यज्ञे उद्गातृगेयानि स्तोत्रस्तोममानरूपाणि यजूंष्यभिहितानि

1.1
ओं महन्मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय
देवो देवमेतु सोमः सोममेत्वृतस्य पथा
विहाय दौष्कृत्यम्
बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्
पितरो भूः पितरो भूः पितरो भूः
नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्
मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः
विष्णोः शिरोऽसि यशोधा यशो मयि धेहि
इष ऊर्ज आयुषे वर्चसे च
1.2
युनज्मि ते पृथिवीमग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातोऽन्तरिक्षेण ते सह युक्तास्तिस्रो विभृजः सूर्यस्य
ऋतस्य सदने सीदामि
ऋतपात्रमसि
वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रमसीदमहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय
मरुतो नपातोऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत
इदमहममुं यजमानं पशुष्वध्यूहामि पशुषु च मां ब्रह्मवर्चसे च
वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः
प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय ममायुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय
1.3
वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत् ते वाचो मधुमत् तस्मिन्मा धाः सरस्वत्यै स्वाहा
सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहा
योऽद्य सौम्यो वधोऽघायूनामुदीरते विषूकुहस्य धन्वनाप तान् वरुणोऽप धमतु
यो म आत्मा या मे प्रजा ये मे पशवस्तैरहं मनो वाचं प्र सीदामि
अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु देवेभ्यः प्राणायाग्निर्युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
अन्नं करिष्याम्यन्नं प्रविष्याम्यन्नं जनयिष्यामि
अन्नमकरमन्नमभूदन्नमजीजनम्
श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
सं वर्चसा पयसा सं तपोभिरगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय
नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि
1.4
अध्वनामध्वपते स्वस्ति मेऽद्यास्मिन् देवयाने पथि भूयात्
सम्राडसि कृशानुः
तुथोऽसि जनधायो नभोऽसि प्रतक्वासंमृष्टोऽसि हव्यसूदनः
विबुरसि प्रवाहणः
वह्निरसि हव्यवाहनः
श्वात्रोऽसि प्रचेताः
तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान्
शुन्ध्युरसि मार्जालीयः
ऋतधामासि स्वर्ज्योतिः
समुद्रोऽसि विश्वव्यचाः
अहिरसि बुध्न्यः
अजोऽस्येकपात्
सगरा असि बुध्न्यः
कव्योऽसि कव्यवाहनः
पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वोऽस्तु मा मा हिंसिष्ट
1.5
ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्
नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः
श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाव पश्यामि
इन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
ऊर्ध्वः सप्त ऋषीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मार्वागव गाः
सोम रारन्धि नो हृदि पिता नोऽसि मम तन्मा मा हिंसीः
सोम गीर्भिष्ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे
अवमैस्त ऊर्ध्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्त्वा युनक्तु प्रजाभ्योऽपानाय
वायुर्युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
वृषकोऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
आयुर्मे प्राणो मनोऽसि मे प्राण आयुपत्न्यामृचि यन्मे मनो यमं गतं यद्वा मे अपरागतं राज्ञा सोमेन तद्वयं पुनरस्मासु दध्नसि
यन्मे यमं वैवस्वतं मनो जगाम दूरगास्तन्म आवर्तया पुनर्जीवातवे न मर्तवेऽथो अरिष्टतातये
येनाह्याजिमजयद्विचक्ष्य येन श्येनं शकुनं सुपर्णं यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु
1.6
ऐन्द्रं सहोऽसर्जि तस्य त इन्दविन्द्रपीतस्येन्द्रियावतोऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
इन्दविन्द्रपीतस्य त इन्द्रियावतोऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
स्तुतस्य स्तुतमस्यूर्जस्वत् पयस्वदा मा स्तोत्रस्य स्त्रोत्रं. गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत् त्वं देव स्तोमानवकरमगन्नशीमहि वयं प्रतिष्ठाम्
सोमेहानु मेहि सोम सह सदस इन्द्रियेण
सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
अपां पुष्पमस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
देवकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमस्यस्मत्कृतस्यैनसोऽवयजनमसि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमस्येनसएनसावयजनमसि
अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
मधुमन्तं भक्षं करोमि
समद्भ्य ओषधीभ्यः
कामकामं म आ वर्तय
ऊर्गस्यूर्जं मयि धेहि
प्राण सोमपीथे मे जागृहि
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र न आयूंषि तारिषत्
1.7
अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरस्यर्व्वासि वृषासि
आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
रथन्तरमसि वामदेव्यमसि बृहदसि
अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रमभिसंचरतौ दूरे हेतिरिन्द्रियवान् पतत्री ते नोऽग्नयः पप्रयः पारयन्तु (तु. तैसं १.७.७.२ सा.भा.)
वैश्वानरः प्रत्नथा नाकमा रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जनयञ्जन्तवे धनं समानमय्मन् पर्येति जागृविः (तु. ऋ. ३.२.१२ )
गिदैष ते रथ एष वामश्विना रथोऽरिष्टो विश्वभेषजः
कृशानो सव्याना यच्छ
दासनो दक्षिणानव गृहाण
1.8
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि
वरुणस्त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम्
अग्नये हिरण्यम्
अग्नीषोमाभ्यामजान्मयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः
वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन्
वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत् तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्
वायवे मृगं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वा तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रमाविशत् कामेन त्वा प्रति गृह्णामि कामैतत् ते
1.9
रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्रेतिरसि धर्मणे त्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अन्वितिरसि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
संधिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्राचोऽस्यह्ने त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अन्वासि रात्र्यै रात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
उशिगसि वसुभ्यस्त्वा वसून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
सुदीतिरस्यादित्येभ्यस्त्वादित्यान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
ओजोऽसि पितृभ्यस्त्वा पितॄन् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
1.10
तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत
रोदस्यस्योषधीभ्यस्त्वौषधीर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
पृतनाषाडसि पशुभ्यस्त्वा पशून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अधिपतिरसि प्राणाय त्वा प्राणान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
धरुणोऽस्यपानाय त्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
संसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
वयोधा असि क्षेत्राय त्वा क्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत
निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत
वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्तुत
आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत

