्णम्; एवं सुवर्णलोहितशुक्लाकाराणां विकल्पः कामनावशाव्द्यवस्थितः । उमापतिं उमा गौरी तस्याः पतिः तम् । ठ श्रियं लक्ष्मीम् ' इति सप्त शक्तयो वक्ष्यन्ते । पशुपतिः पशूनां प्राणिनां पतिः, यद्वा पशूनां वेदानां गायत्र्यादीनाम्, ठ पशवो वै छन्दांसि ' इति श्रुतेः । पिनाकिनं पिनाकधनुर्हस्तम् । हीति नि िचतार्थः । अमितद्युतिम् अमितप्रकाशम् । ईशानः सर्वविद्यानां प्रभुः । ई वरः सर्वभूतानां प्रभुः । ब्राहृाधिपतिः, ब्राहृ तपः मनसो विषयेभ्यो विवत्र्य दर्शनं पूर्वोक्तोपासनं तस्य अधिपतिः अधिष्ठाय पालयिता । ब्राहृणोऽधिपतिः ब्राहृणोऽधिष्ठाता । ब्राहृेत्यन्ननाम अन्नं क्षीरं तत च क्षीरस्य अधिष्ठाता । यद्वा ब्राहृणः अथर्ववेदस्य अधिष्ठाता । एवं यो यजुर्वेदवाच्यः प्रागुक्तेन यजुषा वेदेन वाच्यः यजुर्वेदवाच्यः । प्रागुक्तानां गुणानां प्रथमानिर्दिष्टानां जानीयादित्यनेनान्वयं कर्तुं विशिष्टतया एकत्वाभिप्रायेण द्वितीयान्ततया निर्दिशति ---तमिति । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थम् । एवं प्रागुक्तमाकारं नृकेसरिण्येव जानीयात् । अत्र केचित्प्रागुक्तमाकारं मन्त्रवर्णात्पृथक्त्वेन उपास्यमाचक्षते; तदयुक्तम्, एवं तर्हि उपक्रमोपसंहाराभ्यां नृसिंहब्राहृविद्यैक्यमवगतं बाध्येत । नृसिंहपदव्याख्यानावसरे नृसिंह एव आसीत्परमे वर इति नृसिंहे वरयोः सामानाधिकरण्यमवगतं बाध्येत । तस्मात् त्रिनेत्राद्याकारविशिष्टः अस्यां विद्यायां नृसिंह एवोपास्य इति सिद्धम् । अथेदानीं तृतीयं सामोद्धारमाह --- म पारिशेष्यान्मध्यस्वरवर्तिगीतिः; हा सर्वोदात्तात्मिका गीतिः; प्रथमान्तार्धस्य आद्यमिति । प्रथमपादोक्ताक्षरद्वये अन्त्यार्धस्य आद्यस्वरम् आद्यस्वरयुक्तं साम जानीयात् इत्यनुषज्यते । र्व पारिशेष्यान्मध्यस्वरवर्तिगीतिः; तो सर्वोदात्तात्मिका गीतिः; द्वितीयान्तार्धस्य आद्यमित्युक्तार्थम् । ष
पारिशेष्यान्मध्यस्वरवर्तिगीतिः; णम्, सर्वोदात्तात्मिका गीतिः; तृतीयान्तार्धस्य आद्यमित्युक्तार्थम् । न पारिशेष्यान्मध्यस्वरवर्तिगीतिः; मा सर्वोदात्तात्मिका गीतिः; चतुर्थान्तार्धस्य आद्यमित्युक्तार्थम् । सामेत्यादि गच्छतीत्यन्तम् उक्तार्थम् । ननु अत्र अक्षरद्वयमध्ये अन्तार्धस्येत्यन्तस्य अक्षरस्यार्धं दीर्घादिमात्रा तस्या आद्यस्वरसंबन्धः कस्मान्न विधीयते ? तन्न, षष्ठीतत्पुरुषात्कर्मधारयस्य बलीयस्त्वात् । अन्तं च तदर्धं च अन्तार्धं प्रथमापेक्षया द्वितीयमक्षरम् अन्तं च तदर्धं चेति; अन्यथा अन्तस्याक्षरस्य मात्रादि अर्धमिति षष्ठीतत्पुरुषः, ठ एतया निपादस्थपतिं याजयेत् ' इति न्यायात् । ननु अतितुच्छमेतत्, मात्रायामप्याधारापेक्षया कर्मधारयसंभवात् । सत्यम् । ठ द्वातिं्रशदक्षरं साम ' इत्यत्र द्वातिं्रशदक्षराणामेव स्वरात्मकसामसंबन्धः श्रूयते, न मात्राणाम्; तस्मादन्तार्धशब्देन द्वितीयाक्षरस्यैव आद्यस्वरसंबन्धो विधीयत इति सिद्धम् । यस्मात्सामैकदेशोऽपि कृत्स्नफलावाप्तौ क्षमः, किमुत कृत्स्नसामज्ञानम् । तस्मादिदं सच्चिदानन्दमयं परं ब्राहृ, तादृशनृसिंहप्रतिपादकमूलमन्त्राभिव्यञ्जकत्वात् परं ब्राहृ जानीयादित्यनुषज्यते । सामाभिव्यक्तमूलमन्त्रप्रतिपाद्योऽयं नृसिंहाकारसच्चिदानन्दं परं ब्राहृेत्येकः संबन्धः । यद्वा सच्चिदानन्दमयं ब्राहृेत्येकः । प्राङ्मन्त्रवर्णात् ब्राहृाकारता प्रतिपादितापि अदृढा स्यादिति शङ्का, तव्द्यावृत्त्यर्थमिदमुच्यते --- सच्चिदानन्दमयं ब्राहृ जानीयादिति । तं नृसिंहकारममुम् एवमुक्तप्रकारेण विद्वान् जानन् अमृते क्षीरे ठ पञ्चामृतान्यानय ' इत्यादावमृतशब्दस्य क्षीरे दृष्टत्वात्, इहैव लोके उत्कृष्टो भवतीत्यर्थः । यद्वा एवं पञ्चाङ्गन्यासे कृते इहैव जीवन्मुक्तो भवति आनन्दो भवतीत्यर्थः । यस्मात्साङ्गं साम कृत्स्ननृसिंहब्राहृविद्याप्रतिपादकमूलमन्त्राभिव्यञ्जकम्, तस्मादिदमित्यादि गच्छतीत्यन्तम् उक्तार्थम् ।।


अस्य साम्नः उक्तप्रकारेण वि वरुाष्टृत्वं दर्शयितुमाह ---


वि वसृज एतेन वै वि वमिदमसृजन्त यद्वि वमसृजन्त तस्माद्वि वसृजो वि वमेनाननु प्रजायते ब्राहृणः सायुज्यं सलोकतां यन्ति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । विष्णुं प्रथमस्यान्त्यं मुखं द्वितीयस्पान्त्यं भद्रं तृतीयस्यान्त्यं म्यहं चतुर्थस्यान्त्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति योऽसौ सोऽवेदयदिदं किं चात्मनि ब्राहृण्यानुष्टुभं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । स्त्रीपुंसोर्वा य इहैव स्थातुमपेक्षते स सर्वै वर्यं ददाति यत्र कुत्रापि म्रियते देहान्ते देवः परं ब्राहृ तारकं व्याचष्टे येनासावमृती भूत्वा सोऽमृतत्वं च गच्छति । तस्मादिदं साममध्यगं जपति तस्मादिदं सामाङ्गं प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति महोपनिषद्य एतां महोपनिषदं वेद स कृतपुर चरणोऽपि महाविष्णुर्भवति महाविष्णुर्भवतीति ।। 7 ।।
इति प्रथमोपनिषत् ।।

( 7) ---
वि वसृजः एतेन साम्ना नृसिंहब्राहृविद्याप्रतिपादकमूलमन्त्राभिव्यञ्जकेन, वै प्रसिद्धम्; सर्वमिदमसृजन्त । यत् यस्मात्सर्वमसृजन्त, तस्मात् वि वसृजः--- इति वि वसृक्शब्दं निर्वक्ति । वि वमेनाननु प्रजायते । ब्राहृणः सायुज्यं सलोकतां यन्तीति उपासकानां तादात्म्यभेदोपासनयाः भेदेन फलनिर्देशः । ब्राहृणः सायुज्यं सलोकतां यन्तीति यस्मात्साङ्गात्साम्नः ईदृशमुपासकानां फलम्, तस्मादिदमित्यादि गच्छतीत्यन्तम् उक्तार्थम् । तस्मादिदं साङ्गं सामेत्यसकृदभ्यासस्य अयमभिप्रायः--- साङ्गसाम्नैव कृत्स्नब्राहृविद्याप्रतिपादकमन्त्राभिव्यक्त्या या ब्राहृविद्या उत्पन्ना सैव फलवती नान्येति । अत एवोक्तम् ठ तस्मादिदमेव मुख्यं द्वारं कलौ ' इति पापभूयिष्ठेऽत्र काले अस्यैव मुख्यता अन्येषां तु गौणतेति । कालान्तरे तु अस्या अन्यस्य वैकल्पिकी मुख्यतेति सर्वमनवद्यम् । अथेदानीं चतुर्थं सामोद्धारमाहविष्णुं सर्वानुदात्तात्मिका गीतिः । प्रथमस्य अन्तयमिति, प्रथमपादोक्ताक्षरद्वयेऽपि अन्त्यम् अन्त्यस्वरयुक्तं जानीयादिति प्राक्तनमनुषज्यते । मुखं सर्वानुदात्तात्मिका र्गीतिः द्वितीयस्य अन्त्यमिति, द्वितीयपादोक्ताक्षरद्वयेऽपि अन्त्यस्वरयुक्तं सामेति संबन्धः । ननु सर्वोद्धारेषु प्रथमद्वितीयशब्दौ कस्मात्पादाभिप्रायेण व्याख्यायेते, न उक्ताक्षरसंख्यापेक्षया ? तथा हि, प्रथमान्त्यमिति उक्ताक्षरद्वयमध्ये प्रथमस्याक्षरस्य अन्त्यं स्वरं जानीयादिति । तथा द्वितीयान्त्यमिति उक्ताक्षरद्वयमध्ये द्वितीयस्याक्षरस्य अन्त्यं स्वरं जानीयात् । एवं प्रथमोद्धारेऽपि प्रथमस्याक्षरस्य द्वितीयस्याक्षरस्य आद्यस्वरं जानीयादिति कस्मान्न व्याख्यायते ? उच्यते । सर्वत्र हि अक्षरद्वयमुक्त्यैव प्रथमद्वितीयतृतीयचतुर्थशब्दाः श्रूयन्ते । न हि अक्षरद्वयोक्तौ तृतीयचतुर्थशब्दावुपपन्नौ, तृतीयचतुर्थयोरक्षरयोरभावात्, इति पादाभिप्रायेण व्याख्येयाविति नि िचति, तत्साहचर्यात्प्रथमद्वितीयशब्दावक्षरद्वयोक्तावुपपन्नाविति न अक्षरामिप्रायेण व्याख्येयौ; किं तु पादाभिप्रायेणैवेति स्थितम् । भद्रम्, सर्वानुदात्तात्मिका गीतिः तृतीयस्य अन्त्यमित्युक्तार्थम् । म्यहम्, सर्वानुदात्तात्मिका गीतिः चतुर्थस्य अन्त्यमित्युक्तार्थम् । ननु कस्मान्नैरन्तर्येण सामोद्धाराभावः, नैरन्तर्येण हि उद्धृते साम्नि सौकर्यं स्यात् --- द्वितीयोपनिषदुक्तपदोद्धारवत् । उच्यते --- सत्यं सौकर्यं स्यात्, किं तु सामद्रष्टा प्रजापतिः सर्वान्देवान्द्रष्टुं शक्तोऽपि मूलमन्त्रवत् नेदं साम अपश्यत्, किं तु तद्दर्शनाय अस्यामुपासनायाम् उपासनैकदेशानुष्ठानात् ईषच्छुद्धान्तःकरणः सन् प्रथमोद्धारमपश्यत्, पुन च क्षीरोदार्णवाद्युपास्यमुपास्य
द्वितीयमुद्धारमपश्यत्, एवमभ्यधिकोपासनानुष्ठानादभ्यधिकशुद्धान्तःकरणः तृतीयं चतुर्थमपश्यदिति प्रजापतेरपि तद्दर्शने महानायासः; किमुतान्येषाम् --- इति नैरन्तर्येण सामोद्धाराभावः साम्नो दुर्लभतां दुर्दर्शनतां च दर्शयति । यः प्रजापतिरसौ स प्रजापतिरवेदयत् निवेदितवान् उपदिष्टवानिदं किंच यदिदं प्रागुक्तमुपासनम् आत्मनि ब्राहृणीति ब्राहृण्यात्मनीति ब्राहृात्मकतां स्वस्मिन् परिज्ञाय आनुष्टुभम् अनुष्टुप्संबन्धि सामद्वारकमुपासनं जानीते यो जानीते सोऽमृतत्वं च गच्छतीत्युक्तार्थम् । स्त्रीपुंसोर्वा स्त्रियां वा पुंसि वा प्रागुक्तमुपासनं प्रजापतिरुपदिष्टवानित्यर्थः । अथवा ब्राहृणि हिरण्यगर्भे एतदुपासनं स्त्रीपुंसोर्वा । यद्वा आत्मनी ब्राहृणीति ब्राहृणी परमे वरे आनुष्टुभं साम न्यस्तं जानीते । अस्मिन्पक्षे प्रागुक्तो यच्छब्दः उपास्यपरः; न प्रजापतिपरः । स्त्रीपुंसोर्वा स्त्रीपुंसो च वा-शब्दः समुच्चयार्थः, ठ वायुर्वा त्वा मनुर्वा त्वा ' इत्यादौ दृष्टत्वात् । एतदुक्तं भवति --- उपास्ये वरे सामन्यासं कृत्वा उपासकेन आत्मन्यपि सामन्यासः कार्यः । य उपासकः इह लोके उत्कर्षेण स्थातुमपेक्षते, तस्मै सर्वै वर्यं ददाति । देहान्ते तु देवः परं ब्राहृ तारकं व्याचष्टे, कामिनं प्रकृत्य देहान्ते इति विशेषणोपादानात् कामित्वेन प्रागधिकाराच्च । निष्कामस्यार्वागपि देवः परं ब्राहृ तारकं प्रणवस्थं सामाङ्गं प्रणवेन व्याख्यातम्, येन प्रणवेन व्याख्यातेन अमृती भूत्वा स श्रोता अमृतत्वं च कैवल्यं प्राप्नोति । यस्मात् तारकस्थं परब्राहृ व्याख्येयम्, तस्मादिदं तारकं साममध्यगं साममध्यवर्ति जपति, सामोपासनाङ्गप्रणवजपो यथाशक्तीति दर्शयति । एतदेव आह --- तस्मादिदं तारकं साम्नोऽङ्गं प्रजापतिः ऋषित्वेन । यद्वा इदं तारकं परमे वरस्वरूपाख्यानेन, साम च परमे वरविषयविद्याप्रतिपादकमूलमन्त्राभिव्यञ्जकत्वेन, प्रजापतिरुभयकथनेन --- इत्येतन्त्रितयमवश्यमुपासनायामङ्गम् । एतदेव त्रितयमस्यामुपासनायामावश्यकमिति दर्शयितुं द्विरभ्यासः--- तस्मादिदं सामाङ्गं प्रजापतिः तस्मादिदं सामाङ्गं प्रजापतिः इति । यस्मादेवं साम, तस्मादस्य नैरन्तर्येणोद्धारः स्पष्टीक्रियते । तत्र मूलमन्त्रप्रथमपादाक्षरेष्वष्टसु मुखहस्ताभ्यां हस्ताङ्गुष्ठोत्तमपर्वोच्छ्रयेण आद्यमक्षरद्वयं मुखेन प्रागाय तृतीयमक्षरं कनिष्ठिकामूलपर्वस्पर्शेन तथैव मुखेन प्रागाय चतुर्थं पञ्चमं चैकैकं पृथक्पृथगङ्गुष्ठोत्तमपर्वतर्जनीस्पर्शतत्संनिहिताङ्गुल्युपकनिष्ठिकाकनिष्ठिकामध्यमध्यपर्वस्पर्शेन तथैव मुखेन प्रागायेत् । षष्ठमङ्गुष्ठोत्तमपर्वोच्छ्रयेण तथैव मुखेन प्रागायेत् । सप्तमाष्टमाक्षरे कनिष्ठिकामूलपर्वस्पर्शेन यथाविहितस्वरैः आद्याक्षरद्वयाद्यतृतीयाक्षरान्त्यचतुर्थपञ्चमाक्षरमध्यषष्ठाक्षराद्यसप्तमाष्टमाक्षरान्तयैः अप्रमत्तः तथैव मुखेन गायेत् । तथैव तृतीयषष्ठयोरङ्गुलीभ्यां दीर्घं गृह्णीयात् । एवं द्वितीयतृतीयचतुर्थपादाक्षरेष्वष्टसु साम गेयम् । द्वितीयपादे षष्ठं दीर्घं तृतीये चतुर्थमक्षरं दीर्घं चतुर्थे षष्ठे दीर्घमिति शुद्धं साम; साङ्गं चेत् प्रथमपादान्ते प्रणवं निक्षिप्य द्वितीयपादान्ते सावित्रीं तृतीयपादान्ते यजुर्लक्ष्मीं चतुर्थपादान्ते नृसिंहगायत्रीं गायेत् । स्त्री चेत् शूद्र चेत् एतन्त्रितयं विहाय शुद्धं साम गायेत् । एष नैरन्तर्येण सामोद्धारः; उच्चारस्यातिदुर्लभत्वादतिरहस्यत्वाच्च लिखितोऽपि न लिखित्वा प्रदश्र्यते, वाचैव स्पष्टीक्रियत इति । य एवम् उक्तप्रकारेण वेद उपास्ते । इति-शब्दः अस्या उपासनाया नामकरणं करोति । उपनिषत्सु एष समयः प्रणवगर्भितप्रणवबहुलोपासनानां महोपनिषदिति नाम तत्र तत्र । महोपनिषत् उपनिपूर्वस्य सदेः क्विबन्तस्य गत्यवसादनविशरणार्थत्वात् महद्ब्राहृ गमयति ज्ञापयतीति महोपनिषत्, महान्तं संसारमवसादयति क्लेशयति नाशयतीति वा महोपनिषदिति । ठ ओमित्यात्मानं युञ्जीतैतद्वै महोपनिषदम् ' इति श्रुतेः । य एताम् उक्तप्रकारेण प्रतिपादितां महोपनिषदं वेद उपास्ते, स उपासकः कृतपुर चरणः कृतं प्रागुक्तोपासनं येन स तथोक्तः महाविष्णुर्भवति । विष्लृ व्याप्तौ । द्विरभ्यासः प्रथमोपनिषत्समाÏप्त द्योतयति ।।

( 7) ---
वि वसृजः एतेन साम्ना नृसिंहब्राहृविद्याप्रतिपादकमूलमन्त्राभिव्यञ्जकेन, वै प्रसिद्धम्; सर्वमिदमसृजन्त । यत् यस्मात्सर्वमसृजन्त, तस्मात् वि वसृजः--- इति वि वसृक्शब्दं निर्वक्ति । वि वमेनाननु प्रजायते । ब्राहृणः सायुज्यं सलोकतां यन्तीति उपासकानां तादात्म्यभेदोपासनयाः भेदेन फलनिर्देशः । ब्राहृणः सायुज्यं सलोकतां यन्तीति यस्मात्साङ्गात्साम्नः ईदृशमुपासकानां फलम्, तस्मादिदमित्यादि गच्छतीत्यन्तम् उक्तार्थम् । तस्मादिदं साङ्गं सामेत्यसकृदभ्यासस्य अयमभिप्रायः--- साङ्गसाम्नैव कृत्स्नब्राहृविद्याप्रतिपादकमन्त्राभिव्यक्त्या या ब्राहृविद्या उत्पन्ना सैव फलवती नान्येति । अत एवोक्तम् ठ तस्मादिदमेव मुख्यं द्वारं कलौ ' इति पापभूयिष्ठेऽत्र काले अस्यैव मुख्यता अन्येषां तु गौणतेति । कालान्तरे तु अस्या अन्यस्य वैकल्पिकी मुख्यतेति सर्वमनवद्यम् । अथेदानीं चतुर्थं सामोद्धारमाहविष्णुं सर्वानुदात्तात्मिका गीतिः । प्रथमस्य अन्तयमिति, प्रथमपादोक्ताक्षरद्वयेऽपि अन्त्यम् अन्त्यस्वरयुक्तं जानीयादिति प्राक्तनमनुषज्यते । मुखं सर्वानुदात्तात्मिका र्गीतिः द्वितीयस्य अन्त्यमिति, द्वितीयपादोक्ताक्षरद्वयेऽपि अन्त्यस्वरयुक्तं सामेति संबन्धः । ननु सर्वोद्धारेषु प्रथमद्वितीयशब्दौ कस्मात्पादाभिप्रायेण व्याख्यायेते, न उक्ताक्षरसंख्यापेक्षया ? तथा हि, प्रथमान्त्यमिति उक्ताक्षरद्वयमध्ये प्रथमस्याक्षरस्य अन्त्यं स्वरं जानीयादिति । तथा द्वितीयान्त्यमिति उक्ताक्षरद्वयमध्ये द्वितीयस्याक्षरस्य अन्त्यं स्वरं जानीयात् । एवं प्रथमोद्धारेऽपि प्रथमस्याक्षरस्य द्वितीयस्याक्षरस्य आद्यस्वरं जानीयादिति कस्मान्न व्याख्यायते ? उच्यते । सर्वत्र हि अक्षरद्वयमुक्त्यैव प्रथमद्वितीयतृतीयचतुर्थशब्दाः श्रूयन्ते । न हि अक्षरद्वयोक्तौ तृतीयचतुर्थशब्दावुपपन्नौ, तृतीयचतुर्थयोरक्षरयोरभावात्, इति पादाभिप्रायेण व्याख्येयाविति नि िचति, तत्साहचर्यात्प्रथमद्वितीयशब्दावक्षरद्वयोक्तावुपपन्नाविति न अक्षरामिप्रायेण व्याख्येयौ; किं तु पादाभिप्रायेणैवेति स्थितम् । भद्रम्, सर्वानुदात्तात्मिका गीतिः तृतीयस्य अन्त्यमित्युक्तार्थम् । म्यहम्, सर्वानुदात्तात्मिका गीतिः चतुर्थस्य अन्त्यमित्युक्तार्थम् । ननु कस्मान्नैरन्तर्येण सामोद्धाराभावः, नैरन्तर्येण हि उद्धृते साम्नि सौकर्यं स्यात् --- द्वितीयोपनिषदुक्तपदोद्धारवत् । उच्यते --- सत्यं सौकर्यं स्यात्, किं तु सामद्रष्टा प्रजापतिः सर्वान्देवान्द्रष्टुं शक्तोऽपि मूलमन्त्रवत् नेदं साम अपश्यत्, किं तु तद्दर्शनाय अस्यामुपासनायाम् उपासनैकदेशानुष्ठानात् ईषच्छुद्धान्तःकरणः सन् प्रथमोद्धारमपश्यत्, पुन च क्षीरोदार्णवाद्युपास्यमुपास्य
द्वितीयमुद्धारमपश्यत्, एवमभ्यधिकोपासनानुष्ठानादभ्यधिकशुद्धान्तःकरणः तृतीयं चतुर्थमपश्यदिति प्रजापतेरपि तद्दर्शने महानायासः; किमुतान्येषाम् --- इति नैरन्तर्येण सामोद्धाराभावः साम्नो दुर्लभतां दुर्दर्शनतां च दर्शयति । यः प्रजापतिरसौ स प्रजापतिरवेदयत् निवेदितवान् उपदिष्टवानिदं किंच यदिदं प्रागुक्तमुपासनम् आत्मनि ब्राहृणीति ब्राहृण्यात्मनीति ब्राहृात्मकतां स्वस्मिन् परिज्ञाय आनुष्टुभम् अनुष्टुप्संबन्धि सामद्वारकमुपासनं जानीते यो जानीते सोऽमृतत्वं च गच्छतीत्युक्तार्थम् । स्त्रीपुंसोर्वा स्त्रियां वा पुंसि वा प्रागुक्तमुपासनं प्रजापतिरुपदिष्टवानित्यर्थः । अथवा ब्राहृणि हिरण्यगर्भे एतदुपासनं स्त्रीपुंसोर्वा । यद्वा आत्मनी ब्राहृणीति ब्राहृणी परमे वरे आनुष्टुभं साम न्यस्तं जानीते । अस्मिन्पक्षे प्रागुक्तो यच्छब्दः उपास्यपरः; न प्रजापतिपरः । स्त्रीपुंसोर्वा स्त्रीपुंसो च वा-शब्दः समुच्चयार्थः, ठ वायुर्वा त्वा मनुर्वा त्वा ' इत्यादौ दृष्टत्वात् । एतदुक्तं भवति --- उपास्ये वरे सामन्यासं कृत्वा उपासकेन आत्मन्यपि सामन्यासः कार्यः । य उपासकः इह लोके उत्कर्षेण स्थातुमपेक्षते, तस्मै सर्वै वर्यं ददाति । देहान्ते तु देवः परं ब्राहृ तारकं व्याचष्टे, कामिनं प्रकृत्य देहान्ते इति विशेषणोपादानात् कामित्वेन प्रागधिकाराच्च । निष्कामस्यार्वागपि देवः परं ब्राहृ तारकं प्रणवस्थं सामाङ्गं प्रणवेन व्याख्यातम्, येन प्रणवेन व्याख्यातेन अमृती भूत्वा स श्रोता अमृतत्वं च कैवल्यं प्राप्नोति । यस्मात् तारकस्थं परब्राहृ व्याख्येयम्, तस्मादिदं तारकं साममध्यगं साममध्यवर्ति जपति, सामोपासनाङ्गप्रणवजपो यथाशक्तीति दर्शयति । एतदेव आह --- तस्मादिदं तारकं साम्नोऽङ्गं प्रजापतिः ऋषित्वेन । यद्वा इदं तारकं परमे वरस्वरूपाख्यानेन, साम च परमे वरविषयविद्याप्रतिपादकमूलमन्त्राभिव्यञ्जकत्वेन, प्रजापतिरुभयकथनेन --- इत्येतन्त्रितयमवश्यमुपासनायामङ्गम् । एतदेव त्रितयमस्यामुपासनायामावश्यकमिति दर्शयितुं द्विरभ्यासः--- तस्मादिदं सामाङ्गं प्रजापतिः तस्मादिदं सामाङ्गं प्रजापतिः इति । यस्मादेवं साम, तस्मादस्य नैरन्तर्येणोद्धारः स्पष्टीक्रियते । तत्र मूलमन्त्रप्रथमपादाक्षरेष्वष्टसु मुखहस्ताभ्यां हस्ताङ्गुष्ठोत्तमपर्वोच्छ्रयेण आद्यमक्षरद्वयं मुखेन प्रागाय तृतीयमक्षरं कनिष्ठिकामूलपर्वस्पर्शेन तथैव मुखेन प्रागाय चतुर्थं पञ्चमं चैकैकं पृथक्पृथगङ्गुष्ठोत्तमपर्वतर्जनीस्पर्शतत्संनिहिताङ्गुल्युपकनिष्ठिकाकनिष्ठिकामध्यमध्यपर्वस्पर्शेन तथैव मुखेन प्रागायेत् । षष्ठमङ्गुष्ठोत्तमपर्वोच्छ्रयेण तथैव मुखेन प्रागायेत् । सप्तमाष्टमाक्षरे कनिष्ठिकामूलपर्वस्पर्शेन यथाविहितस्वरैः आद्याक्षरद्वयाद्यतृतीयाक्षरान्त्यचतुर्थपञ्चमाक्षरमध्यषष्ठाक्षराद्यसप्तमाष्टमाक्षरान्तयैः अप्रमत्तः तथैव मुखेन गायेत् । तथैव तृतीयषष्ठयोरङ्गुलीभ्यां दीर्घं गृह्णीयात् । एवं द्वितीयतृतीयचतुर्थपादाक्षरेष्वष्टसु साम गेयम् । द्वितीयपादे षष्ठं दीर्घं तृतीये चतुर्थमक्षरं दीर्घं चतुर्थे षष्ठे दीर्घमिति शुद्धं साम; साङ्गं चेत् प्रथमपादान्ते प्रणवं निक्षिप्य द्वितीयपादान्ते सावित्रीं तृतीयपादान्ते यजुर्लक्ष्मीं चतुर्थपादान्ते नृसिंहगायत्रीं गायेत् । स्त्री चेत् शूद्र चेत् एतन्त्रितयं विहाय शुद्धं साम गायेत् । एष नैरन्तर्येण सामोद्धारः; उच्चारस्यातिदुर्लभत्वादतिरहस्यत्वाच्च लिखितोऽपि न लिखित्वा प्रदश्र्यते, वाचैव स्पष्टीक्रियत इति । य एवम् उक्तप्रकारेण वेद उपास्ते । इति-शब्दः अस्या उपासनाया नामकरणं करोति । उपनिषत्सु एष समयः प्रणवगर्भितप्रणवबहुलोपासनानां महोपनिषदिति नाम तत्र तत्र । महोपनिषत् उपनिपूर्वस्य सदेः क्विबन्तस्य गत्यवसादनविशरणार्थत्वात् महद्ब्राहृ गमयति ज्ञापयतीति महोपनिषत्, महान्तं संसारमवसादयति क्लेशयति नाशयतीति वा महोपनिषदिति । ठ ओमित्यात्मानं युञ्जीतैतद्वै महोपनिषदम् ' इति श्रुतेः । य एताम् उक्तप्रकारेण प्रतिपादितां महोपनिषदं वेद उपास्ते, स उपासकः कृतपुर चरणः कृतं प्रागुक्तोपासनं येन स तथोक्तः महाविष्णुर्भवति । विष्लृ व्याप्तौ । द्विरभ्यासः प्रथमोपनिषत्समाÏप्त द्योतयति ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
प्रथमोपनिषद्भाष्यं संपूर्णम् ।।


देवा ह वै मृत्योः पाप्मभ्यः संसाराच्चाबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराजं नारसिंहमानुष्टुभं प्रायच्छत्तेन वै स मृत्युमजयन्स पाप्मानमतरन्स संसारं चातरंस्तस्माद्यो मृत्योः पाप्मभ्यः संसाराच्च बिभीयात्स एतं मन्त्रराजं नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं जयति स पाप्मानं तरति स संसारं तरति तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिः ऋग्वेदोः ब्राहृा वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमः पादो भवति द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुब्दक्षिणाग्निः सा साम्नो द्वितीयः पादो भवति तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः सा साम्नस्तृतीयः पादो भवति यावसानेऽस्य चतुथ्र्यर्धमात्रा सा सोमलोक ओंकारः सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेक ऋषिर्भास्वती सा साम्न चतुर्थः पादो भवति ।। 1 ।।

( 1) ---
देवा अकृतपुरश्चरणा वै मृत्योरबिभयुः । ते उपासका देवाः मृत्योः मरणहेतोर्वैवस्वतात्, स च मृत्युः पाप्मपूर्वक इति पाप्मभ्यः, तच्च पापं संसारपूर्वकमिति संसाराच्च अज्ञानभयात् समस्ताद्व्यव्द्यस्ताद्द्वितयात् अबिभयुः भयमागच्छन् --- इति प्रत्येकं संबध्यते । द्विविधा हि उपासकाः देवाः मुमुक्षवः अमुमुक्षवश्चेति; तत्र मुमुक्षूणां त्रितयं समुच्चितं विशेषणम् । अमुमुक्षूणां ह्रकृतपुरश्चरणानां व्यस्तं द्वितयं विशेषणम्, केचन केवलं मृत्योर्जयमेव कामयन्ते, केचन पाप्मन एव जयम्, अन्ये तु त्रितयजयम् । ते द्विविधा देवाः प्रजापतिमुपाधावन्, उपपूर्वको धावतिः पूजामाह, उप समीपमेत्य प्रजापतिमपूजयन् स्तुतिशुश्रूषादक्षिणाभिश्च । तेभ्यो देवेभ्यः प्रीतः प्रजापतिः एतं मन्त्रराजमित्याद्यानुष्टुभमित्यन्तं सर्वमुक्तार्थं प्रायच्छत् प्रादात् । तेन प्रदानेन वै स प्रजापतिः मृत्युमजयत् । देवा अपि मृत्युमजयन् । अजयन्निति बहुवचनात् स इत्येकवचनात् उभयत्रापि प्रकृत्यर्थसंबन्धे प्राप्ते, यथायोग्यतया वचनं योज्यम् । तथा तेनेत्यर्थप्राप्तं स्वीकरणं परामृश्यते । एतदुक्तं भवति --- तेन प्रदानेन प्रजापतिः मृत्युमजयत्, तेन स्वीकारेण देवा मृत्युमजयन्निति । कैश्चिदेवं व्याख्यातम् --- समृत्युमिति समस्तं कृत्वा सह मृत्युना वर्तते यदज्ञानं तत्तथोक्तम्, तन्न, पूर्वं तस्याप्रकृतत्वात् । अथार्थप्राप्तं प्रकृतमिति चेत्, भवतु न कश्चिद्विरोधः; किं तु दातुः फलं न संकीर्तिंतं स्यादिति दाता कथं प्रवर्तेत ? दक्षिणादिभिरिति चेत्, न । विरक्ते तु का वार्ता । तस्मादुभयत्रापि फलवत्युपासनेयमिति व्याख्या ज्यायसी । एवमुत्तरत्रापि व्याख्येयम् -- पाप्मानं स संसारम् अतरत् अतरन्निति च । यस्मादिदमुभयत्र फलवत्, तस्माद्यः प्रागुक्तः उपासकः मृत्योः पाप्मभ्यः संसाराच्च बिभीयात् समस्ताद्व्यस्ताद्द्वितयाद्भयं गच्छेत्, स प्रागुक्त उपासको गुरूपसर्पणेन एतं मन्त्रराजमित्यादि स संसारं तरतीत्यन्तं स्पष्टार्थम् । प्रतिगृह्णीयात् स्वीकुर्यादित्यर्थः । अनेनैतद्दर्शयति --- मूलमन्त्रमात्रग्रहणे गुरूपसर्पणमावश्यकम् । सामप्रभृत्युपासनांशे गुरूपसर्पणाच्छØतितः तद्व्याख्यानाद्वेति विकल्पः, ठ तस्मादिदं साम येन केनचिदाचार्यमुखेन ' इति श्रुतेः । अत एव एतद्विषयरहस्यकल्पग्रन्थान् असमर्थश्चेत् गुरुमुखाच्छृणुयात् समर्थश्चेत्स्वयमेवावेक्षेत, मूलमन्त्रं सबीजं सशक्तिकं साङ्गं सन्यासं गुरुमुखात्स्वीकृत्य । एवं प्रागुक्तस्योपासकस्य मुमुक्षोः प्रागुक्तं त्रितयं विशेषणम् इतरस्य द्वितयं विशेषणम् उभयत्रापि स्तुत्युपनिषत्प्रतिपादितं स्तवनं तेषां व्यूहानामुपासनं साम्ना मूलमन्त्राभिव्यक्तिश्चेति त्रितयमप्येतत् पुरश्चरणरूपत्वात्साधारणम् । एवं विशिष्टमधिकारिणमभिधाय तदुपासनाप्रारम्भस्य प्रणवोपासनापूर्वकत्वात्, प्रणवमात्रानृसिंहव्यूहे --- ठ ॐ सं ॐ यो वै नृसिंहो देवो भगवान्याश्चतरुाोऽर्धमात्रास्तस्मै वै नमो नमः ' इति मन्त्रवर्णात् पुरश्चरणोपासनान्तर्गतत्वेन स्थितेऽपि, अत्रापि मात्राशब्दादर्धशब्दाच्चतुःशब्दाच्च तन्मात्राव्यूहप्रत्यभिज्ञानात् तस्मिन्नेव व्यूहे चतुर्मात्रासंबन्धित्वेन उपासनाविशेषमाह --- तस्य प्रागुक्तस्य मन्त्रराजस्य सामाभिव्यक्ताक्षरस्य संपुटितत्वेन स्थितस्य ह निश्चितं सामाभिव्यक्तमूलमन्त्राक्षरसंपुटीकरणेन स्थितत्वात् साम्ना संबन्धः, ठ तस्मात्प्रत्यक्षरमुभयत ओंकारो भवति ' इति श्रुतेः । प्रणवस्य या पूर्वा मात्रेत्यादि सा साम्नश्चतुर्थः पादो भवतीत्यन्तं स्पष्टार्थम् । अकारोकारमकारार्धमात्रात्मको यथासंख्यं
पृथिव्यन्तरिक्षद्युसोमलोकऋग्यजुःसामाथर्वणब्राहृविष्णुमहेश्वरोंकारवसुरुद्रादित्यमरुद्गायत्रीत्रिष्टुब्जगतीविराङ्गार्हपत्यदक्षिणाग्न्याहवनीयसंवर्तकात्मकः प्रणवः तस्मिन्नृसिंहव्यूहे विश्वरूपन्यायेनावस्थितः उपास्यः । नन्वनेक एव लीलाविग्रहाः कथं न भवन्ति । नेति ब्राूमः ठ यः ' ठ तस्मै ' इत्येकवचनात् एक एवायं लीलाविग्रह इत्यवगम्यते ।।

एवं तावत्पुरश्चरणान्तर्गतप्रणवमात्राव्यूहोपासनमभिधाय इदानीं सामाभिव्यक्तमूलमन्त्रेण ब्राहृोपासनामभिधातुं मूलमन्त्रस्य प्रणवसंपुटीकरणादक्षरसंख्याविवृद्धेः कथं द्वातिं्रशदक्षरं सामेत्याशङ्क्य पादशः पञ्चाङ्गन्यासं च अभिधातुं पादाक्षरसंख्यापूर्विकां कृत्स्नमूलमन्त्राक्षरसंख्यामाह ---


अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः पादा भवन्त्येवं द्वातिं्रशदक्षराणि संपद्यन्ते द्वातिं्रशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टभा सर्वमुपसंह्मतं तस्य हि पञ्चाङ्गानि भवन्ति चत्वारः पादा चत्वार्यङ्गानि भवन्ति सप्तणवं सर्वं पञ्चमं भवति । ॐ ह्मदयाय नमः । ॐ शिरसे स्वाहा । ॐ शिखायै वषट् । ॐ कवचाय हुम् । ॐ अस्त्राय फडिति प्रथमं प्रथमेन युज्यते द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन व्यतिषक्ता वा इमे लोकास्तस्माव्द्यतिषक्तान्यङ्गानि भवन्त्योमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत ओंकारो भवतीत्यक्षराणां न्यासमुपदिशन्ति ब्राहृवादिनः ।। 2 ।।

( 2) ---
अष्टाक्षरः प्रथमः पादो भवतीत्यादि सप्रणवं सर्वं पञ्चमं भवतीत्यन्तं स्पष्टार्थम् । ॐ ह्मदयेत्याद्यङ्गमन्त्राणां पञ्चानां सामाङ्गमन्त्रैरेव व्याख्यातत्वात् न पृथग्व्याख्यानापेक्षेति, ह्मदयेत्यादि पञ्चमेनेत्यन्तं स्पष्टार्थम् । व्यतिषक्ता वा इमे लोकास्तस्माद्व्यतिषक्तान्यङ्गानि भवन्तीति लोकबुद्ध्योपास्यानां ह्मदयाद्यङ्गानां सामाभिव्यक्तमूलमन्त्रप्रतिपाद्ये नृसिंहब्राहृव्यूहे क्षीरोदार्णवशायिनि उपविष्टे वा लोकव्यतिषङ्गहेतुकाङ्गव्यतिषक्त्तता विधीयते । तस्माद्व्यतिषक्तान्यङ्गानि भवन्तीत्यत्र व्यतिषक्तानि यथायोग्यतया अन्योन्यं मिश्रितान्युपास्यानीत्यर्थः । तत च अयमर्थः संपद्यते --- पारमेश्वरं ह्मदयाख्यमङ्गं पारमेश्वरशिरोऽङ्गादधःप्रदेशान्तःस्थितं ह्मदयप्रदेशादारभ्य उपास्यम् । अत एव सामाङ्गप्रणवव्याख्यानेन मूलमन्त्रह्मदयाङ्गव्याख्यानावसरे पारमेश्वरं ह्मदयं व्याख्यातम्; इतरथा तद्व्याख्यानप्रस्तुतं स्यात्; तस्मादङ्गव्यतिषक्तताविधानादेव तद्व्याख्यानं प्रस्तुतमिति सिद्धम् । यत एवं ह्मदयाङ्गोपासनैव तदन्तर्गतत्वात् नेत्रत्रयोपासना, अत एव नेत्रत्रयाङ्गोपासना न पृथगभिहिता । एवमुत्तरत्रापि शिखाख्यमङ्गं पारमेश्वरं शिरोऽङ्गे मूÐध्न च व्यतिषक्तं सामाङ्गलक्ष्मीयजुर्मन्त्रेण व्याख्यातमुपास्यम् । शिरश्च द्वितीयमङ्गं यथोक्तह्मदये व्यतिषक्तं सामाङ्गसावित्रीमन्त्रेण व्याख्यातम् । पारमेश्वरं कवचम् यथोक्तह्मदयैकदेशे नाभेरूध्र्वं ग्रीवातोऽधः पृष्ठप्रदेशव्यापि सामाङ्गनृसिंहगायत्र्या व्याख्यातमुपास्यम् । एवं पञ्चममङ्गम् अस्त्राख्यम् उत्तराधरभावेन तन्नाभिमध्यवर्ति क्षीरोदार्णवशायिपारमेश्वरव्यूहचतुष्टयाङ्गव्यापितया व्यवस्थितं व्यतिषक्तमुपास्यमिति यथायोग्यतया व्यतिषक्तशब्दस्याङ्गेषु स्थितिः । पञ्चाङ्गन्यासोपन्यासः न षष्ठमङ्गमिति तस्य ह्मदयान्तर्गतत्वात् इति प्रागभिहितम् । पञ्चमेऽङ्गे सप्रणवतां विधातुमाह --- यस्मादोमित्येतदक्षरमिदं सर्वमिति, यदिदमर्थजातमभिधानाभिधेयभूतं तस्याभिधानाव्यतिरेकादभिधानभेदस्य च ओंकाराव्यतिरेकात् ओंकार एवेदं सर्वम् । तस्मात्प्रत्यक्षरमुभयत ओंकारो भवति प्रत्यक्षरमेकैकं मूलमन्त्राक्षरं प्रणवेन संपुटितं कुर्यात् --- इत्यक्षराणां मूलमन्त्राक्षराणां न्यासम् अस्त्राख्येऽङ्गे उपदिशन्ति कथयन्ति ब्राहृवादिनः ब्राहृैवोपास्यमिति ये वदन्ति ते ब्राहृवादिनः । अत्र च उपदिशन्तीति विशेषणोपादानात् मूलमन्त्राङ्गजातमुपदेशगम्यमिति दर्शयति । तमिमं पञ्चाङ्गन्यासं यथोक्तविशेषणे परमेश्वरे यथोक्तविशेषणविशिष्टं विधाय स्वात्मन्यपि विदध्यात्, अस्मिन्हि प्रकरणे तस्यार्थजातस्य प्रायशः परमेश्वरसंबन्धितया श्रुतत्वादिति ।।

एवं तावत्, ठ तस्मात्प्रत्यक्षरमुभयत ओंकारो भवति ' इति विधानात्सामाभिव्यक्तमूलमन्त्राक्षरव्यवधानेन अर्थाप्रतिपादने औपाधिकेन पदाज्ञानेन प्राप्ते, तदव्यवधानेनार्थप्रतिपादनोपाधिना गूढेन पदपरिमाणं ज्ञापयितुं पदोद्धारमाह ---

तस्य ह वा उग्रं प्रथमं स्थानं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं महाविष्णुं तृतीयं ज्वलन्तं चतुर्थं सर्वतोमुखं पञ्चमं नृसिंहं षष्ठं भीषणं सप्तमं भद्रमष्टमं मृत्युमृत्युं नवमं नमामि
दशममहमित्येकादशं स्थानं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । एकादशपदा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंह्मतं तस्मात्सर्वमिदमानुष्टुभं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ।। 3 ।।

( 3) ---
तस्य ह वा इत्यादि सर्वमुपसंह्मतमित्यन्तं स्पष्टार्थम् । स्थानं जानीयात् पदं जानीयात् । एकादशपदा वा अनुष्टुब्भवतीत्युपसंहारात् प्राक्तनः सर्वोऽपि स्थानशब्दः पदे वर्तते । यस्मादभिधानाभिधेयप्रपञ्चस्याभिधानाव्यतिरेकात् ठ वाचारम्भणं विकारो नामधेयम् ' इति श्रुतेः नामप्रपञ्चस्य सामान्यविशेषात्मकस्यानुष्टुब्नामाव्यतिरेकात् अनुष्टुभश्च आद्यब्राहृविवर्तात्मकत्वात् साकारब्राहृप्रतिपादकत्वेन
ब्राहृत्वे सिद्धे ब्राहृणश्च सृष्ट¬ुपसंहारकारणत्वेनोपादानत्वादित्यनुष्टुबेवोपादानम्, तस्मात्सर्वमानुष्टुभमित्यादि गच्छतीत्यन्तं स्पष्टार्थं व्याख्येयमुक्तार्थम् ।।