१.१.१ वृतस्योद्गातुर्जपमन्त्रः

ओं महन्मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय

१.१.२ गृहान्निर्गतस्य जपमन्त्रः

देवो देवं एतु सोमः सोमं एत्वृतस्य पथा

१.१.३ दूरं गतस्योद्गातुर्जपमन्त्रः

विहाय दौष्कृत्यम्

१.१.४ यागभूमिसन्निहिते जपमन्त्रः

बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्

१.१.५ पित्र्युपस्थानमन्त्रः

पितरो भूः पितरो भूः पितरो भूः

१.१.६ यूपोच्छ्रयणमन्त्रः

नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्

१.१.७ वेद्याक्रमणमन्त्रः

मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः

१.१.८ रराटीस्पर्शनमन्त्रः

विष्णोः शिरोऽसि यशोधा यशो मयि धेहि

१.१.९ हविर्धानप्रवेशनमन्त्रः

इष ऊर्ज आयुषे वर्चसे च

१.२.१ सोमे बाहून्नयनमन्त्रः

युनज्मि ते पृथिवीं अग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातोऽन्तरिक्षेण ते सह युक्तास्तिस्रो विमृजः सूर्यस्य

१.२.२ सव्यपार्श्वेनावृत्त्वोपवेशनमन्त्रः

ऋतस्य सदने सीदामि

१.२.३ द्रोणकुम्भस्पर्शनमन्त्रः

ऋतपात्रं असि

१.२.४ द्रोणकुम्भोप्रोहनमन्त्रः

वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रं असीदं अहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय

१.२.५ ग्रावस्पर्शनमन्त्रः

मरुतो नपातोऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत

१.२.६ द्रोणकलशस्याध्यूहनमन्त्रः

इदं अहं अमुं यजमानं पशुष्वध्यूहामि पशुषु च मां ब्रह्मवर्चसे च

१.२.७ द्रोणकलशसम्मार्ज्जनमन्त्रः

वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु

१.२.८ द्रोणकलशे पटलेपन मन्त्रः

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः

१.२.९ उद्गातृजपमन्त्रः

प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय मां आयुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय

१.३.१ प्रवृत्तहोमकरणप्रथममन्त्रः

वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत्ते वाचो मधुमत्तस्मिन्मा धाः सरस्वत्यै स्वाहा

१.३.२ प्रवृत्तहोमकरणद्वितीयमन्त्रः

सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहा

१.३.३ तृणापसरणमन्त्रः

योऽद्य स्ॐयो वधोऽघायूनां उदीरते विषूकुहस्य धन्वनाप तान्वरुणोऽप धमतु

१.३.४ उपवेशनमन्त्रः

यो म आत्मा या मे प्रजा ये मे पशवस्तैरहं मनो वाचं प्र सीदामि

१.३.५ स्तोमयोजनमन्त्रः

अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु देवेभ्यः प्राणायाग्निर्युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु

१.३.६ स्तोमयोजनादूर्द्ध्वं प्रथमजपमन्त्रः

अन्नं करिष्याम्यन्नं प्रविष्याम्यन्नं जनयिष्यामि

१.३.७ स्तोमयोजनादूर्ध्वं द्वितीयजपमन्त्रः

अन्नं अकरं अन्नं अभूदन्नं अजीजनम्

१.३.८ यजमानवाचकमन्त्रः

श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्

१.३.९ ईक्षकप्रेषणमन्त्रः

सं वर्चसा पयसा सं तपोभिरगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय

१.३.१० आदित्योपस्थानमन्त्रः

नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि

१.४.१ आदित्योपस्थानस्य वैकल्पिकमन्त्रः

अध्वनां अध्वपते स्वस्ति मेऽद्यास्मिन्देवयाने पथि भूयात्

१.४.२ आहवनीयोपस्थानमन्त्रः

सम्राडसि कृशानुः

१.४.३ आस्तावाद्युपस्थानमन्त्रः

तुथोऽसि जनधायो नभोऽसि प्रतक्वासंमृष्टोऽसि हव्यसूदनः

१.४.४ आग्नीध्रीयोपस्थानमन्त्रः

विभुरसि प्रवाहणः

१.४.५ होतुर्द्धिष्णोपस्थानमन्त्रः

वह्निरसि हव्यवाहनः

१.४.६ मैत्रावरुणस्योपस्थानमन्त्रः

श्वात्रोऽसि प्रचेताः

१.४.७ ब्राह्मणाच्छंस्याद्युपस्थानमन्त्रः

तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान्

१.४.८ मार्जालीयोपस्थानमन्त्रः

शुन्ध्युरसि मार्जालीयः

१.४.९ औदुम्बर्य्युपस्थानमन्त्रः

ऋतधामासि स्वर्ज्योतिः

१.४.१० ब्रह्मसदनद्वारि जपमन्त्रः

समुद्रोऽसि विश्वव्यचाः

१.४.११ गार्हपत्योपस्थानमन्त्रः

अहिरसि बुध्न्यः

१.४.१२ गार्हपत्यसन्पन्नाहवनीयोपस्थानमन्त्रः

अजोऽस्येकपात्

१.४.१३ दक्षिणाग्न्युपस्थानमन्त्रः

सगरा असि बुध्न्यः

१.४.१४ दक्षिणवेद्यन्तोपस्थानमन्त्रः

कव्योऽसि कव्यवाहनः

१.४.१५ सर्व्वसंहत्युपस्थानमन्त्रः

पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वोऽस्तु मा मा हिंसिष्ट

१.५.१ द्वारबाहू संमृज्य प्रवेशनमन्त्रः

ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्

१.५.२ औदुम्बर्य्यामुपवेशनमन्त्रः

नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः

१.५.३ सोमचमसावेक्षणमन्त्रः

श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाव पश्यामि

१.५.४ सोमचमसभक्षणमन्त्रः

इन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

१.५.५ प्राणाभिमर्शनमन्त्रः

ऊर्ध्वः सप्त ऋषीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मार्वागव गाः