देवा ह वै प्रजापतिमब्राुवन्नथ कस्मादुच्यत उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना
सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतान्युद्गृह्णात्यजरुां सृजति विसृजति वासयत्युद्ब्रााह्रत उद्गृह्रते । स्तुहि श्रुतं गर्तसदं युवानं मृगं नभीममुपहत्नुमुग्रम् । मृडा जरित्रे सिंह स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः । तस्मादुच्यत उग्रमिति । अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजरुां सृजति विसृजति वासयति । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः । तस्मादुच्यते वीरमिति । अथ कस्मादुच्यते महाविष्णुमिति । यः सर्वाल्ँलोकान्व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डमोतप्रोतमनुप्राप्तं व्यतिषक्तो व्याप्यते व्यापयते । यस्मान्न जातः परोऽन्योऽस्ति य आविवेश भुवनानि वि वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशीति । तस्मादुच्यते महाविष्णुमिति । अथ कस्मादुच्यते ज्वलन्तमिति । यः स्वमहिम्ना सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते । सविता प्रसविता दीप्तो दीपयन्दीप्यमानः । ज्वलञ्ज्वलिता तपन्वितपन्संतपन्रोचनो रोचमानः शोभनः शोभमानः कल्याणः । तस्मादुच्यते ज्वलन्तमिति । अथ कस्मादुच्यते सर्वतोमुखमिति । यस्मादनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः श्रृणोति सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वतस्तिष्ठति । एकः पुरस्ताद्य इदं बभूव यतो वभूव भुवनस्य गोपाः । यमप्येति भुवनं सांपराये नमामि तमहं सर्वतोमुखम् । तस्मादुच्यते सर्वतोमुखमिति । अथ कस्मादुच्यते नृसिंहमिति । यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतम च सिंहो वीर्यतमः श्रेष्ठतम च तस्मान्नृसिंह आसीत्परमे वरो जगद्धितं वा एतद्रूपं यदक्षरं भवति । प्र तद्विष्णुः स्तवते वीर्याय मृगो नभीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधि क्षियन्ति भुवनानि वि वा । तस्मादुच्यते नृसिंहमिति । अथ कस्मादुच्यते भीषणमिति यस्मात्स्वमहिम्ना यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुत िचन्न बिभेति । भीषास्माद्वातः पवते भीषोदेति सूर्यः । भीषास्मादग्नि चेन्द्र च मृत्युर्धावति पञ्चमः । तस्मादुच्यते भीषणमिति । अथ कस्मादुच्यते भद्रमिति । यस्मात्स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवासंस्तनूभिव्र्यशेम देवहितं यदायुः । तस्मादुच्यते भद्रमिति । अथ कस्मादुच्यते मृत्युमृत्युमिति । यस्मात्स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति । य आत्मदा बलदा यस्य वि व उपासते प्रशिषं यस्य देवाः । यस्य च्छायामृतं यो मृत्युमृत्युः कस्मै देवाय हविषा विधेम । तस्मादुच्यते मृत्युमृत्युमिति । अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्राहृवादिन च । प्र नूनं ब्राहृणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे । तस्मादुच्यते नमामीति । अथ कस्मादुच्यतेऽहमिति । अहमस्मि प्रथमजा ऋता 3स्य पूर्वं देवेभ्यो अमृतस्य ना 3भायि । यो मा ददाति स इदेव मा 3वाः । अहमन्नमन्नमदन्तमा 3द्मि । अहं वि वं भुवनमभ्यभवा 3म् । सुवर्न ज्योतीः । य एवं वेदेत्युपनिषत् ।। 4 ।।
इति द्वितीयोपनिषत् ।।

( 4) ---
यदर्थप्रतिपादकगूढोपाधिना पदज्ञानमभूत् तमेव गूढोपाधिं विवृणोति प्रश्नोत्तराभ्याम् । स च अत्र बहुतरो व्याख्येयः साङ्गसामाभिव्यक्तसाङ्गमूलमन्त्रं प्रतिपाद्य । स च मूलमन्त्रः पदत्रयात्मकः प्रथमः पादः पदद्वयात्मको द्वितीयः पतत्रयात्मकस्तृतीयः तत्संख्याकपद एव चतुर्थ इत्येकादशपदात्मकः । एवमेकादशपदात्मके मन्त्रे पञ्चाङ्गन्यासानन्तरमुक्ते मन्त्रे द्वितीयान्तेषु नवसु पदेषु मन्त्रान्त्यं पदद्वयं तृतीयपादाद्यं च पदमपि त्रितयमपि अधस्तनेषूपरितनेषु च तृतीयपादाद्यपदादन्यत्रानुषज्यते, तृतीयपादाद्यपदे द्वितयमनुषज्यते, एवं क्रियाकारकाद्यन्वयसंबन्धशुद्धिः । तत्र पञ्चाङ्गन्यासानन्तरं पठितत्वात्पदोद्धारतदर्थकथनस्य सर्वेष्वेव पादेषु साङ्गेष्वर्थः कथनीय इत्याद्ये पादे पदत्रयात्मके साङ्गे लोकाद्यग्न्यादिना सामोपनिषद्युपास्ये सामाङ्गप्रणवेन च मूलमन्त्रह्मदयाङ्गव्याख्याने प्राप्ते तत्रैकैकं पदं बहुतरेष्वर्थेषु व्याख्येयम् । तथोपरितनऋचः एकादशपदसंबन्धिन्यः प्रश्नोत्तरान्तरालवर्तिब्रााहृणवर्तिन्यः
ठतदेषाभ्युक्ता ' इत्येवं ब्रााहृणोक्तार्थे साक्षित्वेनोद्भाविता महाचक्रे न्यस्ते द्वातिं्रशद्व्यूहनृसिंहात्मके ब्राहृणि एकैकमूलमन्त्रपदव्याख्यानपरत्वेन वर्णनीयाः । तथा ब्रााहृणमेकैकमूलमन्त्रपदव्याख्यानपरत्वेन महाचक्रनाभिवर्तिक्षीरोदार्णवसंबन्धिमूलनृसिंहव्यूहे ब्राहृणि प्रागुक्तगुणविशिष्टे व्याख्येयम् । अत एव तत्र साक्षित्वेनोद्भावनम् ऋग्ब्रााहृणयोः तत्तत्पदव्याख्यानावसरे विभागक्रमं च स्पष्टं प्रदर्शयिष्यामः । तत्र तावदेकैकं पदं धातूपसर्गादियोगेन बहुतरमर्थजातं कथं वदिष्यति प्रजापतिः, कथं च व्याख्यास्यत्यस्मान्व्युत्पन्नान्प्रति -- इत्येवं देवाः विस्मयेन ह हर्षिताः वै प्रजापतिमब्राुवन्निति सर्वपदसाधारणं व्याख्यानं पृष्ट्वा अथ अनन्तरं कस्मात्प्रकृतिप्रत्ययविभागात् अनाख्यातात्मकं प्रथमपदमुच्यते व्याख्यायते उभयत्रापि मूलनृसिंहव्यूहे द्वातिं्रशन्नृसिंहव्यूहे च उग्रमिति । इति-शब्दः प्रश्नसमाÏप्त द्योतयति । स प्रजापतिः तान्देवान्परमेश्वरोपासनानिष्ठान् विवक्षितार्थप्रष्टॄन् दृष्ट्वा हर्षितः उत्तरमुवाच । एवमुत्तरेष्वपि प्रश्नोत्तरेषु योज्यम् । यस्मात्स्वमहिम्ना स्वतन्त्रशक्त्या मायया तस्या आत्मतन्त्रत्वादेव स्वातन्त्र्यम् । स्वमहिम्नेति च वचनं सर्वशक्तिमत्तृतीयपादाद्यपदानुषङ्गं दर्शयति । एवं तत्तत्पदव्याख्यानावसरे । सर्वाल्ँलाकान् पृथिव्यादीन्पार्थिवत्वावान्तरजातिभेदभिन्नान् सर्वान्देवान् अग्न्यादीन् सप्रणवव्याख्यानपक्षे ऋग्ब्राहृादिगार्हपत्यान्तान् प्रणवप्रथममात्राप्रतिपादितान् सर्वानात्मनः विश्वादीन् सामाङ्गप्रणवव्याख्याने वक्ष्यमाणान् सर्वाणि भूतानि उद्गृह्णाति, उदित्यव्ययम् उ इत्येतस्य निपातस्य स्थाने, वर्णसाम्यात् अन्वित्युपसर्गस्यार्थे, ग्रह इत्ययं गृह्णातीति भावव्युत्पत्त्या, अनुगृह्णातीत्यर्थः । अजरुाम् अनवरतं तथा च उत्पूर्वको गृह्णाति-शब्दः सृष्टिविमोचनवसतिषु वर्तते । उद्ग्राह्रते उद्गृह्रते इत्यात्मनेपदात् प्रयोजककर्तृत्वं साक्षात्कर्तृत्वं च इत्युक्तमेवार्थं द्रढयति । ततश्चायमर्थः--- पूर्वोक्तार्थानुग्राहक रुाष्टृत्वं च विपूर्वकस्य सृजतेरुपसंहारार्थत्वेन तदर्थत्वं विमोचनार्थत्वं वा अवस्थितिकारयितृत्वमनुग्रहे प्रयोजकत्वमिति मूलनृसिंहव्यूहह्मदयान्तर्वर्तित्वेन
उपास्यम् । एवं मूलनृसिंहगूढह्मदयोपासापरत्वेन उग्रपदं व्याख्याय अथेदानीं तदेव पदं द्वातिं्रशद्व्यूहोपासनापरत्वेन व्याख्यातुम् ऋचमाह । स्तुहीति स्तोतारं प्रत्यक्षीकृत्याह परोक्षीकृत्य स्तुत्यम् । श्रुतम् ठ यौ वै नृसिंहः ' इत्यादिमन्त्रवर्णैरेव श्रुतं द्वातिं्रशन्नृसिंहव्यूहम् । गर्तसदं गर्ते महाचक्रे, गृणातेः स्तुतिकर्मणो गीयते स्तूयते इति व्युत्पत्त्यार्गतम्, सीदतीति गर्तसदम् । युवानं प्रसिद्धम् । मृगं सिंहरूपम् । नभीमम् अभयंकरम् । उपहत्नुम् अनुग्रहार्थं सर्वत्रोपगमशीलम् । उग्रं द्वातिं्रशन्नृसिंहव्यूहरूपम् । अत्रापि सशक्तिकनृसिंहपदस्यानुषङ्गः । स्तुहीत्येवं संबन्धः । एवं परोक्षतः स्तुते द्वातिं्रशन्नृसिंहव्यूहे तत्सामथ्र्यादक्षरश्रवणयुक्तत्वाच्च तच्छØत्वा प्रत्यक्षो हि अभूत् स व्यूहः उपासकायेति प्रत्यक्षीकृत्वा आह उत्तरार्धेन --- हे सिंह द्वातिं्रशद्व्यूह स्तवानः स्तूयमानः त्वं मृड सुखय जरित्रे स्तोत्रकत्र्रे । यद्वा चतुर्थी द्वितीयार्थे । ते तव सेनाः अस्मत् अस्मत्तः अन्यं निवपन्तु विनाशयन्तु । यद्वा स्वानुग्रहं लब्ध्वा परानुग्रहं प्रार्थयते --- ते तव सेनाः तद्व्यूहरूपाः अस्मदन्यं निपूर्वको वपतिरनुग्रहार्थे वर्तते अनुगृह्णन्त्वित्यर्थः । यस्मादेव प्रागुक्तेन प्रकारेणोभयोपास्ये उग्रपदं क्षमम्, तस्मादुच्यते उग्रमिति । इति-शब्दः उत्तरसमाÏप्त द्योतयति । एवं प्रथमपदमुभयोपासने क्षममिति विज्ञाय अथेदानीं द्वितीयं पदमुभयोपास्ये व्याख्यातुं द्वितीयो देवप्रश्नः; स च
प्रथमदेवप्रश्नेन व्याख्यातः; अथ कस्मादुच्यते वीरमिति । स होवाच प्रजापतिरिति प्रागुक्तमनुषज्य उत्तरम् । यस्मात्स्वमहिम्नेत्यादि सर्वाणि भूतानीत्यन्तमुक्तार्थम् । विरमति विरामयति विविधप्रकारेण प्रागुक्तान्प्रति रमति । रम् क्रीडायाम् । तथैव तानाक्रीडयति । कथं क्रीडयतीत्यपेक्षिते आह --- अजरुामित्यादि वासयतीत्यन्तमुक्तार्थम् । एतदुक्तं भवति --- सृष्टिस्थितिलयविमोचनकर्तृत्वरूपाः ब्राहृादिक्रियाः क्रीडाः प्रागुक्तार्थाः । अतः मूलनृसिंहव्यूहह्मदयं क्रीडायुक्तमुपास्यम् । एवं मूलनृसिंहोपासनापरत्वेन द्वितीयं पदं व्याख्याय द्वातिं्रशन्नृसिंहव्यूहोपासनायां तदेव पदं व्याख्यातुमर्धर्चमाह --- यतो वीर इति । देवकामः तांस्तान् ब्राहृादिदेवान् स्वेन रूपेणावतारयितुं कामयते इति देवकामः । यद्वा नृसिंहव्यूहमेव धृत्वा ब्राहृादिरूपं प्रकटयति क्वचिदायुधैः क्वचिद्विश्चरूपोपपत्तिन्यायेन ठ यो वै नृसिंहो देवो भगवान्यश्च ब्राहृा ' इत्यादिषु ठ यो वै नृसिंहो देवो भगवान्ये चाष्टौ वसवः ' इत्यादिषु च पदेषु । एवं देवकामो जायते यतो वीरः शूरः, यद्वा वीरः विविधावताररूपेण रमणीयसंसारशीलो वीरः, कर्मण्यः तत्तदवतरणरूपकर्मशीलः उपासकानुग्रहणे । सुदक्षः पूजितबलः, यद्वा पूजितः । युक्तग्रावा युक्तो ग्रावभिर्युक्तग्रावा, सोमे अध्वय्र्वादिरूपः, ठ यो वै नृसिंहो देवो भगवान्यश्च सर्वम् ' इत्यादिमन्त्रवर्णात् । यस्मादुक्तप्रकारेण उभयोपास्ये वीरपदं क्षमम्, तस्मादुच्यते
वीरमिति । इति-शब्दः उत्तरसमाÏप्त द्योतयति । अथेदानीं तृतीयपदं व्याख्यातुं देवप्रश्नः; स च उक्तार्थः । सर्वत्र प्रश्नवाक्येषु अथ-शब्दः तत्तदानन्तर्यार्थः । अथ कस्मादुच्यते महाविष्णुम् । इति-शब्दः अनुषक्तप्रश्नसमाÏप्त द्योतयति । स होवाच प्रजापतिः इत्यनुषज्योत्तरम् । स इत्यत्रापि स्वमहिम्नेत्यनुषङ्गाच्छक्तिमन्नृसिंहपदस्यानुषङ्गः । सर्वाल्ँलोकान्व्याप्नोति व्यापयतीत्यत्र सर्वलोकपदाद्देवात्मभूतानां संग्रहः प्राग्बद्धक्रमत्वेनावगतानां तदादिन्यायेन । विष्णुरिति विष्लृ व्याप्ताविति धातोः रूपम् । तच्च व्यापकत्वं निरुपपदत्वेन महत्त्वं प्राप्तमिति महच्छब्देन तदेव दृढीकृतम् । यद्वा मह इति तेजोनाम महो व्यापकम् । व्यापकत्वे दृष्टान्तमाह --- स्नेहः तैलादिः यथा पललपिण्डं मांसपिण्डम् ओतम् अनुस्यूतं प्रोतं प्रकर्षेणानुस्यूतम् अनुषक्तं तादृशं पिण्डं व्यतिषक्तः अवयवसंभिन्नः व्याप्यते व्यापयते --- इति दृष्टान्ते आत्मनेपदोपादानात् व्याप्नोति व्यापयतीति दाष्र्टान्तिके च परस्मैपदोपादानात् उभयपदी अयं धातुरिति दर्शयति । एतदुक्तं भवति --- प्रागुक्तसर्वलोकादीन् प्रति साक्षाद्व्यापकत्वं प्रयोजकव्यापकत्वं च मूलनृसिंहह्मदये उपास्यमिति । एवं तावत्साङ्गमूलनृसिंहव्यूहोपासनापरत्वेन महाविष्णुपदं तृतीयं व्याख्याय अथेदानीं तदेव पदं द्वातिं्रशन्नृसिंहव्यूहोपास्यपरत्वेन व्याख्यातुम् ऋचमाह --- यस्मात् द्वातिं्रशन्नृसिंहव्यूहात् परः उत्कृष्टः न जातः जातोऽन्यो नास्ति सर्वस्यैवान्तर्भावात् यो व्यूहः स विश्वा सर्वाणि भुवनानि भूतानि आविवेश प्रविष्टः । व्याप्तुं तत्तद्रूपधारणेन विश्वरूपावतरणेन आविर्भवति प्रजया आविर्भूत्या सह प्रजापतिरपि संविदानः विजानन् तमुपास्यतया त्रीणि ज्योतींषि गार्हपत्यादीन् सचते सेवते । स प्रजापतिः उपासनां कुर्वन् षोडशी कला निराकारब्राहृतया बभूव । तस्य च आद्यस्योपासकस्य प्रजापतेः अन्यस्य वा उपासकस्य अयमुपासनाक्रमः--- अत्र च प्रकरणे महाचक्रनाभिवर्तिक्षीरोदार्णवसंबन्ध्युपास्यो मूलनृसिंहव्यूह इति पूर्वाचार्याणां परिभाषा संप्रदायागता । तत्र च प्रणवपूर्वकशक्तिबीजोच्चारणपूर्वकं सामाभिव्यक्तद्वातिं्रशदक्षरेषु न्यस्तेषु चक्रे यथासंख्यम् एकैकस्मिन्नक्षरे प्रणवसंपुटिते तत्तद्व्यूहमन्त्रैः तं तं व्यूहं स्तुत्वा तथैवोपास्यः । एवं द्वातिं्रशन्नृसिंहव्यूहोपासनया स्वात्मानं महाविष्णुमुपास्य साङ्गसामाभिव्यक्तसाङ्गमूलमन्त्रेण नृसिंहव्यूहे प्रकरणे श्रुतत्वात् पञ्चाङ्गन्यासं विधाय संप्रदायानुसारेण तस्मिन्महाविष्णौ च तथैव पञ्चाङ्गन्यासं विधाय ततः साङ्गोपासनम् आरभेत । तत्र प्रथमपादे पदत्रयात्मके प्रथमपदव्याख्यानप्रतिपादितगुणविशिष्टं शक्तिमन्नृसिंहपदपूर्वकं नमस्क्रियापदपूर्वकान्त्यपदमुच्चरन् सामाङ्गप्रणवमन्त्रह्मदयमन्त्रप्रतिपादितगुणविशिष्टं मूलनृसिंहव्यूहमुपास्य द्वातिं्रशन्नृसिंहव्यूहम् ऋक्प्रतिपादितम् उपासीत । एवं प्रतिपदं मूलनृसिंहव्यूहोपासनपूर्वकं द्वातिं्रशन्नृसिंहव्यूहोपासनम् । अत एव ह्मदयाद्यङ्गमन्त्राणामर्थं व्याचक्षाणैरस्माभिरुक्तं प्रपञ्चागमशास्त्रे ठ ह्मदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमःपदम् । क्रियते ह्मदये नातो बुद्धिगम्या नमस्क्रिया ' इति । एवं द्वितीयतृतीयचतुर्थपादेषु तत्तत्पदोपासनां प्रागुक्तां कृत्स्नां विधाय महाविष्णुरूपान्त्यशब्दप्रतिपादितरूपे वा उपास्यरूपे वा सायुज्यतया सच्चिदानन्दरूपे वा अथवा यथान्तःकरणशुद्धियोग्यतया समाधिना वा तिष्ठेत उपासकः । आद्यद्वितीयोपासनयोः साममूलमन्त्रप्रणवानां वैकल्पिकजपपूर्वकत्वेनावस्थानम् । तथा यत्र यत्र मूलमन्त्रस्मृतिः तत्र तत्र प्रणवशक्तिबीजसंपुटीकरणम्, तत्रापि ईषन्मूलमन्त्रजपपूर्वकः प्रणवजपः श्रेयान्, तस्य सर्वोत्कृष्टत्वात्सर्वमन्त्रजपप्रत्याम्नायत्वेन विहितत्वात् ठ यः प्रणवमधीते स सर्वमधीते ' इति श्रुतेः ।
अन्त्ययोरुपासनयोरन्त्यसामनि निराकारतयावस्थितौ न जपो नान्यचिन्तनं समाधावेवावस्थितिरिति परमरहस्यविवेको न कस्यचित्प्रतिपादनीय इति स्थितम् । यस्मादिदं महाविष्णुपदम् उभयोपास्यप्रतिपादनक्षमम्, तस्मादुच्यते महाविष्णुमिति । इति-शब्दः तृतीयपदप्रश्नोत्तरसमाÏप्त द्योतयति । एवं प्रथमपादः व्याख्यातः । एवं प्रथमपादोपासनां साङ्गां विधाय तथैव द्वितीयपादोपासनां विधातुं तदाद्यं पदम्, मन्त्रापेक्षया चतुर्थं च पदम्, व्याख्यातुं प्रश्नोपक्रमः; स च उक्तार्थः; अथ कस्मादुच्यते ज्वलन्तमिति । इति-शब्दो व्याख्यातः । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यः स्वमहिम्ना स्वाधीनमायया सर्वाल्ँलोकानन्तरिक्षगतान्पूर्वोक्तान्भाविनश्च सर्वान् लोकान् तदन्तर्गतान्सर्वान्देवान् यक्षगन्धर्वादीन् सर्वानात्मनः ऋग्यजुःसामाथर्वरूपान्पुरुषानन्यानृषीन्सामाङ्गसावित्रमन्त्रव्याख्यातां च सर्वाणि भूतानि एतान्पूर्वोक्तान्वक्ष्यमाणांश्च स्वतेजसा ज्वलति स्वकीयप्रकाशेन, ज्वालयति एतानपि प्रकाशयति, शिरोऽन्तर्गतं तेजो व्याख्यातम्, सर्वाङ्गाङ्गिव्यापितयाङ्गानामन्योन्यसंबन्धश्रवणात् ठ तस्माद्व्यतिषक्तान्यङ्गानि भवन्ति ' इति श्रुतेः । एवं साक्षात्प्रयोजकत्वेन च स्वपरसंबन्धितया शिरोऽङ्गान्तर्गततेजःसंबन्धे सिद्धेऽपि एतदेव आवेदयितुम् उभयपदित्वेन धातुं प्रयुङ्क्ते, प्राक्परस्मैपदम् इदानीमात्मनेपदम्, ज्वाल्यते ज्वालयते इति । एवं मूलनृसिंहव्यूहोपास्ये चतुर्थं पदं व्याख्याय द्वातिं्रशन्नृसिंहव्यूहे व्याख्यातुम् ऋचमाह --- सविता सवितृमण्डलवद्वर्तुलतया स्थितत्वात् सवितायं द्वातिं्रशन्नृसिंहव्यूहः; अत एव प्रसविता सर्वकर्मानुष्ठाने अभ्यनुज्ञाता, एतद्व्यूहोपासनपूर्वकत्वात् इतरोपासनस्य । दीप्तः दीपयन्दीप्यमानः यथा अयं सविता रात्रितमोविनाशनेन दीप्तः प्रकाशमानः कर्मानुष्ठाने अभ्यनुज्ञाता, तथा अयं द्वातिं्रशन्नृसिंहव्यूहः उपासितः उपासकाय मूलनृसिंहव्यूहोपासकाज्ञानरात्रितमोविनाशनेन दीप्तः प्रकाशमानः प्रधानोपासनाभ्यनुज्ञाता । दीपयन्दीप्यमानः इति शतृशानच्प्रत्ययौ वर्तमानकालार्थौ उक्तमेवार्थं द्रढयतः । ज्वलञ्ज्वलिता प्रकाशं कुर्वन्प्रकाशयिता । यद्वा उभयत्रापि ज्वलञ्शब्दो दहनार्थे वर्तमानोऽपि अज्ञानदाहकत्वेन व्याख्येयः । तत्र लोकाद्यज्ञानस्य प्रकाशवत्तादाहकः प्रकृते च उपासकाज्ञानदाहक इति । ज्वलन् प्रकाशनेनाज्ञानदहनं कुर्वन् ज्वलिता अज्ञानदहनकर्ता तपन् तापं कुर्वन् अज्ञानस्य वितपन् स्वयं शान्तः संतपन् संतापं कुर्वन् अज्ञानस्य । एते शतृप्रत्यया वर्तमानकालाः सन्तः यस्मिन्काले एतद्व्यूहोपासनं वर्तते तस्मिन्नेव महाविष्णुरुपासकः प्रकाशात्मकोऽधिकारी वर्तत इति दर्शयन्ति । रोचनः अनुद्वेगकरः रोचमानः इच्छाकरः; अत एव शोभनः शोभमानः कल्याणः इति एतदुक्तं भवति --- मूलनृसिंहव्यूहस्य शिरोऽङ्गे उन्नते स्थितं तेजः सर्वप्रकाशकं सर्वाज्ञानदाहकं च इति सामाङ्गसावित्रमन्त्रेण व्याख्यातमुपास्यमिति । यस्मादुभयोपास्यप्रतिपादनक्षमं ज्वलन्तमिति पदं तस्मादुभयोपास्यपरत्वेनोपसंहरति --- तस्मादुच्यते ज्वलन्तमिति । इति-शब्दो व्याख्यातः । अथेदानीं क्रमप्राप्तम्, मूलमन्त्रापेक्षया पञ्चमं पदम्, पादापेक्षया द्वितीयम्, उभयोपास्ये व्याख्यातुं देवप्रश्नः--- अथ कस्मादुच्यते सर्वतोमुखमिति; स च उक्तार्थः । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात् स्वमहिम्नेति अनुषज्य व्याख्येयम् । अनिन्द्रियोऽपीति सेन्द्रियस्य व्याख्यातविग्रहस्य तदभिमानराहित्यात् अनिन्द्रियत्वम्; अनिन्द्रियोऽप्ययं मूलनृसिंहव्यूहः सर्वतः पश्यति सर्वतः श्रृणोतीति बुद्धीन्द्रियोपलक्षणम्, सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वतस्तिष्ठतीति कर्मेन्द्रियोपलक्षणम्, एवमुभयेन्द्रियाभिमानरहितोऽप्ययं व्यूहः उभयेन्द्रियजन्यकार्यकरणशक्तिमाञ्शिरोऽङ्गे उपास्य इति दर्शयति । एवमिदं सर्वतोमुखपदं मूलनृसिंहोपास्यपरत्वेन व्याख्याय अथेदानीं द्वातिं्रशन्नृसिंहोपायस्परत्वेन ऋचा व्याचष्टे --- एकः पुरस्तात् प्राक् ब्राहृा नृसिंहाकारो बभूव, इदं सर्वं यतो बभूव, भुवनस्य गोपा गोप्ता नृसिंह एव विष्णुर्बभूव । यम् अप्येति लयं गच्छति सांपराये प्रलयकाले भुवनं सर्वं स नृसिंह एव महेश्वरो बभूवेति बद्धक्रमकाणां व्यूहानां त्रयाणां प्रथमत एवोपादानेन तदादिन्यायेन इतरेषामेकोनतिं्रशद्व्यूहानां ग्रहणमस्मिन्मन्त्रे । नमामि नमस्करोमि तं व्यूहम् अहं नमामीत्येतत्पदद्वयमत्र वदन् सर्वपदव्याख्याने अनुषक्तमिति दर्शयति । सर्वत्र स्वमहिम्नेत्युपादानात् तत्र तत्र शक्तिमन्नृसिंहपदमप्येतदनुषक्तम् । सर्वतोमुखमिति सर्वतो नृसिंहाकाराणि मुखानि यस्य स तथोक्तः तं नृसिंहं सर्वतोमुखं नमाम्यहमित्यर्थः । यस्मादिदं पदमुभयोपास्यप्रतिपादने शक्तं तदुभयप्रतिपादकत्वेन तस्मादित्युपसंहरति --- तस्मादुच्यते सर्वतोमुखमिति । एतदुक्तं भवति --- द्वितीयपादे शिरोऽङ्गविशिष्टः प्रतिपादितसर्वप्रकाशकत्वसर्वाज्ञानदाहकत्वोभयेन्द्रियाभिमानरहितत्वोभयेन्द्रियकार्यकरणशक्तिमत्वगुणविशिष्टः सामाङ्गसवितृमन्त्रव्याख्यातगुणविशिष्टः मूलनृसिंहव्यूहः उपास्यः, तत इतरो व्यूह इति । एवमाद्यादङ्गादुन्नतप्रदेशस्थितत्वाच्छिरसः शिरस्त्वम् उन्नतत्वम् । अत एव शिर आदित्यः सर्वोत्कृष्टः प्रकाशः
तस्मै उन्नताय उन्नतस्थायादित्याय सर्वोत्कृष्टाय प्रकाशाय स्वाहेति प्रपञ्चविलापनम्; तस्मात्प्रपञ्चाकारात् तदाकारां बुदिं्ध प्रत्याह्मत्य नृसिंहाकारमेव उपासीत इत्येवं शिरोऽङ्गमन्त्रस्यार्थः, ठ यो वै नृसिंहो देवो भगवान्यश्च सर्वम् ' इति श्रुतेः । अत एवोक्तं शिरोऽङ्गमन्त्रार्थं व्याचक्षाणैः अस्माभिः प्रपञ्चागमशास्त्रे --- ठ तुङ्गार्थत्वाच्छिरोऽङ्गस्य विषयाहरणे त्विषः । शिरोमन्त्रेण चोत्तुङ्गविषयाह्मतिरीरिता ' इति । एवं द्वितीये पादे साङ्गोपासनामभिधाय तथैव तृतीयपादोपासनामभिधातुं तदाद्यं पदम्, षष्ठं च मूलमन्त्रापेक्षया, उक्तोपास्ये व्याख्यातुं देवप्रश्नः अथ कस्मादुच्यते नृसिंहमिति; स च उक्तार्थः । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । अत्र च यस्माच्छब्दप्रयोगात् स्वमहिम्नेति अस्य अनुषङ्गं दर्शयति । यस्मात्सर्वेषां भूतानां मध्ये ना पुरुषाकारो वीर्यवत्तमः ततः सर्वातिशायिनः श्रेष्ठतमश्च सिंहो वीर्यवत्तमः श्रेष्ठतमश्चेत्युक्तार्थम् । ततश्च उभयात्मरूपप्रदर्शनेन यद्यद्रूपं कामयते तत्तद्धारणे लीलयैव शक्तोऽयमिति दर्शयति । यस्मादेवं तस्मान्नृसिंहः परमेश्वर आसीदित्यन्वयः । न च नृसिंहे परमेश्वर आसीदित्यन्वयः, वैयधिकरण्यापत्तेः, सामानाधिकरण्यान्वयोपपत्तौ सत्यां वैयधिकरण्यानुपपत्तेः । तस्मान्नृसिंहः परमेश्वरस्त्रिनेत्रो नीलकण्ठः पिनाकीति सिद्धम् । ऋतं सत्यमिति प्राग्व्याख्यातं मन्त्रवर्णाच्च उक्तं जगद्धितं जगतो हितं जगद्धितम् अनिष्टनिरसनेन, वै प्रसिद्धम्, एतद्रूपं प्रागुपास्यत्वेन यदुक्तमक्षरं भवति यदक्षरमविनाशं चिद्रूपं निराकारं तदेव साकारमुपासकानुग्रहाय भवतीत्यन्वयः । एवं नृसिंहपदं षष्ठं मूलनृसिंहव्यूहोपास्ये व्याख्याय तदेव पदम् ऋचा द्वातिं्रशन्नृसिंहव्यूहे व्याचष्टे --- विष्णुः मृगः सिंहः प्रस्तवते स्तुतिं प्राप्नोति स्तुतिमन्त्रैः तद्वीर्याय तत्तत्सामथ्र्याय नभीमः न भयंकरः । कुचरः कुत्रायं न चरति सर्वदेवविग्रहेषु लीलया स्वयं विचरति सर्वदेवलीलाविग्रहधारीत्यर्थः । गिरिष्ठाः गिरिः पर्वतः तत्स्थ ईश्वरात्मक इत्यर्थः; यद्वा गिरिषु वाग्रूपासु स्तुतिषु यद्यद्रूपमभिलषन् स्तोता कामयते तत्तद्रूपं स्वस्मिन्स्थापयतीति गिरिष्ठाः । यस्य त्रिषु विक्रमणेषु विग्रहेषु विविधं क्रमणं विक्रमणं तेषु ब्राहृविष्णुमहेश्वरात्मकेषु । अधि इत्युपरिभावे । अध्युरुषु बहुलीलाविग्रहेषु । भुवनानि सर्वाणि क्षियन्ति निवसन्ति, स्वभावतः तानि ज्ञानपूर्वकाणि निवसन्ति विनिवसन्ति --- एषु लीलाविग्रहेषु वयं तिष्ठाम इति । तर्हि क्षियतिरैश्वर्यकर्म एैश्वर्यं प्राप्नुवन्तीति । एवं नानाविधविक्रमणावतरणे वीर्याय सामथ्र्याय तद्दर्शनाय विष्णुर्मृगः सिंहः प्रस्तवते प्रकर्षेण स्तुतिं लभत इत्यर्थः । यस्माश्चेदमुभयोपास्ये नृसिंहपदं व्याख्यातं तस्मादित्युपसंहरति --- तस्मादुच्यते नृसिंहमिति । एवमुभयापेक्षया आद्यं षष्ठं नृसिंहपदम् उभयोपास्ये व्याख्याय अथेदानीम् उभयापेक्षया द्वितीयं सप्तमं च पदं व्याख्यातुं प्रश्नः--- अथ कस्मादुच्यते भीषणमिति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्माच्छब्दोपादानात्स्वमहिम्नेत्यनुपङ्गः । यस्मात्स्वमहिम्ना यस्य मूलनृसिंहव्यूहस्वरूपं साङ्गं शिखाङ्गयुक्तं मौलिप्रदेशे चान्द्रतेजोराशियुक्तं सामाङ्गयजुर्लक्ष्मीमन्त्रव्याख्यातं भूर्भुवःस्वर्महर्लोकचतुष्टयसंपिण्डिततेजोराशियुक्तम् अप्रधृष्यतेजोमयं रूपं दृष्ट्वा सर्वे देवास्तदङ्गद्युनिवासिनो वसुरुद्रादित्याः सर्वाणि भूतानीमानि भीत्या भयेन पलायन्ते पलायनं कुर्वन्ति, स्वयं देवः यस्मात्कस्मादपि न बिभेति निरतिशयाभयगुणविशिष्ट उपास्यः । एवम् उक्तोपास्ये भीषणपदं व्याख्याय तदेव पदं द्वितीये व्यूहे कृत्वा व्याचष्टे --- भीषेत्यादि । भीषा भीत्या अस्मान्मूलव्यूहात् वातः वायुः पवते वाति । वातपदोपादानात् पञ्चमहाभूतव्यूहः उपलक्षितः । भीषोदेति सूर्यः इति सोमसूर्यव्यूहौ उपलक्षितौ । भीषास्मादग्निश्च इत्याग्नेयो व्यूहः । इन्द्रश्चेति सर्वव्यूहः । मृत्युर्धावति पञ्चम इति मृत्युव्यूहः । तत्र अस्यामृचि यद्यपि पञ्चानां व्यूहानामुपादानम्, तथापि तदादिन्यायेन सर्वसंकलनतया भियो दर्शनात् वातादित्यादीनां स्वस्वरूपेण भयदर्शनमुखेन सर्वेषां ब्राहृादीनां संग्रहणात् भयाभावरूपस्य नृसिंहस्य प्रवेशनेन वा तत्तद्रूपधारणेन वा उभयरूपतेति, द्विरूपत्वमस्ति सर्वेषाम् । तत्र एकैकस्य देवस्य तत्तद्रूपधारणेन उभयरूपं दर्शयन् भूतानां देवानां च स्वान्तर्भावेन उभयरूपं प्रदर्शयति । इत्युभयरूपेण सर्वं द्वातिं्रशद्व्यूहं संगृह्णातीयमृगिति तत्त्वार्थः । यस्मादेवमुभयोपास्ये भीषणपदं व्याख्यातं तस्मादित्युपसंहरति --- तस्मादुच्यते भीषणमिति । एवमुक्तोपास्ये प्रागुक्तपदं व्याख्याय अथेदानीमुभयापेक्षया तृतीयमष्टमं च पदमुभयोपास्ये व्याख्यातुं देवप्रश्नः--- अथ कस्मादुच्यते भद्रमिति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात्पदोपादानात् स्वमहिम्नेत्यनुषङ्गः । स्वयं भद्रो भूत्वा भजनीयो माङ्गलिको भूत्वा सर्वदा भद्रं माङ्गलिकं ददाति भद्रदातृस्वरूपं च मूलव्यूहे उपास्यमिति दर्शयति । रोचनो दीप्तियुक्तः । रोचमानः शिखाङ्गेन रुचिं दीÏप्त कुर्वन्, शानच्प्रत्ययान्तत्वात् । तदङ्गं द्वितीयतेजोरूपादङ्गादधिकतरतेजोरूपम् । अतश्च नानाभरणयुक्तमौलिगतं तेजः तदन्तर्गतानां देवानां च स्वतेजसा अभिभवतीत्येवमुपास्यम् । अत एवोक्तमस्माभिः शिखाङ्गमन्त्रं व्याचक्षाणैः
प्रपञ्चागमशास्त्रे --- ठ शिखा तेजः समुद्दिष्टं वषडित्यङ्गमुच्यते । तत्तेजोऽस्य ततः प्रोक्ता शिखा मन्त्रेण मन्त्रिणः ' इति । निरतिशयतेजोऽवयवः शिखेत्यर्थः, ठ यस्य ज्ञानमयी शिखा ' इति श्रुतेः । शोभनः स्वरूपेण, शोभमानः शिखाङ्गतेजसा, अत एव कल्याणः माङ्गलिकमूलनृसिंहव्यूहः । एवमुक्तोपास्ये अष्टमं पदं व्याख्याय अथेदानीं तेनैव पदेन द्वातिं्रशद्व्यूहम् ऋचा व्याचष्टे --- भद्रं कर्णेभिरिति । इयमृक् प्रारम्भे शान्तिपाठे व्याख्याता । तनूभिरेव एभिस्तनूमन्त्रैरेव स्थिरैरङ्गैरिति विशेषः । पञ्चमाङ्गान्तर्भावात्स्तुतिमन्त्राणामेव उभयोपास्ये व्याख्यानं तस्मादित्युपसंहरति --- तस्मादुच्यते भद्रमिति । इति-शब्दो व्याख्यातः । एवं तृतीयपादे तत्तत्पदव्याख्यानेन साङ्गोपासनामभिधाय तथैव चतुर्थपादोपासनामभिधातुं तदाद्यपदं मूलमन्त्रापेक्षया नवमं च पदम् उभयोपास्ये व्याख्यातुं देवप्रश्नः--- अथ कस्मादुच्यते मृत्युमृत्युमिति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात् स्वमहिम्नेत्यनुषङ्गः । स्वभक्तानां भज सेवायां स्वसेवकानाम् अनन्यभावेन स्मृत एव उपासित एव मृत्युं साक्षात्कालप्राप्तम् अपमृत्युं च अवान्तरप्राप्तं जातकर्मणि गणितशास्त्रनिर्णीतायुःपरिमाणात् तदन्तरा मृत्युः अपमृत्युः तं च अनन्यभावेन उपासकानाम् अप्रार्थित एव मारयति विनाशयतीत्येवंरुपं कवचमङ्गमुपास्यम् । तस्य सामाङ्गमन्त्रेण नृसिंहगायत्र्या नृसिंहरूपेण व्याख्यातत्वात् स्वान् तदुपासकान् स्वस्वरूपान्संपाद्य मृत्युमपमृत्युं च मारयतीत्यर्थः,
ठयो वै नृसिंहो देवो भगवान्यश्च जीवः ' इति मन्त्रवर्णात् । इदं प्रागुक्तं पदं मूलनृसिंहव्यूहोपास्यपरत्वेन व्याख्याय अथेदानीं तेनैव पदेन द्वातिं्रशद्व्यूहम् ऋचा व्याचष्टे । यो द्वातिं्रशन्नृसिंहव्यूह आत्मदाः आत्मानं ददातीत्यात्मदाः स्वस्वरूपदाता सर्वेषां देवानां स्वरूपं दत्वा धारयतीत्यर्थः । बलदाः सामथ्र्यदाता स्वोपासकानां स्वस्वरूपधारणे शकिं्त ददातीत्यर्थः । यस्य प्रशिषं मूलनृसिंहव्यूहस्य अङ्गचतुष्टयप्रशिषं प्रकर्षेण शिष्यत इति प्रशिषं प्रोर्वरितं द्वातिं्रशद्व्यूहं विश्वे देवाः सर्वे देवाः उपासते उपाÏस्त कुर्वन्तीत्यर्थः । यस्य च्छायामृतम्, छायेति गृहनाम, छायैवामृतं छायामृतं महाचक्रम्, तदन्तर्भावादस्य व्यूहस्य; यो व्यूहो मृत्युमृत्युः मृत्योरपि मृत्युः, ठ मृत्युर्यस्योपसेचनम् ' इति श्रुतेः । कं प्रजापतिं ब्राहृणो व्यूहम्, तदादिन्यायेन बद्धक्रमकत्वात् सर्वं संगृह्णाति; देवम्, ठ देवो दानाद्वा द्योतनाद्वा दीपनाद्वा ' इति यास्कवचनात् । हविषा हविष्प्रदानेन होमेन नैवेद्येन वा अर्चनेन । अत एव वक्ष्यति महाचक्रप्रकरणे --- ठ अनुष्टुभा होमं कुर्यात् अनुष्टुभा अर्चनम् ' इति । विधेम परिचरेम । यद्वा ठ विधतिर्दानकर्म 'इति यास्कवचनात् ब्रााहृव्यूहप्रभृतिव्यूहाय हविर्दद्मः--- इति विभक्तिव्यत्ययः क-शब्दे देव-शब्दे च । तस्मिन्पक्षे विधतिः परिचरणकर्मेति तत्त्वार्थः । एवं प्रागुक्तोपास्ये मृत्युमृत्युपदं व्याख्यातं तस्मादित्युपसंहरति --- तस्मादुच्यते मृत्युमृत्युमिति । एवं प्रागुक्तपदं प्रागुक्तोपास्ये व्याख्याय अथेदानीमुभयापेक्षया द्वितीयं दशमं च पदं व्याख्यातुं देवप्रश्नः--- अथ कस्मादुच्यते नमामीति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात् स्वमहिम्नेत्यनुषङ्गः । नमामीत्यस्या आख्यातपदत्वात् अस्मदर्थं प्रत्ययार्थं विहाय प्रकृत्यर्थं व्याचष्टे । तथा च अस्य प्राक्तनसर्वपदार्थसंबन्धिनः सर्वत्रानुषङ्गः । यस्माच्छब्दोपादानात् स्वमहिम्नेत्यनुषङ्गः प्रकृत्यर्थेन । यस्मात् यं सर्वे देवाः प्रागुक्तविशेषणं मूलनृसिंहव्यूहं सर्वे पृथिव्यन्तरिक्षब्राहृलोकनिवासिनः महाचक्रोपासकाश्च नमन्ति नमस्कुर्वन्ति -- इति सर्वनमस्कार्यगुणविशिष्टः उपास्यः इति दर्शयति । तथा च द्विविधोपासकानां देवानामधिकारिविशेषणमाह --- मुमुक्षवो ब्राहृवादिनश्च इति, अब्राहृवादिन इति अन्यथा द्वैविध्यासंभवात् । यद्वा मुमुक्षवो ब्राहृवादिनो मुक्ताश्च लीलया विग्रहं परिगृह्र नमन्तीत्यनुषङ्गः । एतदुक्तं भवति --- ब्राहृलोके ठ स ब्राहृा स शिवः स हरिः ' इत्यादिमन्त्रवर्णोपात्तसामाङ्गनृसिंहगायत्र्या व्याख्यातनृसिंहव्यूहः चतुर्थकवचाङ्गाश्रयत्वेनोपास्यः । तच्च कवचं सर्वानेतानुपास्यान्संगृह्णातीत्यङ्गचतुष्टयान्तर्गतानन्यां च । अत एवोक्तमस्माभिः कवचाङ्गमन्त्रार्थं व्याचक्षाणैः प्रपञ्चसारे --- ठ कवचग्रह इत्यस्माद्धातोः कवचसंभवः । हुं तेजस्तेजसा तेन गृह्रते कवचं ततः ' इति । एवं प्रकृत्यर्थसहितेन च पदार्थं प्रतिपाद्य साधारणरूपं सर्वनमस्कार्यत्वगुणमभिधाय अथेदानीं सामादिमन्त्रसाधारणत्वेन पुनः प्रकृत्यर्थम् ऋचा व्याचष्टे --- प्र नूनमिति । उक्थ्यं प्रशस्तं ब्राहृणस्पतिः ब्राहृणः साकारस्य निराकारस्य च पतिः उपदेशद्वारा पाता पालयिता । नूनं निश्चितं मन्त्रं सामराजं स्तुहीत्यादि य आत्मदा इत्यन्तं द्वातिं्रशद्व्यूहप्रतिपादकं मन्त्रजातम् । यस्मिन्प्रागुक्ते मन्त्रे इन्द्रो मित्रो वरुणोऽर्यमा देवा ओकांसि गृहाण्युपासनाय चक्रिरे कृतवन्त इत्यर्थः । अनेनैतद्दर्शयति --- यथा देवे उपास्ये गुरौ च भक्तिः तथा मन्त्रेऽपीति । तदुक्तम् --- ठ गुरौ देवे च मन्त्रे च सदृशी भक्तिरिष्यते ' इति । तत्र च मन्त्रस्य नमस्कार्यत्वश्रवणात् । एवं नमामीत्येतदाख्यातपदमुक्तोपास्ये व्याख्यातं तस्मादित्युपसंहरति --- तस्मादुच्यते
नमामीति । एवं नमामीति पदं प्रकृत्यर्थसंबन्धित्वेन व्याख्याय अथेदानीमहमिति कर्तृपदं सर्वसाधारण्येन व्याख्यातुं देवप्रश्नः--- अथ कस्मादुच्यतेऽहमिति । तत्र आख्यातोत्तमपुरुषप्रयोगादर्थादेव अहमिति प्राप्ते पुनः प्रयोगः स च कस्मादिति चोद्याभिप्रायेण । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । पञ्चाङ्गोपासनाकर्तृफलं निर्दिश्यते तादात्म्यलक्षणम् । न च मुमुक्षोरेतदनिष्टमिति वाच्यम्, एैश्वर्ये सति एतत्फलावाप्तेः । य इह स्थातुमपेक्षते तस्य तादात्म्यलक्षणं सर्वैश्वर्यं ददाति देहान्ते देवः परं ब्राहृ तारकमिति श्रुतेः फलपदमिदं न तु उपासकपदम् । तच्च पृथक्सामाभिव्यक्तं मन्त्रेण व्याचष्टे । तच्च सर्वपदेष्वनुषज्यमानं सर्वपदजातं सामाभिव्यक्तमेव व्याख्यातमिति नियमं दर्शयति । तथा च प्रागुक्ता सर्वोपासना सामपूर्विकैवेति । ततश्च प्रागुक्तायामुपासनायाम् उपास्योपासकभावेन प्रवृत्तः उपासकः उपासनातः शुद्धान्तःकरणः प्रत्यगात्मकतयैव उपास्यं साक्षात्कृत्य आह अनेन साम्ना अन्येषामुपासनफलं दर्शयितुम् --- अहमस्मि प्रागुक्तमुपास्यम् अहं भवामि प्रथमजाः पुरश्चरणोपासनायाः प्रथमोत्पन्नः । ऋतस्य सत्यमूर्तामूर्तस्य जगतः पूर्वं स्यां देवेभ्यो अमृतस्य क्षीरस्य नाभायि नाभ्यां यो मा ददाति स्वीकरोति धारयति वा, स इदेव इत्थमेव मा माम् अवा रक्षितवान् । तथा च अन्नस्तावकेन मन्त्रेण सामाभिव्यक्तेन फलनिर्देशं कुर्वन् क्षीरोदार्णवसंबन्धिनीयमुपासनेति दर्शयति । अहमन्नं क्षीरम् उपास्याधारम् अहमेव भवामि । अन्नमदन्वा योऽत्ति, तमन्नमदन्तं देवब्रााहृणेभ्यो अन्नमदातारम् अहमद्मि अहं भक्षयामि । यद्वा अन्नमदन्तम् अन्नादनकर्तारं जीवभावापन्नं पञ्चाङ्गोपासनातः अद्मि भक्षयामि संसाररूपं विनाशयामीत्यर्थः । यत एवम्, अतोऽहं विश्वं सर्वं भुवनम् अभ्यभवाम् अभिभवामि सुवर्न ज्योतीः सूर्यज्योतिरिव । यद्वा सुवर्णाकारस्योपास्यस्य ज्योतिः प्रकाशः अहमेव भवामीति फलनिर्देशः । इदं च फलमनुषङ्गात् प्रतिपदं प्रतिपादं च अनुसंधेयम् । असकृत्साकाराखण्डवाक्यार्थोपदेशे हि दाढर्¬ं स्यात् --- तत्त्वमसीति नवकृत्व उपदेशवत् । एवं साकारनिष्ठस्य यद्यन्तःकरणं शुद्धं ततोऽपि इदमेव फलं व्याख्यातम् । अत एव नोत्तरोपसंहारः प्राक्तनवत् तस्मादुच्यत इति, उपासनाभ्यासादद्वैतापत्तेः; ठ यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ' इति श्रुतेः । एतत्सर्वं सामाङ्गप्रणवेन ह्मदयमन्त्रव्याख्यानावसरे स्पष्टीक्रियते । य उपासकः एवं प्रागुक्तमुपास्यम् अहंग्रहोपासनया अधिकारतरतमभावाद्वा उपास्योपासकभावेन वा वेद उपास्ते । इति-शब्दः प्रागुक्तसफलोपासनसमाÏप्त दर्शयति । उपनिषदिति उपनिषच्छब्दो व्याख्यातः । इदं च सामाधीतं नैवेद्ये विनियुक्तं तच्च आनुष्टुभं द्रष्टव्यम् । न तु षट्स्वरं साङ्गं वा, यतः प्रथमोपनिषदि यच्छब्दस्य तृतीयव्याख्यानावसरे तथैव व्याख्यातत्वात् । आनुष्टुभं च अनुष्टुप्स्वराभ्यां गेयम् । तौ च प्रथमोत्तमौ, तथा च अनुष्टुभा भूतोत्पत्तिव्याख्यानावसरे साक्षित्वेनोद्भावितायाम् ऋचि ठ तस्यैषा भवति ' इत्यत्र ठ अनुष्टुप्प्रथमा भवति अनुष्टुबुत्तमा भवति ' इति प्रथमोत्तमयोः स्वरयोः अनुष्टुप्शब्देन व्याख्यातत्वात्, ठ वाग्वा अनुष्टुप् ' इति गीतिमात्रेऽपि वाक्शब्दस्य प्रयुक्तत्वात्, ठ सैषा वाग्वनस्पतिषु वदति या दुन्दुभौ या ऋणवे या वीणायाम् ' इति श्रुतेः । वाचैव प्रयन्ति गीत्यैव प्रयन्ति प्रथमस्वरेण गायन्ति वाचैवोद्यन्ति गीत्यैवोत्तमस्वरेण गायन्त्यक्षराणीत्यर्थः । परमा वा एषा छन्दसां यदनुष्टुबित्यनुष्टुप्छन्द इति । ततश्च अस्मिन्प्रकरणे अनुष्टुप्शब्देन त्रयोऽर्था उच्यन्ते --- क्वचित्प्रथमोत्तमौ स्वरौ क्वचिद्गीतिः क्वचिच्छन्द इति यथायोग्यतया ग्राह्रा इत्यनुष्टुप्सामोद्धार इति रहस्यमिति ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
द्वितीयोपनिषद्भाष्यं संपूर्णम् ।।


देवा ह वै प्रजापतिमब्राुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो ब्राूहि भगव इति । स होवाच प्रजापतिः प्रणवं सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्रीमित्यङ्गानि जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव यच्चान्यन्त्रिकालातीतं तदष्योंकार एव सर्वं ह्रेतद्ब्राहृायमात्मा ब्राहृ सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वै वानरः प्रथमः पादः स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयं पादो यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्रानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पाद एष सर्वे वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां न बहिःप्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्रमलक्षणमलिङ्गमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ।। 1 ।।

( 1) ---
देवा ह वै इत्यादि स होवाच प्रजापतिरित्यन्तं स्पष्टार्थम् । मायाविपुरुषाधीना मायेत्युच्यते । लोके हि माया प्रसारकमायाव्यधीना दृष्टा । वै प्रसिद्धम् । एषा नारसिंही नृसिंहाधीना । यस्मादियं नृसिंहाकारब्राहृाधीना सती सर्वमिदं सृजतीत्यादि संहरतीत्यन्तं स्पष्टार्थम् । जगज्जन्मस्थितिलयकारणत्वम् एतदधीनम्, शुद्धस्य ब्राहृणोऽकारणत्वात् । यस्मादेवं तस्मान्मायामेतां शकिं्त विद्यात् नृसिंहाधीनामुपासीत । य एतां मायां शकिं्त वेद उपास्ते । तदुपासनाफलमाह --- स पाप्मानमित्याद्यश्नुत इत्यन्तं स्पष्टार्थम् । मीमांसन्ते विचारयन्ति ब्राहृवादिनः-- ह्यस्वा वा दीर्घा वा प्लुता वा इति । सामान्तर्भावात्प्लुतैवेति प्राप्ते ह्यस्वदीर्घयोः फलविशेषसंबन्धार्थमियं मीमांसा; तामाह । यदि ह्यस्वेत्यादि गच्छतीत्यन्तं स्पष्टार्थम् । हस्वदीर्घप्लुतसंबन्धः सव्यञ्जनस्य स्वरस्य, उत साकाराख्यं व्यञ्जनं विहाय स्वरस्य संबन्ध इति संदेहः । एतस्मिन्संदेहे निर्णयाय एतद्वक्ष्यमाणं निदर्शनमुदाहरणम् ऋषिणोक्तं सईमिति । साकारव्यञ्जनात् पृथक्करणं सबिन्दुकस्य स्वरस्य । अतः सबिन्दुके स्वरे हस्वादिसंबन्धो मायाबुद्ध्योपासनं च । सईमिति समासः सकारश्च र्इं च सईम् । तस्याः संबोधने ईमिति निपातत्वाददोषः । हे सर्इं सबिन्दुकस्वर त्वदालम्बनेन एताः वक्ष्यमाणाः शक्तीः उपासिताः पाहि रक्ष । यद्वा स इति व्यस्तं यत्तदोर्नित्यसंबन्धः । य ऋजीषी ऋजुभावेच्छुः तरुत्रः तरणशीलः, स र्इं शकिं्त सबिन्दुकं स्वरं श्रियादिबुध्द्योपासितं पाः पालितवान् । पा पालने । पालकाधीनत्वात्पालनीयशक्तेः । हीति निश्चितम् । सबिन्दुकस्वरालम्बनत्वेनोपास्याः तत्र व्यूहसंबन्धिनीः शक्तीराह --- श्रियं विष्णुशकिं्त पाः पालितवान् । यद्वा पाहि । एवमुत्तरत्रापि द्विधा संबन्धः । लक्ष्मीं नृसिंहशक्तिम्, औपलामम्बिकां गौरीं महेश्वरशक्तिम्, गां सरस्वतीं ब्राहृशक्तिम्, षष्ठीं च स्कन्दशक्तिम्, यामिन्द्रसेनेत्याहुः तामिन्द्रशक्तिमिन्द्राणीम्, विद्याम् ईश्वरशक्तिम्, ब्राहृयोनिं ब्राहृावाप्त्यै कारणभूतां सरूपां साकारां तां तां शक्तिम् इह सबिन्दुके स्वरे आयुषे उपासनानुकूलायुरभिवर्धनाय शरणं प्रविशामि । एवं शक्त्यक्षरनिर्णयं तदाश्रितां सप्तविधशक्त्युपासनां दीर्घादिमात्रोपासनां सफलामभिधाय अथेदानीं बीजाक्षरनिर्णयं तदाश्रितां सफलां च उपासनाम् अभिधातुं तन्निर्णयमाह --- सर्वेषां वा इत्याद्यभिसंविशन्तीत्यन्तं स्पष्टार्थम् । आकाशशब्दो हकारं वक्ति । सर्वागमशास्त्रप्रसिद्धेः आगमरूपोपनिषत्प्रसिद्धेश्च । यस्मादेवं तस्मादाकाशशब्दवाच्यं हकारं बीजं विद्यात् । बीजं निदानं मूलकारणं तद्बुद्ध्योपासीत तद्वाचकं वा निपातरूपेण । स च अयं वाच्यवाचकसंबन्धो लोकेऽप्रसिद्ध इति मन्त्रागमशास्त्रैकगम्यम् । एवं शक्त्यक्षरमपि शक्तिवाचकत्वाच्छक्तिः तद्बुद्ध्योपास्यत्वाद्वा । शक्तिबीजयोस्तद्बुद्ध्योपास्यत्वं तद्वाचकत्वादेवेति रहस्यम् । यथा प्रणवाक्षरं ब्राहृवाचकत्वाद्ब्राहृबुद्ध्योपास्यमभूत् तद्वच्छक्तिबीजम्; तच्च सस्वरं व्यञ्जनमात्रं वेति संदेहः, तद्व्यावृत्यर्थमाह
--- तदेतत् ऋषिणोक्तं निदर्शनम् । तच्चोक्तार्थम् । हंसः परमात्मा । हं मूलकारणं सद्बृहत् । यद्वा सकारेण संबद्धमजपागायत्रीरूपेण वर्तमानं नासिकापुटाभ्यां निःसृतं ब्रााहृणस्त्रीशूद्राद्यधिकारतया वर्तमानं संकल्पादेव फलदं परमात्मवाचकं स इति । हंसः परमात्मा वक्ष्यमाणं सर्वमभूदिति वाक्यशेषः । शुचौ बुद्धौ सीदतीति शुचिषत् । हंस एव वसुः देवः । स एवान्तरिक्षे सीदतीत्यन्तरिक्षसत् । बृहत् बृंहणत्वादन्तरिक्षाश्रितो देवः स एव होता । वेदिषत् वेद्यां सीदतीति वेदिषत् । स एवातिथिः दुरोणसत् दुरोण इति गृहनाम दुर्वा भवन्ति दुस्तर्णः तस्मिन्सीदतीति दुरोणसत् । स एव नरि जीवे सीदतीति नृषत्, ठ य आत्मनि तिष्ठन् ' इति श्रुतेः । वरसत् वरे वरिष्ठे स्थाने सीदतीति वरसत् । स एव ऋतेन सत्येन सीदतीति ऋतसत् । स एव व्योम्नि ह्मदयाकाशे उपलभ्यतया सीदतीति व्योमसत् । अब्जा अप्सु क्षीरोदार्णवे उपास्यतया जात इत्यब्जाः । गोषु वा उपास्यतया प्रतिपाद्यत्वेन जात इति गोजाः । ठ ऋतं सत्यम् ' इति मन्त्रवर्णादुपास्यतया जात इति ऋतजाः । अद्रौ मेघे जात इत्यद्रिजाः । छन्दसि जनिरयं सुबन्तप्रयोगे सकारान्तो दृष्ट इति सोपपदो विसर्गान्तो दीर्घश्च सुतेजाः इतिवत् । एवं परमात्मैव बृहन्महानिति । ऋतं सत्यं ज्ञेयमिति शेषः । य उपासकः एवं परमात्मतत्त्वं बीजाक्षरवाच्यं तद्बुद्ध्या च उपास्यं वेद जानाति । इति-शब्दः शक्तिबीजनिर्णयसमाÏप्त द्योतयति । यद्वा इति इत्येवं निपातानामनेकार्थत्वात् इत्येवं महोपनिषत् इति महोपनिषदि पठितानां मन्त्राणाम् एवं-शब्दात् एतदेव शक्तिबीजं संबध्नाति । ततश्च मूलमन्त्रे षष्ठपदे त्र्यक्षरे नृकारं सकारं विहाय । शिष्टमक्षरद्वयं यथापठितं शक्तिबीजं द्रष्टव्यं सामथ्र्यात् । परमात्मवाचकमाथर्वणर्चि द्वितीयं हंसर्चि प्रथमं यत्पठितं तदित्येवं स्तुतिमन्त्रेषु सर्वेषु चतुर्थपादे नृकारं सकारं विहाय यच्छिष्टमक्षरद्वयं यथापठितं तच्छक्तिबीजमिति तत्त्वं रहस्यं च इति शक्तिबीजाक्षरनिर्णयः ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
तृतीयोपनिषद्भाष्यं संपूर्णम् ।।

अथ सावित्री गायत्री या यजुषा प्रोक्ता तया सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरे सूर्य इति त्रीण्यादित्य इति त्रीण्येतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं य एवं वेद श्रिया हैवाभिषिच्यते तदेतदृचाभ्युक्तम् --- ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि वि वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति । न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति यः सावित्रीं वेदेति । ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः सुवःकालकर्णी । तन्नो महालक्ष्मीः प्रचोदयादित्येषा वै महालक्ष्मीर्यजुर्गायत्री चतुर्विंशदक्षरा भवति गायत्री वा इदं सर्वं यदिदं किंच तस्माद्य एतां महालक्ष्मीं याजुषीं वेद महतीं श्रियमश्नुते । ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहः प्रचोदयादित्येषा वै नृसिंहगायत्री वेदानां देवानां निदानं भवति य एवं वेद स निदानवान्भवति ।। 2 ।।

देवा ह वै प्रजापातिमब्राुवन्नथ कैर्मन्त्रैर्देवः स्तुतः प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्राूहि भगव इति स होवाच प्रजापतिः । ॐ उं ॐ यो वै नृसिंहो देवो भगवान्य च ब्राहृा तस्मै वै नमो नमः 1 ॐ ग्रं ॐ यो वै नृसिंहो देवो भगवान्य च विष्णुस्तस्मै वै नमो नमः 2 ॐ वीं ॐ यो वै नृसिंहो देवो भगवान्य च महे वरस्तस्मै वै नमो नमः 3 ॐ रं ॐ यो वै नृसिंहो देवो भगवान्य च पुरुषस्तस्मै वै नमो नमः 4 ॐ मं ॐ यो वै नृसिंहो देवो भगवान्य चे वरस्तस्मै वै नमो नमः 5 ॐ हां ॐ यो वै नृसिंहो देवो भगवान्या सरस्वती तस्मै वै नमो नमः 6 ॐ विं ॐ यो वै नृसिंहो देवो भगवान्या श्रीस्तस्मै वै नमो नमः 7 ॐ ष्णुं ॐ यो वै नृसिंहो देवो भगवान्या गौरी तस्मै वै नमो नमः 8 ॐ ज्वं ॐ यो वै नृसिंहो देवो भगवान्या प्रकृतिस्तस्मै वै नमो नमः 9 ॐ लं ॐ यो वै नृसिंहो देवो भगवान्या विद्या तस्मै वै नमो नमः 10 ॐ तं ॐ यो वै नृसिंहो देवो भगवान्य चोंकारस्तस्मै वै नमो नमः ॐ सं ॐ यो वै नृसिंहो देवो भगवान्या चतरुाोऽर्धमात्रास्तस्मै वै नमो नमः 12 ॐ वं ॐ यो वै नृसिंहो देवो भगवान्ये च वेदाः साङ्गाः सशाखास्तस्मै वै नमो नमः 13 ॐ तों ॐ यो वै नृसिंहो देवो भगवान्ये पञ्चाग्नयस्तस्मै वै नमो नमः 14 ॐ मुं ॐ यो वै नृसिंहो देवो भगवान्याः सप्तव्याह्मतयस्तस्मै वै नमो नमः 15 ॐ खं ॐ यो वै नृसिंहो देवो भगवान्ये चाष्टौ लोकपालास्तस्मै वै नमो नमः ॐ नृं ॐ यो वै नृसिंहो देवो भगवान्ये चाष्टौ वसवस्तस्मै वै नमो नमः 17 ॐ सिं ॐ यो वै नृसिंहो देवो भगवान्ये च रुद्रास्तस्मै वै नमो नमः 18 ॐ हं ॐ यो वै नृसिंहो देवो भगवान्ये च आदित्यास्तस्मै वै नमो नमः 19 ॐ भीं ॐ यो वै नृसिंहो देवो भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमो नमः 20 ॐ षं ॐ यो वै नृसिंहो देवो भगवान्यानि पञ्च महाभूतानि तस्मै वै नमो नमः 21 ॐ णं ॐ यो वै नृसिंहो देवो भगवान्य च कालस्तस्मै वै नमो नमः 22 ॐ भं ॐ यो वै नृसिंहो देवो भगवान्य च मनुस्तस्मै वै नमो नमः 23 ॐ द्रं ॐ यो वै नृसिंहो देवो भगवान्य च मृत्युस्तस्मै वै नमो नमः 24 ॐ मृं ॐ यो वै नृसिंहो देवो भगवान्य च यमस्तस्मै वै नमो नमः 25 ॐ त्युं ॐ यो वै नृसिंहो देवो
भगवान्य चान्तकस्तस्मै वै नमो नमः 26 ॐ मृं ॐ यो वै नृसिंहो देवो भगवान्य च प्राणस्तस्मै वै नमो नमः 27 ॐ त्युं ॐ यो वै नृसिंहो देवो भगवान्य च सूर्यस्तस्मै वै नमो नमः 28 ॐ नं ॐ यो वै नृसिंहो देवो भगवान्य च सोमस्तस्मै वै नमो नमः 29 ॐ मां ॐ यो वै नृसिंहो देवो भगवान्य च विराट्पुरुषस्तस्मै वै नमो नमः 30 ॐ म्यं ॐ यो वै नृसिंहो देवो भगवान्य च जीवस्तस्मै वै नमो नमः 31 ॐ हं ॐ यो वै नृसिंहो देवो भगवान्य च सर्वं तस्मै वै नमो नमः 32 इति तान्प्रजापतिरब्रावीदेतैद्र्वातिं्रशन्मन्त्रैर्नित्यं देवं स्तुवते ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य एतैर्मन्त्रर्नित्यं देवं स्तौति स देवं पश्यति स सर्वं पश्यति सोऽमृतत्वं च गच्छति य एवं वेदेति महोपनिषत् ।।
इति चतुर्थोपनिषत् ।।

देवा ह वै प्रजापतिमब्राुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य शकिं्त बीजं च नो ब्राूहि भगव इति स होवाच प्रजापतिर्माया वा एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति सर्वमिदं संहरति तस्मान्मायामेतां शकिं्त विद्याद्य एतां मायां शकिं्त वेद स पाप्मानं तरति स संसारं तरति स मृत्युं तरति सोऽमृतत्वं च गच्छति महतीं श्रियम नुते मीमांसन्ते ब्राहृवादिनो ह्यस्वा वा दीर्घा वा प्लुता वेति । यदि ह्यस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं च गच्छति यदि दीर्घा भवती महतीं श्रियमाप्नुयादमृतत्वं च गच्छति यदि प्लुता भवति ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेतदृषिणोक्तं निदर्शनम् --- सर्इं पाहि य ऋजीषी तरुत्रः श्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युत आहुस्तां विद्यां ब्राहृयोनिं सरूपां तामिहायुषे शरणं प्रपद्ये । सर्वेषां वा एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते । आकाशादेव जातानि जीवन्त्याकाशं
प्रयन्त्यभिसंविशन्ति तस्मादाकाशं बीजं विद्यात्तदेतदृषिणोक्तं निदर्शनम् --- हँ् सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दरोणसत् । नृषद्वरसदृतसव्द्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । य एवं वेदेति महोपनिषत् ।। 1 ।।
इति तृतीयोपनिषत् ।।

( 1) ---
देवा ह वा इत्यादि नारसिंहस्य इत्यन्तं स्पष्टार्थम् । अङ्गमन्त्रान्नो ब्राूहि भगव इति । वेदे रुकारादेशान्तो भगवच्छब्द इति संबोधनं भगव इति । अङ्गेषु ह्मदयाद्यङ्गेषु व्याख्येयेषु तद्व्याख्यानमन्त्राः अङ्गमन्त्राः, यद्वा अङ्गानि च मन्त्राश्च अङ्गमन्त्राः इत्युभयथापि समास उक्तः, किं तु उभयथाप्येषां मूलमन्त्राङ्गमन्त्रसंबन्धः संख्यातः स्थानाच्च सामथ्र्याच्च प्रतीतः नूनं न निवारयितुं शक्यते । स होवाच प्रजापतिरित्यादि गच्छतीत्यन्तमुक्तार्थम् । येनैव क्रमेणाङ्गानामुद्देशः कृतः, तेनैव क्रमेण तद्व्याख्यामाह --- ओमित्येतदक्षरमिति । कथं पुनरोंकारनिर्णयः साकारात्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिपद्यत इति । उच्यते --- ठ ओमित्येतदालम्बनम् ' ठ एतद्वै सत्यकाम परं चापरं च यदोंकारः ' ठ ओमित्यात्मानं युञ्जीत ' ठ ओमिति ब्राहृ ' ठ ओंकार एवेदं सर्वम् ' इत्यादिश्रुतिभ्यो रज्ज्वादिरिव सर्पादिविकल्पस्य अद्वयात्मा परमार्थः सन् प्राणादिविकल्पास्पदो यथा, तथा सर्वो वाक्प्रपञ्चः प्राणाद्यात्मविषयः ओंकार एव । स च आनुष्टुबङ्गं सत्त्वात्मस्वरूपमेव, तदभिधायकत्वात् । ओंकारविकारशब्दाभिधेयश्च सर्वः प्राणादिः आत्मविकल्पः अभिधानव्यतिरेकेण नास्ति, ठ वाचारम्भणं विकारो नामधेयम् ' ठ तस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् ' ठ सर्वं हीदं नामनि ' इत्यादिश्रुतिभ्यः । अत आह --- ओमित्येतदक्षरमिदं सर्वमिति । यदिदमर्थजातम् अभिधानाभिधेयभूतं तस्याभिधानाव्यतिरेकात् अभिधानभेदस्य ओंकाराव्यतिरेकात् ओंकार एव इदं सर्वम् । परं च ब्राहृ अभिधानाभिधेयोपायपूर्वकमवगम्यत इति ओंकार एव । तस्यैतस्य परापरब्राहृरूपस्याक्षरस्य ओमित्येतस्य उपव्याख्यानं ब्राहृप्रतिपत्त्युपायत्वात् ब्राहृसमीपतया विस्पष्टम् आख्यानं प्रकटकथनम् उपव्याख्यानं प्रस्तुतं जानीयादिति शेषः । न त्वनुषङ्गः,
ठव्यवायान्नानुषज्यते ' इति न्यायात् । भूतं भवद्भविष्यदिति कालत्रयपरिच्छेद्यं यत्, तत् ओंकार एव, उक्तन्यायतः । यच्चान्यत् त्रिकालातीतं कार्याधिगम्यं कालत्रयापरिच्छेद्यम् अव्याकृतादि तदप्योंकार एव --- इति अभिधानाभिधेययोरेकत्वे अभिधानप्राधान्येन निर्देशः कृतः ओमित्येतदक्षरमिदं सर्वमित्यादि ।
अभिधानप्राधान्येन निर्दिष्टस्य पुनरभिधेयप्राधान्येन निर्देशः अभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थम् । इतरथा हि अभिधानतन्त्रा अभिधेयप्रतिपत्तिः इति अभिधेयस्याभिधानत्वं गौणमित्याशङ्का स्यात् । एकत्वप्रतिपत्तेश्च प्रयोजनमभिधानाभिधेययोः एकेनैव प्रयत्नेन प्रविलापयन् तद्विलक्षणं ब्राहृ प्रतिपद्यते इति । तथा च वक्ष्यति --- पादा मात्रा मात्राश्च पादा इति । तदाह । सर्वं हि एतद्ब्राहृ, सर्वं यदुक्तमोंकारमात्रम् एतद्ब्राहृ । तच्च ब्राहृ परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशति --- अयमात्मा ब्राहृेति । अयमिति चतुष्पात्त्वेन प्रविभज्यमानं प्रत्यगात्मानं प्रत्यक्षतया अभिनयेन निर्दिशति --- सोऽयमात्मेति । सोऽयमात्मा ओंकाराभिधेयः परापरत्वेन व्यवस्थितः चतुष्पात् कार्षापणवत् । न गौरिव चतुष्पात् । त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्तिरिति करणसाधनः पादशब्दः; तुरीयस्य तु पद्यत इति कर्मसाधनः पादशब्दः । कथं चतुष्पादित्यत्र आह --- जागरितं स्थानमस्येति जागरितस्थानः । बहिःप्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य सः बहिःप्रज्ञः, बहिर्विषये यस्य प्रज्ञा विद्याकृता अवभासत इत्यर्थः । तथा सप्ताङ्गः सप्तशक्तयः अङ्गे ह्मदयाख्ये यस्य स तथोक्तः, विष्णुशक्तीनां विष्णुवक्षःस्थलाश्रयत्वप्रसिद्धेः । ठ विष्णोर्वक्षःस्थलाश्रया ' इति स्मृतेः, ठ विष्णोर्वक्षःस्थले स्थिताम् ' इति च, ठ करद्वयस्थप्रविकासिपङ्कजां वक्षःस्थलेन श्रियमुद्वहन्विभुः ' इति च । तथा एकोनविंशतिमुखो मूलमन्त्रापेक्षया एकोनविंशतितममक्षरं बीजं मुखं यस्य मूलनृसिंहव्यूहस्य स तथोक्तः । तस्य नाभेरूध्र्वं मूर्धतः प्राक् ह्मदयाख्यम् अङ्गम्; अत उपास्योपासकयोरैक्ये भेदे वा ह्मदयाङ्गन्यासादिकमविरुद्धम् । नन्वेवं सप्तान्यङ्गानि मूर्धैव सुतेजा इत्येवमादीनि यस्य स तथोक्तः । तथा एकोनविंशतिर्मुखानि अस्य बुद्धीन्द्रियकर्मेन्द्रियाणि वायवश्च प्राणादयः पञ्च मनो बुद्धिरहंकारश्चित्तमिति मुखानीव तानि उपलब्धिद्वारत्वादित्येवं यथासंख्यं विराड्ढिरण्यगर्भपरत्वेन वाक्यद्वयं माण्डूक्योपनिषत्प्रणवविद्यायां व्याख्यातम्, तथा अत्रापि कस्मान्न व्याख्यायते ? उच्यते -- अत्र अस्य अपरविद्याप्रकरणाश्रितत्वात् प्रणवविद्यायां तथाङ्गत्वेन च विनियोगात् प्रणवं तत्साम्नोऽङ्गं जानीयादिति तथा शक्तिबीजनिर्णयानन्तरम् अस्याङ्गस्य पाठात् । माण्डूक्ये प्रणवविद्यायामनारभ्य अधीतत्वात् प्राधान्यम् अङ्गत्वेन विनियोगाभावाच्च तथा तत्र शक्तिबीजयोरप्रस्तुतत्वाच्च विद्याभेदाच्च तथा व्याख्यानभेदेनार्थभेदात् पृथगर्थप्रतीतिज्र्यायसी । ननु उभयत्राप्यन्यूनानतिरिक्तपाठप्रत्यभिज्ञानेन विद्यैक्यात् अङ्गविद्याया उत्कर्षः प्रधानविद्याया अङ्गविद्याप्रवेशः । अत्रोच्यते --- ठ अन्यथात्वं शब्दादिति चेत् न अविशेषात् ' इति न्यायेन विद्याभेदस्यैव युक्तत्वात् आभ्युदयिककाम्येष्टिवाक्यवत् । ननु भेदेऽपि प्रधानविद्याया एव अङ्गत्वेन विनियोगोऽस्तु, प्रत्यभिज्ञानाच्च विद्यैक्यमिति; तन्न, ठ प्रकरणान्तरे प्रयोजनान्यत्वम् ' इति न्यायेन नैयमिकाग्निहोत्रकौण्डपायिनामयनाग्निहोत्रवत् भेदस्यैव युक्तत्वात् । किं च उभयत्रापि बहुतरपाठसाम्येऽपि क्वचित्पाठभेदोऽपि दृश्यते । तुरीयमात्रानिरूपणावसरे ठ एषोऽन्तर्याम्येष ईशान एष प्रभुः इति माण्डूक्ये पाठः । तापनीये तु ठ एषोऽन्तर्याम्येष योनिः ' इति ईशानप्रभुपदद्वयं विहाय पाठः । तस्माद्भिन्नत्वात् यद्यत्र योग्यं प्रस्तुतं च, तत् तथा व्याख्येयम् । तथा स्थूलभुक् स्थूलां पृथिवीं ह्मदयाङ्गान्तर्गतां भुङ्क्ते सेवते इति स्थूलभुक् विश्वेषां नराणां स्वस्मिन्नेव अनेकधानयनात् विश्वानरः, विश्वानर एव वैश्वानरः । ननु यथा माण्डूक्ये वैश्वानरशब्दसामथ्र्यात् सप्ताङ्गैकोनविंशतिमुखपदद्वयं यथासंख्यं विराड्ढिरण्यगर्भपरत्वेन व्याख्यातम्, तथात्रापि वैश्वानरशब्दसामथ्र्यात् उभयपरत्वेन व्याख्यायतां किमिति शक्तिबीजपरत्वेन, प्रकरणसंनिधेर्वाक्यसंनिधेर्बलीयस्त्वात् । सत्यम् । यद्यत्र वैश्वानरशब्दो वैश्वानरविद्यापरत्वेनैव वर्तेत, तर्हि एवं स्यात्; न त्वेतत्स्यात्, यौगिक्या वृत्त्या अन्यपरत्वेन व्याख्यातत्वात् । किं च तत्र तत्र विधेयार्थभेदेन वाक्यभेदात् वाक्यसंनिधिर्न निश्चितः । अतः उभयत्रापि प्रकरणसंनिधेरविशिष्टत्वात् प्राग्व्याख्यैव ज्यायसी । प्रथमः पादः तत्र अकारोकारमकाराश्रितत्वेन तद्वाचकत्वेन वा एवंविधविशिष्टबुद्ध्युत्पत्तिरिति प्रथमः पादः । एतत्पूर्वकत्वादुत्तरपादाधिगमस्येति प्राथम्यम् । ननु अयमात्मा ब्राहृ इति प्रत्यगात्मनोऽस्य चतुष्पात्त्वे प्रकृते कथं शक्तिबीजयोरङ्गमुखत्वकीर्तनमिति । नैष दोषः, उपास्योपासकयोरभेदस्यात्र विवक्षितत्वात् । एवं च सति नृसिंहब्राहृाद्वैतसिद्धिः । सर्वभूतस्थश्च आत्मा एको दृष्टः स्यात्, सर्वभूतानि च आत्मनि । ठ यस्तु सर्वाणि भूतानि ' इत्यादिश्रुत्यर्थश्च एवमुपसंह्मतश्च स्यात् । अन्यथा परिच्छिन्न एव प्रत्यगात्मा सांख्यादिभिरिव दृष्टः स्यात् । इष्यते च सर्वोपनिषदां सर्वात्मैकत्वप्रतिपादकत्वम् । अतो युक्तमेव अस्योपासकस्य आत्मनः उपास्येन आत्मना एकत्वमभिप्रेत्य सप्ताङ्गत्ववचनं मुखवचनं च । स्वप्नं स्थानमस्य तैजसस्य स स्वप्नस्थानः । जाग्रत्प्रज्ञा अनेकसाधना बहिर्विषयेव भासमाना मनसः स्पन्दमाना सती तथाभूतसंस्कारं मनस्याधत्ते । तन्मनः
तथा संस्कृतं विचित्र इव पटो बाह्रसाधनानपेक्षम् अविद्याकर्मभ्यां प्रेर्यमाणं जाग्रद्वदवभासते । तथा च उक्तम् अस्य लोकस्य सर्वावतो मात्रामपादाय इत्यादि । परे देवे मनस्येकी भवति इति प्रस्तुत्य अत्रैष देवः स्वप्ने महिमानमनुभवति इत्याथर्वणे । इन्द्रियापेक्षया अन्तःस्थत्वान्मनसः तद्वासनारूपान्तर्लब्धा स्वप्ने प्रज्ञा येन इति अन्तःप्रज्ञः । तैजसः विषयशून्यायां प्रज्ञायां केवलप्रकाशरूपायां विषयित्वेन भवतीति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोग्यत्वम् । इह पुनः केवला वासनामात्रा प्रस्फुटप्रज्ञा भोग्येति प्रविविक्तो भोग इत्युकारमिश्रणं शक्तिबीजयोः । समानमन्यत् । द्वितीयः पादस्तैजसस्त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते --- यत्र सुप्तो न कंचनेत्यादि । न हि सुषुप्ते पूर्वयोरिव अन्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते । तदेतत्सुषुप्तं स्थानमस्येति सुषुप्तस्थानः स्थानद्वयप्रविभक्तमनस्पन्दितं द्वैतजातम् । तद्यथा रूपापरिज्ञानेन अविवेकापन्नं नैशतमोग्रस्तमिवाहः स्फुटप्रपञ्चम् एकीभूतमुच्यते । अत एव स्वप्नजाग्रन्मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीवेयमवस्था विवेकरूपत्वात्प्रज्ञानघन उच्यते । यथा रात्रौ नैशेन तमसा अविभज्यमानं सर्वं घनमिव तद्वत् प्रज्ञानघनः । एव-शब्दात् जात्यन्तरं नास्तीत्यर्थः । मनसो विषयविषय्याकारस्पन्दनायासदुःखाभावात् आनन्दमयः आनन्दप्रायः न आनन्द एव, अनात्यन्तिकत्वात् --- यथा लोके निरायासस्थितौ मुख्यानन्दभुगुच्यते, ठ एष परमानन्दः ' इति श्रुतेः । स्वप्नादिप्रतिबोधे चेतः प्रति द्वारीभूतत्वात् चेतोमुखः बोधलक्षणं वा चेतो मुखं द्वारमस्य स्वप्नाद्यागमनं प्रति इति चेतोमुखः । भूतभविष्यज्ञातृत्वात् सर्वविषयज्ञातृत्वमस्यैवेति प्राज्ञः । सुप्तो हि भूतपूर्वगत्या प्राज्ञ उच्यते । अथवा प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञः इतरयोर्विशिष्टमपि ज्ञानमस्ति सोऽयं प्राज्ञः तृतीयः पादः । एष हि स्वरूपावस्थः साधिदैविकस्य भेदजातस्य सर्वस्य ईशिता नैतस्माज्जात्यन्तरभूते अन्येषामिव ठ प्राणबन्धनं हि सोम्य मनः ' इति श्रुतेः । अत एव हि सर्वेश्वरः । अत एव हि सर्वभेदावस्थाज्ञाता इत्येष सर्वज्ञः एषः अन्तर्यामी अन्तस्तनु प्रविश्य सर्वेषां भूतानां नियन्ताप्येष एव । अत एव यथोक्तं सभेदं जाग्रत्प्रसूयत इत्येष योनिः । अत एव प्रभवश्चाप्ययश्च प्रभवाप्ययौ हि भूतानाम् एष एव एतावान् उभयत्रापि समानः पाठः । अत ऊध्र्वं माण्डूक्ये उक्ते एवार्थे श्लोकान्पठित्वा तुरीयः पादः, एतÏस्मस्तापनीये तु तान्विहाय तुरीयः पादः । तस्मिन्नपि कियान्पाठभेदस्तद्व्याख्यानावसरे दर्शित एव तत्रोपयोगी श्लोकः पठ¬ते --- ठदक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च ह्मदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ' । जागरितावस्थायामेव विश्वादीनां त्रयाणामनुभवप्रदर्शनार्थं श्लोकः । दक्षिणमक्ष्येव मुखं यस्य स तथोक्तः तस्मिन्सर्वेषु करणेषु अविशेषेऽपि दक्षिणे अक्षिण्युपलब्धिपाटवदर्शनात् तत्र विशेषनिर्देशे विश्वस्य दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षः तदेव स्मरन् मनसि अन्तः स्वप्ने इव वासनारूपमभिव्यक्तं पश्यति यथा अत्र, तथा स्पप्ने; अतः मनस्यन्तस्तु तैजसो विश्व एव आकाशो बाह्रादिस्मरणव्यापारोपरमे प्राज्ञः एकीभूतो घनप्रज्ञ एव भवति, मनोव्यापाराभावात् । दर्शनस्मरणे एव हि मनःस्पन्दितं तदभावे ह्रद्येवाविशेषेण प्राणात्मना अवस्थानात्प्राणः, ठ प्राणो ह्रेवैतान्सर्वान्संवृङ्क्ते ' इति श्रुतेः । तैजसः हिरण्यगर्भः, मनस्यवस्थितत्वात् । लिङ्गं मनः, ठ यत्र मनोमयोऽयं पुरुषः ' इत्यादिश्रुतेः । ननु व्याकृतः प्राणः सुषुप्ते तदात्मकानि कारणानि भवन्ति कथमव्याकृतता । नैष दोषः, अव्याकृतस्य देशकालविशेषाभावात् । यद्यपि प्रामाभिमाने सति व्याकृततैव प्राणस्य, तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणे भवतीत्यव्याकृत एव प्राणपरिच्छिन्नाभिमानवतां यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणे अव्याकृतता, तथा प्राणाभिमानिनोऽपि अविशेषापन्नत्वात् अव्याकृतता, समाना । प्रणवबीजात्मकत्वं च तदध्यक्ष च एको व्याकृतावस्थः परिच्छिन्नाभिमानाध्यक्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणम् एकीभूतः प्रज्ञानघनः इत्याद्युपपन्नम् । तस्मिन्नुक्तहेतुत्वात् प्राणशब्दत्वमव्याकृतस्य, ठ प्राणबन्धनं हि सोम्य मनः ' इति श्रुतेः । एवं तावत्प्रभवाप्ययौ हि भूतानामित्यनेन एकविज्ञानेन सर्वविज्ञानं दर्शितम् । तथा माण्डूक्यश्लोके जागरितावस्थायामेवावस्थात्रयमुक्तं तस्यामेवावस्थायां तत्त्रैविध्ये मनोव्यापारं व्यावृत्य प्रागुक्तोपास्ये मनोव्यापारं प्रवर्तयितुम् उपास्यस्वरूपमाह --- न बहिःप्रज्ञमिति । बहिर्विषयव्यापारोपरमात् जागरितावस्थाप्रतिषेधान्मनसो हि स्वस्मिन्व्यापारेणान्तःप्रज्ञत्वे तैजसत्वे च प्रत्यगात्मनः प्राप्ते, तन्निषेधति --- नान्तःप्रज्ञमिति । उभयत्र व्यापारप्रतिषेधेन तदन्तरालव्यापारे प्राप्ते, तं निषेधति --- नोभयतःप्रज्ञमिति । जाग्रत्स्वप्नान्तराले मनो व्यावृत्तं प्रज्ञार्थं न कुर्यादित्यर्थः । अन्तरालव्यापारप्रतिषेधेन उभयत्र युगपत्प्रज्ञार्थं व्यापारे प्राप्ते, तं निषेधति --- न प्रज्ञमिति । एवं सर्वतो मनोव्यापारप्रतिषेधात् अव्याकृतं मनः अविद्यमानम् असदिव तिष्ठेत तत्प्रतिषेधति --- नाप्रज्ञमिति ।
तत्स्थितिप्रतिषेधात् अज्ञानसाक्षिके स्वप्ने प्राप्ते, तं निषेधति --- न प्रज्ञानघनमिति । अथ षट्प्रतिषेधैः प्रणवविद्याङ्गभूतैः उपास्यप्रतिकूलं प्रतिषिध्य व्यावृत्य यदुपास्ये मनोऽव्यावृत्तं कार्यं तदुपास्यं वस्तु निर्दिशति --- अदृष्टमिति । न हि ईदृशमुपास्यं क्वचिद्दृष्टं पुरुषाकारमेव वा तिर्यगाकारमेव वा यथा गोपालकूर्मादि । तत्तु उभयरूपं नृसिंहात्मकं त्रिनेत्रं पिनाकहस्तमिति । अत एव अव्यवहार्यम् । अत एव अलक्षणमिति । न लक्षणं लिङ्गं विद्यते यस्य तदलक्षणम् । अत एव अचिन्त्यम् अनुमानेन तर्केण वा । अत एव अव्यपदेश्यं नियताकारोपास्यप्रतिपादकैः शब्दैः । अत एव एकात्मप्रत्ययसारम् एकस्मिन्सर्वेषामात्मनां प्रत्ययः एकात्मप्रत्ययः स एव सारं यस्य तत् तथोक्तम् । अथवा एक एव आत्मा उपास्योपासकयोः इत्येवं प्रत्ययः । शेषं पूर्ववत् । अत एव प्रपञ्चोपशमं प्रागुक्तेन न्यायेन मनसो हि बाह्रदर्शनस्मरणव्यापाराभावात् व्यावृत्तत्वाच्च स्वापाभावादित्युपास्यव्यतिरेकेण प्रपञ्चाप्रतीतेः प्रपञ्चोपशममिति । शिवं शंकरं चतुर्थं तुरीयपादं मन्यन्ते अर्धमात्रानादात्मकमिति तथोपास्यम् । प्रत्यगात्मतया उपास्यमाह --- स उपास्य आत्मा प्रत्यगात्मेत्येवं विज्ञेयो द्रष्टव्यः ।।

एवमियं प्रणवविद्या षट्प्रतिषेधवती सप्तशक्तिकह्मदयाङ्गबीजमुखवती अङ्गिना मनोव्यापारं स्थिरं कुर्वती अस्यां विद्यायाम् उपकारकवती असकृदावर्तनीया ओमुपासकेनेति तात्पर्यार्थः । एवं तावत्सामाङ्गप्रणवविद्यां नृसिंहब्राहृविद्योपकारिणीमभिधाय अथेदानीं तदुपकारिणीमेव शिरोऽङ्गव्याख्यात्रीं सामाङ्गसवितृप्रतिपाद्यां विद्यां नृसिंहब्राहृविद्याङ्गभूतामाह ---

( 2) ---
अथ-शब्दः क्रमप्राप्तानन्तर्यार्थः । मन्त्रे सवितृपदाभावेऽपि सावित्रीति वदन् सवितृकालीनप्रकाशवत् सुषुप्तप्रकाशवच्च बाह्राभ्यन्तरतमोनिर्वारकत्वात् अयं शिरोऽङ्गप्रकाशो निबिडाविद्यानिवर्तक इति दर्शयति । गायत्री, अष्टाक्षरत्वात् तां गायत्रीं यजुषा व्याचष्टे; या यजुषा प्रोक्ता तया सर्वमिदं व्याप्तम् । शिरोऽङ्गं व्याख्यातम् उपास्यं च । अक्षराणि गणयति । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि, पृथग्रेफगणनात् । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पदं श्रिया अभिषिक्तमिति । श्र्यादिभिस्तदादिन्यायेन सप्तभिः शक्तिभिः विग्रहवतीभिः मणिगणखचितैर्हेमकुम्भैरमृतपूर्णैः शिरः अभिषिक्तमित्यर्थः । य उपासकः एवमुपास्ते तस्य फलं निर्दिशति । श्रिया हैव अभिषिच्यते प्रागुक्ताभिः शक्तिभिः प्रागुक्तेन प्रकारेण सोऽप्यभिषिच्यत इत्यर्थः । तदेतदृचा अभ्युक्तम् उक्तार्थम् । ऋचो निषेदुः नितरां सेवनं कृतवत्यः । ऋग्ग्रहणम् उपलक्षणार्थम् । यद्वा ऋच इति षष्ठी । ऋचः सईमित्यादिकाया नयाः प्रतिपादिताः शक्तयः, वेदा वा; न केवलं शक्तयः, अपि तु विश्वे देवाः सर्वे देवाः अधि इति उपरि शिरसि अक्षरे न क्षरति न विलीनं भवति परमे व्योमन् व्योमनि सर्वाभिषेकद्वारत्वात् परमं मोक्षद्वारत्वाच्च व्योम यस्मिञ्शिरसि । य उपासकः तच्छिरो वेददेवदेवीभिः प्रागुक्तेन प्रकारेण अभिषिक्तं न वेद न जानाति किमृचा ऋग्वेदादिना करिष्यति । यद्वा सर्इं पाहि इति अनया ऋचा किं करिष्यति । य इत् इत्थमेव तदभिषिक्तं शिरः विदुः उपासते त इमे उपासकाः समासते सम्यक्प्रकारेण आसते सुखिनः इत्यर्थः । ऋग्गतम् ऋक्पदं व्याचष्टे । न ह वै एतस्य ऋचा न यजुषा न साम्ना अर्थः प्रयोजनम् अस्ति यः सावित्रीं शिरःशिखां साधनभूतां वेदेति । ततश्च अयमर्थः । अष्टाक्षरां सावित्रीं पठित्वा प्रागुक्ताः सर्वे वेददेवादयः अभिषिञ्चतीति सावित्रस्य अष्टाक्षरं पदम् अष्टावक्षराण्यभिषेचनाय यस्मिञ्शिरसि तदष्टाक्षरं शिरः तदेव पदम् आश्रयः इति तत्त्वार्थः । एवं तावन्नृसिंहब्राहृविद्यां शिरोऽङ्गोपकारिणीं सावित्राभिषेचनीं विद्यामभिधाय अथेदानीं तदुपकारिणीं शिखाङ्गद्वारा सामाङ्गमहालक्ष्मीविद्यामाह --- ॐ भूर्लक्ष्मीरिति प्रणवविद्यापुरःसरा एताः शक्तयो भूरित्याद्या व्याह्मतयः । भूः, भू सत्तायामिति सत्तायामत्र वर्तते । अत एवोक्तमस्माभिः सप्तव्याह्मतीव्र्याचक्षाणैः प्रपञ्चसारे --- ठ भूःपदात्तु व्याह्मतयो भूःशब्दः सति वर्तते । तत्पदं सदिति प्रोक्तं सन्मात्रत्वाच्च भूरतः ।। भूतत्वात्कारणत्वाच्च भुवःशब्दस्य संगतिः । सर्वस्य स्वीकरणात्स्वात्मतया स्वरितीरितम् । महत्त्वाच्च महस्त्वाच्च महच्छब्दः समीरितः ' ततश्च यथासंख्यं भूर्लक्ष्मीरिति । सन्मात्रब्राहृणो व्यापिका शक्तिर्भूर्लक्ष्मीरित्युच्यते । कारणमात्ररूपस्य ब्राहृणः शक्तिर्भुवर्लक्ष्मीरिति । सर्वत्र स्वात्मतया अवस्थितस्य ब्राहृणः शक्तिः सुवःकालकर्णीत्युच्यते । महाभूतप्रकाशकात्मकस्य भुवब्र्राहृणः शक्तिर्महालक्ष्मीरिति । सैकैका शक्तिः तदङ्गं शिखाख्यं तेजोमयं
सुषुम्नामृतमयं सोमरूपेणोपास्यत्वात्तस्य पादस्य, ठ य ओषधीनां प्रभवति तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात् ' इति श्रुतेः । सोमः चन्द्रः ठ सुषुम्नः सूर्यरश्मिश्चन्द्रमा ' इति श्रुतेः । नः अस्मान् प्रचोदयादिति चुद प्रेरणे प्रेरयतु । तदङ्गमेकैका विग्रहवती शक्तिः अमृतरुावणाय प्रेरयतु । अभिषेक्त्रीणां शक्तीनां शिखाधिष्ठात्रीः शक्तीः प्रति अनया ऋचा गायत्र्या यजुर्महालक्ष्म्याः प्रार्थनारूपं वचनम् । ततश्च तदङ्गममृतरुाावि अमृतरूपमुपास्यमिति । अथवा सैकैका शक्तिः तदङ्गं नः प्रचोदयादिति नः प्रेरयतु । असंविवादमेवाङ्गं कुर्यादिति । एषा वै महालक्ष्मीः यजुर्गायत्री महतीनां महालक्ष्म्यादीनां प्रतिपादकत्वात् महालक्ष्मीः सावित्रमन्त्रे अत्र न यजुरिति वदन् सामाङ्गत्वेऽपि गीतिरहितमङ्गद्वयमिति दर्शयति । प्रणवान्तर्भावाय अक्षराणि गणयति चतुर्विंशदक्षरा भवतीति । चतुर्विशदिति च्छान्दसम् । गायत्री वा इदं तृतीयमङ्गं सर्वं कृत्स्नं यदिदं किंच । यस्मादेवं तस्मात् य एतां शिखां पारमेश्वरीं महालक्ष्मीं याजुषीं प्रागुक्तविग्रहशक्त्युपास्यां वेद उपास्ते, तस्य फलं निर्दिशति --- महतीं श्रियमश्नुत इति; महतीं श्रियं प्राप्नोतीत्यर्थः । एतद्गायत्र्युक्ताः शक्तयः विग्रहवत्यः अभिषेचनशक्तीनामुपकाराय अमृतमयीं शिखाम् अमृतरुावणाय तद्बन्धनाय वा उपास्ते इति तत्त्वार्थः । एवं तावन्नृसिंहब्राहृविद्योपकारिणीं सामाङ्गतृतीयाङ्गविद्यामभिधाय अथेदानीं सामाङ्गचतुर्थाङ्गविद्यां नृसिंहगायत्रीमाह । ॐ प्रणवः व्याख्यातः तदङ्गं कवचाख्यं पारमेश्वरम् । धीमहीति ध्यायेमहि । किमर्थं वज्रनखाय नृसिंहाय । तादथ्र्ये चतुर्थी । तदर्थं विद्महे जानीमः यतः तदेवाङ्गं नः अस्मान् सिंहः प्रचोदयात् इत्युक्तार्थम् । नरशब्दं विहाय सिंह इति वदन् अस्यां विद्यायां सिंहाकारस्य प्राधान्यं दर्शयति । इति-शब्दो मन्त्रसमाÏप्त द्योतयति । एषा वै नृसिंहगायत्री नृसिंहार्थकवचप्रतिपादकत्वाद्गायत्री प्रणवान्तर्भावं दर्शयति । कवचाश्रिततदावृतह्मदयान्तर्गतानां वेदानां देवानां यथायोग्यतया निदानं मूलकारणं भवति । उपासकस्य फलं निर्दिशति । य एवं वेद स निदानवान्भवतीति । ततश्चायमर्थः । पारमेश्वरं कवचाख्यमङ्गं ह्मत्संबन्धि सर्ववेदनिदानत्वेनोपास्यं तत्प्रतिपादकत्वात् ऋक्संबन्धि सर्ववेददेवनिदानं गायत्री उच्यते इति तत्त्वार्थः ।।

एवं तावन्नृसिंहब्राहृविद्योपकारिण्यङ्गचतुष्टयव्यापिनी महाचक्राख्याम् अभिधातुं तÏस्मश्चक्रे द्वातिं्रशत्पत्रे यथासंख्यं कृतप्रणवसंपुटे न्यस्तमूलमन्त्राक्षरे एकैकस्मिन् तत्तद्देवता नृसिंहव्यूहं स्तुतिमन्त्रवर्णसामथ्र्यलभ्यं च प्रदर्शयितुं तान्मन्त्रान्प्रश्नोत्तररूपाख्यायिकया आरभते ।

( 3) ---
देवा ह वै प्रजापतिमब्राुवन्नित्यादि स होवाच प्रजापतिरित्यन्तं स्पष्टार्थम् । अत्र हि सर्वे मन्त्राः प्रणवादिकाः तदादिन्यायेन प्रणवं मूलमन्त्राक्षरं पुनः प्रणवं सर्वेषु मन्त्रेषु दर्शयति । अत्र हि मन्त्रेषु यच्छब्दद्वयेन अन्यतः सिद्धमनूद्य कुत्रचिच्छब्दसामथ्र्यात् कुत्रचित् तस्मै इत्येकवचनसामथ्र्यात् एक एव व्यूहः प्रतीयते । स च द्विविधः क्वचिदसाधारणायुधैः तत्तद्देवतागम्यः प्रतीयते क्वचिच्च विश्वरूपः तेनैव न्यायेन उभयत्रापि नृसिंहाकारः योगारूढः अधस्तनहस्ताभ्यां वरदाभयहस्तः उपरितनाभ्यां तत्तद्देवतायुधधारी क्वचिच्छङ्खचक्रगदाधारी च इत्येतत्सर्वं स्पष्टं करिष्यामः । यथा अत्रैव नृसिंहाकारव्यूहा ब्राहृविष्णुमहेश्वरात्मकाः रुाुक्रुाुवशङ्खचक्रपिनाकत्रिशूलैरायुधैर्गम्यन्ते नृसिंहात्मकः पुरुषव्यूहः द्विभुजः दश हस्त्या अङ्गुलयः दश पाद्याः यावानेव पुरुषः, इति श्रुतेः ।। अत ऊध्र्वं सर्वे नृसिंहव्यूहाश्चतुर्भुजाः नृसिंहात्मकाश्च ईश्वरव्यूहः ईश्वरायुधगम्यः पूर्वेषां पञ्चानां यथासंख्यं पञ्चशक्तिव्यूहः सरस्वतीश्रीगौरीप्रकृतिविद्यात्मिकाः स्त्रियः स्वायुधैर्गम्याः एवं मूलमन्त्राक्षरेषु दशसु ऐशानीं दिशमारभ्य प्रणवसंपुटितेषु सर्वाभरणयुक्ताः श्वेतरूपा उपास्याः । एवं वक्ष्यमाणाः सर्वे व्यूहाः यथासंख्यं मूलमन्त्राक्षरेषु उपास्याः । प्रणवव्यूहः एकेन प्रणवाक्षरेण वक्षसि चिह्नतः प्रणवचतुष्टयमात्रः वासुदेवविग्रहः सशाखवेदविग्रहः पञ्चाग्निविग्रहः सप्तव्याह्मतिविग्रहः अष्टलोकपालविग्रहः वसुरुद्रादित्याष्टग्रहपञ्चमहाभूतविग्रहाः एकैकस्मिन्नृसिंहव्यूहे यथासंख्यमन्तर्भूताः उपास्याः इति दश व्यूहाः विश्वरूपाः उपास्याः । कालमनुमृत्युयमान्तकप्राणसूर्यसोमविराट्पुरुषजीवरूपचेतनाचेतनसर्वात्मका इत्येते व्यूहाः अविश्वरूपाः तत्तदसाधारणरूपगम्याः एवमेकैकव्यूहः उपास्यः तेन तेन मन्त्रेण स्तुत्यः ततो देवः स्वात्मानं स्वकीयं रूपं विश्वरूपम् अविश्वरूपं च यथायोग्यं दर्शयति । यस्मादेवं तस्मात् य उपासकः एतैर्मन्त्रैः नित्यं नियमेन स्तौति, स देवं विश्वरूपमविश्वरूपं च पश्यति साक्षात्करोति । सोऽमृतत्वमित्यादि महोपनिषदित्यन्तं
स्पष्टार्थम् । तत्र अमृतत्वं च गच्छतीति फलस्य द्विरभ्यासः स्तुतिमात्रादेव परमफलावाÏप्त मन्त्राणां च सामथ्र्यं दर्शयति । महोपनिषच्छब्दः प्रणवबाहुल्यमिति सर्वं निर्मलम् ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
चतुर्थोपनिषद्भाष्यं संपूर्णम् ।।

देवा ह वै प्रजापतिमब्राुवन्महाचक्रं नाम चक्रं नो ब्राूहि भगव इति सार्वकामिकं मोक्षद्वारं यद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एतेऽराः प्रतिष्ठिताः । मायया वा एतत्सर्वं वेष्टितं भवति नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं भवति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाभक्षरा वै गायत्री गायत्र्या संमितं भवति बहिर्मायया वेष्टितं भवति क्षेत्रं क्षेत्रं वा मायैषा संपद्यते । अथ द्वादशारं द्वादशपत्रं चक्रं भवति द्वादशाक्षरा वै जगती जगत्या संमितं भवति बहिर्मायया वेष्टितं भवति । अथ षोडशारं षोडशपत्रं चक्रं भवति षोडशकलो वै पुरुषः पुरुष एवेदं सर्वं पुरुषेण संमितं भवति मायया बहिर्वेष्टितं भवति । अथ द्वातिं्रशदरं द्वातिं्रशत्पत्रं चक्रं भवति द्वातिं्रशदक्षरा वा अनुष्टुबनुष्टुभा संमितं भवति बहिर्मायया वेष्टितं भवत्यरैर्वा एतत्सुबद्धं भवति वेदा वा एतेऽराः पत्रैर्वा एतत्सर्वतः परिक्रामति च्छन्दांसि वै पत्राणि ।। 1 ।।

( 1) ---
देवाः प्राक्स्तुतिश्रवणेनात्यन्तहर्षिताः प्रजापतिमब्राुवन् --- महाचक्रं नाम एतन्नामधेययुक्तं चक्रम्; यद्वा एतन्नामधेययुक्तमेव चक्रं वर्तुलमुत्तराधरभावेन स्थितं सच्चतुष्टयाङ्गव्यापकमस्त्राख्यमङ्गं नः अस्मभ्यं ब्राूहि भगवः भगवन्निति संबोधनम् । सार्वकामिकं सर्वकामसाधनत्वात् सार्वकामिकम्; अथवा सर्वेषां देवानां ब्राहृादीनां व्यूहाः स्वात्मतयैव स्वभावतयैव कामिता यÏस्मश्चक्रे नाभिवत्र्याद्यव्यूहेन तत्सार्वकामिकम् । अत एव मोक्षद्वारं प्रणवबहुलत्वान्मूलमन्त्राक्षरसंख्यातः प्रणवसंपुटीकरणात्प्रणवाक्षरसंख्या द्विगुणा चतुःषष्टिः । अस्यां च विद्यायां मोक्षः प्रणवद्वारक एव, ठ देहान्ते देवः परं ब्राहृ तारकं व्याचष्टे ' इति श्रुतेः । ततश्चायमर्थः --- मोक्षस्य प्रणवाख्यं द्वारं यÏस्मस्तत्तथोक्तम् । यच्चक्रं योगिनः उपदिशन्त्युपासकेभ्यः । स होवाच प्रजापतिरित्युक्तार्थम् । षडरं वा एतत्सुदर्शनं महाचक्रं महाचक्रस्यैव नामान्तरं सुदर्शनमन्त्रयोगात् सुदर्शनम् । यद्वा सुष्ठु दर्शनं विद्यते यÏस्मस्तथोक्तम् । एतत्पत्राधोभागे नालरूपः अरशब्दवाच्यः । षडरा विद्यन्ते यÏस्मस्तत् षडरम्, यस्मादेवं तस्मात् षडरं भवति । षट्पत्रं चक्रं भवति अरादुपरिभागः कोणत्रययुक्तः पत्राकृतिः पत्रम्, षट्पत्राणि विद्यन्ते यÏस्मस्तत्तथोक्तम् । एतदेव स्तौति --- षड्वा ऋतवः ऋतुभिः संमितं भवति । एतस्मादर्थवादात् अराः पत्राणि च ऋतुबुद्ध्योपास्यानि भवन्ति । अराणां प्रतिष्ठार्थं स्थानमाह --- मध्ये चक्रस्य मध्ये नाभिः वर्तुलाकारा भवति । नाभ्यां वै एते अराः प्रतिष्ठिताः प्रागुक्ताः, तदादिन्यायेन पत्राणि च प्रागुक्तानि । मायया प्रागुक्तेन मूलमन्त्रशक्त्यक्षरेण एतत्षडरं षट्पत्रं सर्वं वेष्टितं भवति । यस्मात् न आत्मानं चक्रस्य स्वरूपम् अरपत्रात्मकं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं भवति; यद्वा प्रत्यकचैतन्यमेव केवलं शुद्धं चक्रबुद्ध्योपास्यं यस्मात् तस्मादात्मानं प्रत्यक्चैतन्यं न माया स्पृशति मायाविनमिव । तस्मान्मायया बहिर्वेष्टितं भवति । अष्टारम् अष्टपत्रं चक्रं द्वादशारं द्वादशपत्रं चक्रं षोडशारं षोडशपत्रं चक्रं द्वातिं्रशदरं द्वातिं्रशत्पत्रं चक्रमिति चतुष्टयं षडरषट्पत्रचक्रेण व्याख्यातम् । तत्रायं विशेषः--- आद्यपत्रे अराः पत्राणि च ऋतुबुद्ध्योपास्यानि । द्वितीयतृतीयपञ्ममेषु अराः वेदबुद्ध्या उपास्याः पत्राणि गायत्रीजगत्यनुष्टुब्बुद्ध्या यथासंख्यमुपास्यानि । वेदा एव अराः छन्दांसि वै पत्राणी --- इत्यर्थवादात् । चतुर्थे पत्रे षोडशाराः षोडशपत्राणि च षोडशकलाबुद्ध्या उपास्यानि । क्षेत्रं क्षेत्रं वा मायैषा संपद्यते । पुरुष एवेदं सर्वं पुरुषेण संमितं भवतीति प्रत्यक्चैतन्यं शुद्धमाह मायया असंस्पृष्टम्, बहिःशब्दात् । तादृशं चक्रं तस्मिन्प्रकल्प्य तदुपास्यमित्यर्थः । तथा च अरपत्रशब्दात् बहिःशब्दाच्च सबिन्दुकेन शक्त्यक्षरेण यद्वेष्टनं तत् यथासंख्यं पूर्वपूर्वचक्रापरपत्रासंस्पृष्टम् उत्तरोत्तरचक्राणामाश्रयत्वेन नाभिरूपमित्येवं सुदर्शनचक्रपत्रासंस्पृष्टं यद्वेष्टनं मायया तदुपरितनाक्षरनारायणचक्राश्रयत्वेन नाभिरूपम् एवमष्टाक्षरवेष्टनं द्वादशाक्षरस्य नाभिरूपं द्वादशाक्षरवेष्टनं सबिन्दुकमातृकाषोडशाक्षरस्य नाभिरूपं सबिन्दुकाद्यमातृकाषोडशाक्षरवेष्टनं द्वातिं्रशदक्षरस्य नाभिः ततो द्वातिं्रशदक्षरवेष्टनम् असंस्पृष्टमनाभिरूपमेव इत्येवं
सुदर्शननारायणवासुदेवषोडशारद्वातिं्रशदरचक्राणां यथासंख्यं पञ्च नाभयः नाभीनामेवापेक्षया वेष्टनरूपतेत्याद्यः नाभिः मायाक्षररहितः उपरितनाः नाभयः अन्त्यं च वेष्टनं मायाक्षरेणेति तत्त्वार्थः । नन्वेवं तर्हि अथशब्दस्य तत्र तत्र प्रयोगात्पूर्वचक्रसंस्पर्शात्पञ्चनाभिकानि पञ्च चक्राणि पृथक्प्रयोज्यानि कस्मान्न परिगृह्रन्ते । तथा च एकचक्रत्वेऽप्यमायिनो भूतनाभिकल्पनायां वेष्टनव्यतिरिक्तपञ्चनाभिकल्पना कस्मान्न भवति ? अत्रोच्यते --- ठ महाचक्रं नाम चक्रं नो ब्राूहि ' इत्युपक्रम्य ठ तद्वा एतन्महाचक्रम् ' इत्युपसंहारात् महाचक्रैकतावगमाच्च चक्रचतुष्टयं तदन्तर्गतमेवेत्यवगम्यते । तत्र तत्र अथशब्दप्रयोगस्तु तत्तच्चक्रोद्धारे माङ्गलिकत्वप्रदर्शनार्थः । तथा वेष्टनानां नाभिकल्पनायां प्रतिषेधाभावात् योग्यत्वाच्च कल्पनालाघवाच्च न पृथगुभे कल्पने इति । यत्र क्वचिद्बहिःशब्दपूर्वको मायाशब्दः पठ¬ते क्वचिद्विपरीतः तत्रायमभिप्रायः--- यत्र मायाशब्दाद्बहिःशब्दः पूर्वः तत्र मायाविशेषणं बहिर्भूतया मायया बहिर्मायया । यत्र च मायाशब्दात्परः वेष्टनशब्दात्पूर्वः बहिःशब्दः तत्राविशिष्टया मायया तत्र बहिःशब्दो न मायाविशेषणम्, किंतु वेष्टनविशेषणम् । माया हि द्विविधा नारसिंहमूलमन्त्रगता सबिन्दुकेकाररूपा निरुपपदान्मायाशब्दात्प्रतीयते; अन्या तु रेफहकाराभ्यां मिलितसबिन्दुकेकाररूपा सोपपदान्मायाशब्दात्प्रतीयते । ततश्च मूलमन्त्राद्बहिर्भूतमायया ह्यीमित्येवंरूपया वेष्टितं भवतीति तत्त्वार्थः । ततः सुदर्शनचक्रे मूलमन्त्रगतमायया वेष्टनं षोडशचक्रेऽप्येवमेव बहिःशब्दस्य वेष्टनात्पूर्वमुपादानात् वेष्टनविशेषणं बहिःशब्दो मध्यवेष्टनव्यावृत्त्यर्थः । नारायणवासुदेवनारसिंहचक्रेषु व्याख्यातबहिर्मायया वेष्टनमिति वेष्टनचक्रोद्धारविवेकः ।।

एवं महाचक्रस्य संवेष्टनमुद्धारं च अभिधाय अथेदानीमुद्धृतचक्रे यथाविहितमन्त्रान् न्यसितुं तन्नाभ्याम् अक्षरन्यासमाह ---
तदेव चक्रं सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां तारकं भवति यदक्षरं नारसिंहमेकाक्षरं तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं भवति षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडश कला भवन्ति द्वातिं्रशत्सु पत्रेषु द्वातिं्रशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति तद्वा एतत्सुदर्शनं महाचक्रं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्राहृमयममृतमयं भवति तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणत आदित्याः प चाद्वि वे देवा उत्तरतो ब्राहृविष्णुमहे वरा नाभ्यां सूर्याचन्द्रमसौ पा र्वयोस्तदेतदृचाभ्युक्तम् --- ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिवि वे निषेदुः । यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति । तदेतन्महाचक्रं बालो वा युवा वा वेद स महान्भवति स गुरुर्भवति स सर्वेषां मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं कुर्यादनुष्टुभार्चनं तदेतद्रक्षोघ्नं मृत्युतारकं गुरुतो लब्धं कण्ठे बाहौ शिखायां वा बध्नीत सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते तस्माच्छ्रद्धया यां कांचिद्दद्यात्सा दक्षिणा भवति ।। 2 ।।

देवा ह वै प्रजापतिमब्राुवन्नानुष्टुभस्य मन्त्रराजस्य फलं नो ब्राूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स ब्राहृपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स वेदपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ।। 1 ।।
इति प्रथमोऽध्यायः ।।

द्वितीयोऽध्यायः ।।
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्राहृहत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वं तरति स सर्वं तरति ।। 2 ।।
इति द्वितीयोऽध्यायः ।।

तृतीयोऽध्यायः ।।
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽÏग्न स्तम्भयति स वायुं स्तम्भयति स आदित्यं स्तम्भयति स सोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ।।
इति तृतीयोऽध्यायः ।।

चतुर्थोऽध्यायः ।।
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं जयति स तपोलोकं जयति स सत्यलोकं जयति स सर्वलोकं जयति स सर्वलोकं जयति ।।
इति चतुर्थोऽध्यायः ।।

पञ्चमोऽध्यायः ।।
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मनुष्यानाकर्षयति स देवानाकर्षयति स नागानाकर्षयति स यक्षानाकर्षयति स ग्रहानाकर्षयति स सर्वानाकर्षयति स सर्वानाकर्षयति ।। 5 ।।
इति पञ्चमोऽध्यायः ।।

षष्ठोऽध्यायः ।।
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना यजते सोऽतिरात्रेण यजते सोऽप्तोर्यामेण यजते सोऽ वमेधेन यजते स सर्वैः क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते ।। 6 ।।
इति षष्ठोऽध्यायः ।।

सप्तमोऽध्यायः ।।
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वाणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते स कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणवमधीते यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ।। 7 ।।
इति सप्तमोऽध्यायः ।।

अष्टमोऽध्यायः ।।
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन यतिना तत्समं यतीनां च शतं पूर्णं रुद्रजापकेन तत्समं रुद्रजापिशतमेकमेकेनाथर्वशिरःशिखाध्यायकेन तत्सममथर्वशिरःशिखाध्यायकशतमेकमेकेन मन्त्रराजजापकेन तत्समं तद्वा एतत्परमं धाम मन्त्रराजाध्यायकस्य यत्र सूर्यो न तपति यत्र न वायुर्वाति यत्र न चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शा वतं शान्तं सदाशिवं ब्राहृादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनस्तदेतदृचाभ्युक्तम् --- तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति ।।
इति अष्टमाध्यायभाष्यम् ।।

( 2) ---
तच्छब्देन द्वातिं्रशदरं द्वातिं्रशत्पत्रं चक्रम् एवशब्देन तदेवावधृत्य तदेव चक्रं तदादिन्यायेन सुदर्शनादिशब्दैरूध्र्वं चक्रचतुष्टयमपि महाचक्रात्मकमिति दर्शयति । महाचक्रमिति सामानाधिकरण्याच्च । तस्य मध्ये महाचक्रस्य मध्ये मध्यवर्तिनाभ्यां वेष्टनरूपा हि नाभयो भूमध्याः ताः व्यावर्तयितुं मध्ये नाभ्यामित्युक्तम् । तारकं भवति संसारतारकत्वात् तारकं प्रणवाक्षरं भवति । यदक्षरं नारसिंहमेकाक्षरं तद्भवतीति अक्षरम्, जगद्धितं वा एतद्रूपमक्षरमिति नृसिंहपदव्याख्यानावसरे व्याख्यातं तदक्षरशब्दात्प्रत्यभिज्ञायते । तथा नारसिंहमिति तद्धितात्सामप्रभृत्युपास्यं सर्वं प्रतीयते । ततः सर्वस्मिन्नुपास्ये प्रतीते एकमेवोपास्यं मूलनृसिंहव्यूहाख्यं वक्तुं विशिनष्टि --- एकाक्षरं तद्भवतीति । यदक्षरं नारसिंहमुपास्यम् इत्यनूद्य तदेकं भवतीत्यक्षरं च इति महाचक्रमध्यनाभिवर्तित्वेन क्षीरोदार्णवसंबन्धितया उपासनं विधीयत इत्यर्थः । तत्र केचित् नारसिंहमेकाक्षरम् इति विशेषणोपादानात् एकाक्षरनृसिंहमिश्रितप्रणवो नाभ्यां न्यसनीय इत्याचक्षते; तदपि सांप्रदायिकत्वान्न विरुद्धम् । तस्मिन्नपि पक्षे नारसिंहमिति तद्धितात् एकाक्षरो नृसिंहमन्त्रः प्रणवमिश्रितो द्वातिं्रशन्नृसिंहव्यूहं विहाय यावत्प्राकरणिकं मूलनृसिंहव्यूहगतमुपास्यं प्रतीयत एव । ततश्च एतद्विद्याङ्गमेकाक्षरो नृसिंहमन्त्रो यथोक्तोपास्याभिधायकत्वात् तस्य केवलः प्रणवेन विकल्पः एकाक्षरनृसिंहमन्त्रस्य प्रणवस्तु नियत एवेति
तत्त्वार्थः । अत ऊध्र्वं तत्तन्मन्त्रन्यासे तत्तच्चक्रेषु पत्रग्रहणम् अरतदन्तरालपत्रान्तरालव्यावृत्त्यर्थं द्रष्टव्यम् । षट्सु पत्रेषु सुदर्शनं भवति । ऐशानपत्रमारभ्य षडक्षरः सुदर्शनो मन्त्रो न्यसनीय इत्यर्थः । एवमुत्तरेषु पत्रेषु योज्यम् । अष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति । प्रणवान्तर्भावेनाष्टाक्षरतेति केचित् । तद्वदेव द्वादशपत्रेषु द्वादशाक्षरं वासुदेवं भवतीति । अत्रापि द्वादशाक्षरता पूर्ववत् । षोडशपत्रेषु मातृकामन्त्रवर्णस्य आद्या वर्णमातृकाद्याः सबिन्दुका बिन्दुसहिताः षोडश स्वरा भवन्ति । द्वातिं्रशत्सु पत्रेषु द्वातिं्रशदक्षरं सामाभिव्यक्तं मन्त्रराजमानुष्टुभं भवति । मूलमन्त्रस्यैव एकैकमक्षरम् । यत्तु एकैकमक्षरम् एकैकस्मिन्पत्रे तत्प्रणवसंपुटितं कार्यम्, ठ प्रत्यक्षरमुभयत ओंकारो भवति ' इति श्रुतेः । तदस्त्राख्यमङ्गं महाचक्रमुपासितं तन्निक्षिप्तमनिष्टे वस्तुनि त्रासकारित्वात् तदस्त्रं पञ्चममङ्गम् । अत एव अस्त्राङ्गमन्त्रं व्याचक्षाणैरस्माभिरुक्तं प्रपञ्चसारे --- ठ असुत्रासादिकौ धातू स्तः क्षेपचलनार्थकौ । ताभ्यामनिष्टमाक्षिप्य क्षिप्यते फट्खडग्निना ' इति । सार्वकामिकं मोक्षद्वारमित्युक्तार्थम् । ऋङ्मयं यजुर्मयं साममयं ब्राहृमयममृतमयं भवतीति पञ्च मयट्प्रत्ययाः प्राचुर्यार्था ग्राह्राः । ऋग्यजुःसामाथर्वप्रचुरम् । ब्राहृमयमिति ब्राहृशब्देन अथर्ववेदः सोऽयं ब्राहृ वेद
इत्येतद्ब्रााहृणाभिधानात् । वेदप्रचुरता अराणां वेदबुद्ध्योपास्यत्वात् । विकारार्थो वा मयट् वेदविकारात्मका इत्यर्थः । अमृतमयं क्षीरप्रचुरनाभिकं क्षीरविकारनाभिकं वा इति । तस्येति तच्छब्दान्नाभिस्थो विष्णुः मूलनृसिंहव्यूहः परामृश्यते । तत्परिचारकान्देवानाह --- पुरस्ताद्वसवः परिचारिका आसते रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वे देवा उत्तरतो ब्राहृविष्णुमहेश्वरा नाभ्यामिति । एवं दिङ्नाभिपरिचारकानुक्त्वा अथेदानीं पाश्र्वपरिचारकानाह --- सूर्याचन्द्रमसौ पाश्र्वयोः कुक्षिप्रदेशयोरिति यावत् । तदेतन्महाचक्रम् ऋचा अभ्युक्तम् । यस्मिन् महाचक्रे, अक्षरे, अशू व्याप्तावित्यस्य रूपं सरो मत्वर्थे, तस्मिन्व्याप्तिमति । परमे उत्कृष्टे व्योमवत्सर्वव्यापकत्वेन स्थिते । अधीत्युपरिभावे । ऋच इति ऋग्ग्रहणम् उपलक्षणार्थम् । ऋचः वेदाः निषेदुः यस्मिन् चक्रे विश्वे सर्वे देवाः नृसिंहरूपेण निषेदुः स्थिताः । यद्वा ऋच इति षष्ठी । अनुष्टुप्संबन्धिनि अक्षरे व्याप्तिमति चक्रे सर्वे वेदाः स्थिताः तत्सुदर्शनमन्त्रादिसंबन्धि चक्रमित्यर्थः । य उपासकः तन्महाचक्रं न वेद नोपास्ते किम् ऋचा ऋग्वेदादिना यदि वा ऋचा अनुष्टुप्छन्दस्कया ऋचा इति । अनेनैतद्दर्शयति --- महाचक्रोपासनगर्भितमेव अनुष्टुबुपासनं कुर्यात् न तु तद्रहितमिति । य इत्तद्विदुस्त इमे समासत इत्युक्तार्थम् । इति-शब्दः ऋक्समाÏप्त द्योतयति । तदेतन्महाचक्रं बालो वा युवा वा वेद उपास्ते तस्य इदं फलम् --- स महान्भवति । महतीं प्रतिष्ठां जने प्राप्नोति । यदि वा महान् महाविष्णुरिति । स गुरुः सर्वैः देववदाराध्यः । स सर्वेषां मन्त्राणामुपदेष्टा भवत्युपदेशकः । सामाभिव्यक्तानुष्टुभा होमं कुर्यादिति विद्याङ्गोऽयं होमः तस्मिन्द्रव्यानुपादानात् प्रतिदिनं हविष्यमन्नं साज्यं जुहुयादिति । तथा सख्यानुपादानात्सकृद्द्वादशवारं वा । यदि वा सूत्रागतदशपदानां मूलनृसिंहव्यूहे द्वातिं्रशद्व्यूहे च व्याख्यातत्वात् उभयोद्देशेन होमं कुर्यात् । ततश्च क्षीरोदार्णवशायिने नृसिंहाय त्रिनेत्राय पिनाकहस्तायोग्रायेदम् इति हुत्वा । ब्राहृादिद्वातिं्रशद्व्यूहात्मकाय नृसिंहायोग्रायेति जुहुयात् इत्येवं प्रतिपदं मूलमन्त्रावृत्तिः । यद्वा अनुष्टुभा इत्येकवचनात् सकृन्मूलमन्त्रमुच्चार्य स्वाहाकारान्तं जुहुयात् प्रतिपदम् उद्दिश्य त्यागः कार्यः । तथा सामाभिव्यक्तानुष्टुभा अर्चनं षोडशोपचारादि कुर्यादित्यनुषङ्गः । अत्रापि होममन्त्रवन्मन्त्रावृत्त्यनावृत्ती एष्टव्ये । तदेतन्महाचक्रं रक्षोघ्नं मृत्युतारकं गुरुप्रसादाल्लब्धं कण्ठे बाहौ शिखायां वा बध्नीत यः तस्मै गुरवे यस्मात्सप्तद्वीपवती द्विगुणावृत्तापि भूमिः पृथिवी दक्षिणार्थं नावकल्पते, तस्माच्छ्रद्धया भक्त्या यां कांचिद्भूमिं यथाशक्त्यनुरूपां दद्यात् सा दक्षिणा भवति । एवं प्रागुक्तं श्रुतित उपासनमवगतं पञ्चाङ्गन्यास उपसंह्मतमेकस्मान्मतात् । अथ मतान्तरपर्यालोचनया महाचक्र एवोपसंह्मतं तस्मात्प्रत्यक्षरमुभयत ओंकारो भवतीत्यत्र मूलमन्त्राक्षराणां प्रणव उपसंह्मतत्वात् प्रणवप्रधानमेवेदं महाचक्रं तस्मिञ्शक्तिबाहुल्यश्रवणान्मायया बहिर्वेष्टितं भवति । बहिर्मायया वेष्टितं भवतीत्यसकृच्छ्रवणात् उद्धृतपदव्याख्यानावसरे प्रतिपदं यस्मात्स्वमहिम्ना सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानीत्यसकृन्महिमशब्दवाच्याया मायायाः सर्वलोकसर्वदेवात्मभूतानां साधनत्वेन श्रवणात् तद्वेष्टितमायाधारत्वेन यथासंख्यं पृथिव्यादिलोकग्र्वेदादिवेदाग्न्यादिदेवभूतानामात्मनां च साधनत्वश्रवणान्महाचक्रान्तर्गतवेष्टितमायाधारमेवेदमुपासनम् । न तु मूलनृसिंहगतं पञ्चाङ्गन्यासार्थं च अन्तरङ्गत्वान्महाचक्रमेवेदमुपासनम् । तदपि संप्रदायागतमुपादेयमित्युपासनाविकल्पः । तत्रापि बहुतरं संप्रदायानुकूल्यागतत्वात् अन्त्यमेवोपासनमुपादेयमिति केचित् । तस्मिन्मते प्रणवसावित्रयजुर्लक्ष्मीनृसिंहगायत्रीति मन्त्रचतुष्टयमङ्गं सामाभिव्यक्तं यथायोग्यतया महाचक्रप्रकाशकत्वेन योज्यं तथैवोपास्यं महाचक्रमिति रहस्यं तत्त्वं च इति ।।

एवं नृसिंहब्राहृविद्यां सकलमतानुसारिणीं कृत्स्नामभिधाय, अथेदानीं तदनुष्ठातुः कैमुत्यन्यायेन फलकथनाय प्रश्नोत्तररूपाख्यायिकामवतारयति ---

प्रथमोऽध्यायः ।।

(1) ---
अत्र देवा ह वै इत्यारभ्य तदेतन्निष्कामस्य भवति इत्यन्तम् अष्टावध्यायाः; प्रत्यध्यायसमाप्तौ च द्विरभ्यासः । देवा ह वै प्रजापतिमब्राुवन् ---अस्य मन्त्रस्य प्रागुक्तोपासनाविशिष्टस्य फलं नो ब्राूहि भगव इति । स होवाच प्रजापतिरित्युक्तार्थम् । यो द्विविधोपासकः एतम् इत्येतच्छब्दपरामृष्टं प्रागुक्तविद्यागर्भितं मन्त्रराजं सामराजं
नारसिंहं नृसिंहाकारब्राहृोपासनागर्भम् आनुष्टुभम् अनुष्टुप्छन्दस्कं नित्यमिति साकारब्राहृप्रतिपत्तिद्वारेण नित्यभूतनिराकारब्राहृपतिपादकत्वात् नित्यम् अधीते उच्चारयति । यत्र ईदृशसामोच्चारणमात्रादेव वक्ष्यमाणफलाप्तिः, किं तत्र विद्यानुष्ठानात् इत्यभिप्रायेण तत्र तत्र अधीते अधीते इत्यवोचत् । अथवा नित्यमधीते इति नियमेनाधीते । अथवा नित्यम् अधि इत्युपरिभावे इते जानीते । सर्वे गत्यर्था ज्ञानार्थाः । नित्यं संध्योपासनादि निर्वत्र्योक्तकालं यो विद्यामेतामनुतिष्ठतीत्यर्थः । अथवा नित्यमानुष्टुभम् इत्यन्वयात् आनुष्टुभस्य साम्नो नित्यत्वं दर्शयति नेतरस्य सामरूपस्येति । अथवा नित्यं संध्योपासनादि कर्माधिकृत्य इते जानीते । एतदुक्तं भवति । ततो नित्यसंध्योपासनाग्निहोत्राद्युपास्यदेवता नारसिंहलीलाविग्रहेत्युपास्ते । एतद्विद्यागर्भितेत्यर्थः । अथवा यः उपासकः प्रागुक्तविद्यानुष्ठानप्रकारज्ञाने असमर्थः स केवलं विद्याप्रतिपादकं ग्रन्थं नित्यं प्रतिदिनं स्वाध्यायधर्मेण अधीते पठति जपति, सोऽपि वक्ष्यमाणं फलं प्राप्नोति । तस्य तज्जपसामथ्र्यात्परमेश्वरः कारुण्यात् तद्विद्यानुष्ठानप्रकारं साकारप्रभृति निराकारपर्यन्तमिहैव कथयति । तथा च अन्ते श्रूयते --- ठ तद्वा एतत्परमं धामैतद्विद्यागर्भितमन्त्रराजाध्यायकस्य पाठकस्य जापकस्य ' इत्यादिना । स उपासकोऽग्निवाय्वादित्यसोमसत्यब्राहृविष्णुरुद्रवेदैर्नृसिंहरूपैरुपास्यैः पूतो भवति पवित्रो भवति । अन्यैश्च सर्वैर्नृसिंहरूपैरुपास्यैः पूतो भवति । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति ।।

इति प्रथमाध्यायभाष्यम् ।।

द्वितीयोऽध्यायः ।।

(2) ---
इतःप्रभृति नित्यमेतद्विद्यानुष्ठानेन तत्प्रतिपादकग्रन्थाध्ंययनेन जपेन वा आनुषङ्गिकान्येव फलानि काम्यानि तद्रहितानि वा कथयितुमाह । य उपासकः नित्यत्वेन तद्विद्यानुष्ठानेन तज्जपेन वा पापक्षयं कामयते । एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते इत्युक्तार्थम् । तथा इतःप्रभृति आ अन्त्यादध्यायात् तत्र तत्र यच्छब्देन पुंलिङ्गेन प्रागुक्तनृसिंहविद्याया निश्चिततया अनुष्ठानात् तद्विद्याप्रतिपादकग्रन्थजप्ता वा अध्येता वा
परामृश्यते । तथा तच्छब्देन पुंलिङ्गेन स एव परामृश्यते । तथा तत्र तत्र पुंलिङ्गात् तच्छब्दाभ्यासात् तस्मिन्नेव नित्यानुष्ठाने जपे वा व्यस्तं समस्तं वा यथायोग्यतया फलं गम्यते । स मृत्युं पाप्मानं ब्राहृहत्यां भ्रूणहत्यां भ्रूणो गर्भः, यद्वा साङ्गवेदार्थव्याख्याता दीक्षितो भ्रूणः, वीरहत्यां वीरः पुत्रः सवनस्थः क्षत्रियो वा अन्यच्च पातकं सर्वं तरति । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति ।।

इति द्वितीयाध्यायभाष्यम् ।।

तृतीयोऽध्यायः ।।

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽÏग्न वायुमादित्यं सोममुदकं सर्वान्देवान्ग्रहान्विषं स्तम्भयतीति स्तम्भनफलनिर्देशः । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति ।।
इति तृतीयाध्यायभाष्यम् ।।

चतुर्थोऽध्यायः ।।

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स भूर्भुवःस्वर्महर्जनस्तपःसत्यमन्यच्च सर्वं पाताललोकं जयतीति फलनिर्देशः । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति ।।

इति चतुर्थाध्यायभाष्यम् ।।


पञ्चमोऽध्यायः ।।

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मनुष्यान्देवान्नागान्यक्षान्ग्रहांस्तद्व्यतिरिक्तानन्यांश्च आकर्षयतीति फलनिर्देशः । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति ।।

इति पञ्चमाध्यायभाष्यम् ।।

षष्ठोऽध्यायः ।।

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेनोक्थ्येन षोडशिना वाजपेयेनातिरात्रेणाप्तोर्यामेणात्यग्निष्टोमेनान्यैश्च सर्वैः क्रतुभिर्यजत इति फलनिर्देशः । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति । न च वाच्यम् ठ अन्यानर्थक्यात् ' इति न्यायेन कथं फलनिर्देश इति । यतो मनोव्यापारैकसाध्यत्वादेतद्विद्यानुष्ठानस्य तस्य च कर्मानुष्ठानादत्यन्तदुःसंपादत्वादित्यधिकारभेदेन नान्यानर्थक्यमिति सर्वं निर्मलम् ।।

इति षष्ठाध्यायभाष्यम् ।।

सप्तमोऽध्यायः ।।

यः एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते, सः ऋचो यजूंषि सामान्यथर्वाणमङ्गिरसम्; एतच्च त्रयीसंपुटीकरणम्, एतदन्तरालवर्तित्वाद्वेदत्रयस्य । तथा च तस्मिन्नेव ब्रााहृणे प्रजापतिः प्रथममथर्वाणमपश्यत् ततस्त्रयीं ततः अङ्गिरसम् इत्यसकृदभिहितत्वात् शाखाः पुराणानि कल्पान्गाथा नाराशंसीः प्रणवमधीते इति फलनिर्देशः । अत्र च यः प्रणवमधीते सः सर्वमधीते इति वदन् मूलमन्त्रप्रणवयोः फलसाम्यादुभयोः साम्यं दर्शयति । ततश्च जपे समाधौ च उभयोर्विकल्पः । तथा च नित्यानुष्ठाने फलकामनायां प्रयोगविशेषः । तत्तत्फलपदोच्चारणं मूलमन्त्रजपान्ते कार्यमिति केचित्; अन्ये तु तद्विनैव केवलं कामनैव कार्येति; सांप्रदायिकमेवान्वेष्यमिति । द्विरभ्यासोऽध्यायसमाÏप्त द्योतयति ।

इति सप्तमाध्यायभाष्यम् ।।

अष्टमोऽध्यायः ।।

एवं नित्यानुष्ठाने आनुषङ्गिकं सर्वं फलमभिधाय, अथेदानीं तद्विद्यानुष्ठातुर्जप्तुः अध्येतुश्च उत्कर्षतरतमभावेन सर्वोत्कृष्टतां सर्वोत्कृष्टं च फलमाह --- अनुपनीतशतमेकमेकेनोपनीतेन तत्समम् । उपनीतशतम् उपकुर्वाणकानां न नैष्ठिकाभिप्रायेण तस्य सर्वोत्कृष्टत्वात् । एकमेकेन गृहस्थेन तत्समं गृहस्थशतम् एकम् एकेन वानप्रस्थेन तत्समं वानप्रस्थशतम् एकम् एकेन यतिना तत्समं सोऽयमाश्रमस्वीकारमात्रे तरतमभावः नाश्रमप्रयुक्तानुष्ठानाभिप्रायेण; ततश्च यतीनां च शतं पूर्णं स्वीकृताश्रममात्राणां यस्मिन्कÏस्मश्चित्स्थितरुद्रजाप्येन तत्समं रुद्रजाप्यशतमेकं यस्मिन्कÏस्मश्चिदाश्रमे स्थिताथर्वशिरःशिखाध्यायकेन जापकेन तत्सममथर्वशिरःशिखाध्यायकशतं मन्त्रराजजापकेन तत्समम् इत्युत्कर्षतरतमभावस्य मन्त्रराजजापके एतद्विद्यावति विश्रान्तत्वात् एतद्विद्यावान्सर्वोत्कृष्ट इति गम्यते । यथा आनन्दतरतमभावस्य ब्राहृणि विश्रान्तत्वात् ब्राहृानन्द एव सर्वोत्कृष्टः । यस्मादेवं तस्मात् वै प्रसिद्धम् एतत्परमं धाम स्थानम् एतद्विद्यागर्भितमन्त्रराजाध्यायकस्य जापकस्य अनुष्ठातुर्वा । यत्र क्षीरोदार्णवस्थाने सूर्यो न तपति यत्र वायुर्न वाति यत्र न चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न
दुःखं सदानन्दं परमानन्दं शाश्वतं शान्तं सदाशिवं ब्राहृादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनः तदेतत्स्थानम् ऋचाभ्युक्तं विष्णोर्यत्परमं पदमिति । यच्छब्देन क्षीरोदार्णवस्थानं परामृश्यते, परमपदप्रत्यभिज्ञानात् । सूरयः उपासकाः उपासनाभेदेन तादात्म्यमुपासनायां चेत् सायुज्यं फलं ततश्च विष्णुरेव परमं पदम् । उभयत्रापि विष्णोरिति षष्ठीनिर्देशः शिलापुत्रकस्य शरीरमितिवद्द्रष्टव्यः । अथ उपास्योपासकभावेन चेदनुष्टुब्विद्या तस्य नृसिंहस्य विष्णोः परमं पदं परमं स्थानं महाचक्रनाभिक्षीरोदार्णवप्रभृति तत्र स्थिताः उपासकाः अनुष्ठातारः जप्तारः अध्येतारो वा सदा सर्वकालं पश्यन्ति । कीदृशं तदित्यपेक्षिते, आह --- दिवीव द्युलोक इव चक्षुः ख्यातेः सूर्यमण्डलम् आततम् आ समन्तात् ततं विस्तृतं वर्तुलं प्रकाशात्मकं सर्वप्रकाशाभिभवकारणम् अतः सूर्यचन्द्रनक्षत्रादीनां ब्राहृणि प्रवेशः प्रतिषिद्धः तपकर्तृता च यत्र सूर्यो न तपतीत्यादिना । एवं तस्मिन् आधिदैवात्मके दुःखे प्रतिषिद्धे आध्यात्मिकदुःखप्राप्तौ तत्प्रतिषेधति --- यत्र न दुःखमिति । विदुःखता दुःखाभावमात्रे प्राप्ते, सुषुप्तवज्जडता स्यादिति तद्व्यावृत्त्यर्थं सदानन्दमिति । ब्राहृादिवन्दितमिति । तदादिन्यायेन नाभिस्थब्राहृविष्णुमहेश्वरैः परिचारकैः वन्दनीयं महाचक्राख्यं स्थानम् । यत्र गत्वेति । तस्य गन्तव्यतामाह --- तद्विप्रास इति । तत्तादृशं स्थानं विप्रासः विप्राः ब्रााहृणाः उपासकाः विपन्यवः मेधाविनः समाधौ धारणशक्तियुक्ताः । जागृवांसः जागरितावस्थायामेव अवस्थात्रयात्प्रच्युत्य समिन्धते समृदिं्ध कुर्वन्ति । तादात्म्यपक्षे तु मन्त्रब्रााहृणयोर्यथास्वरूपं व्याख्येयम् । इति-शब्दो मन्त्रसमाÏप्त द्योतयति । पदचतुष्टयाभ्यासः सर्वोपनिषत्समाÏप्त द्योतयतीति सर्वं निर्मलं सिद्धम् ।।

इति अष्टमाध्यायभाष्यम् ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्यं
संपूर्णम् ।।