१.५.६ सोमाभिमर्शनमन्त्रः

सोम रारन्धि नो हृदि पिता नोऽसि मम तन्मा मा हिंसीः

१.५.७ पुनस्तनमन्त्रः

सोम गीर्भिष्ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश

१.५.८ सोमाप्यायनमन्त्रः

आ प्यायस्व सं एतु ते विश्वतः सोम वृष्ण्यं । भवा वाजस्य संगथे

१.५.९ नाराशंसभक्षणमन्त्रः

अवमैस्त ऊर्ध्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

१.५.१० स्तोमयोजनमन्त्रः

दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्त्वा युनक्तु प्रजाभ्योऽपानाय

१.५.११ स्तोमयोजनमन्त्रस्योत्तरभागः

वायुर्युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु

१.५.१२ यजमानवाचनमन्त्रः

वृषकोऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्

१.५.१३ चमसभक्षणमन्त्रः

इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

१.५.१४ स्तोमयोजनमन्त्रस्य शेषभागः

सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु

१.५.१५ तृतीयसवने यजमानवाचनमन्त्रः

स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्

१.५.१६ तृतीयसवने चमसभक्षणमन्त्रः

इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

१.५.१७ चर्व्ववेक्षणमन्त्रः

आयुर्मे प्राणो मनोऽसि मे प्राण आयुपत्न्यां ऋचि यन्मे मनो यमं गतं यद्वा मे अपरागतं राज्ञा सोमेन तद्वयं पुनरस्मासु दध्नसि

१.५.१८ चर्व्ववेक्षणस्य वैकल्पिको मन्त्रः

यन्मे यमं वैवस्वतं मनो जगाम दूरगास्तन्म आवर्तया पुनर्जीवातवे न मर्तवेऽथो अरिष्टतातये

१.५.१९ अक्षिविमार्जनमन्त्रः

येनाह्याजिं अजयद्विचक्ष्य येन श्येनं शकुनं सुपर्णं यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु

१.६.१ दशरात्रे षोडशिग्रहभक्षणमन्त्रः

ऐन्द्रं सहोऽसर्जि तस्य त इन्दविन्द्रपीतस्येन्द्रियावतोऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

१.६.२ वाजपेये षोडशिग्रहभक्षणमन्त्रः

इन्दविन्द्रपीतस्य त इन्द्रियावतोऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

१.६.३ यजमानवाचनमन्त्रः

स्तुतस्य स्तुतं अस्यूर्जस्वत्पयस्वदा मा स्तोत्रस्य स्त्रोत्रं. गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्

१.६.४ चमसभक्षणमन्त्रः

इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि

१.६.५ स्तोमविमोचनमन्त्रः

ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत्त्वं देव स्तोमानवकरं अगन्नशीमहि वयं प्रतिष्ठाम्

१.६.६ हविर्योजनस्य अपरद्वारि निष्क्रमणमन्त्रः

सोमेहानु मेहि सोम सह सदस इन्द्रियेण

१.६.७ आदित्योपस्थानमन्त्रः

सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु

१.६.८ आग्नीध्रीये होममन्त्रः

अपां पुष्पं अस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा

१.६.९ परिधिनिवपनमन्त्रः

हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि

१.६.१० अग्नौ शकलप्रहरणमन्त्रः

देवकृतस्यैनसोऽवयजनं असि पितृकृतस्यैनसोऽवयजनं असि मनुष्यकृतस्यैनसोऽवयजनं अस्यस्मत्कृतस्यैनसोऽवयजनं असि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनं असि यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनं असि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनं अस्येनस-एनसावयजनं असि

१.६.११ उद्गातृजपमन्त्रः

अप्सु घौतस्य ते देव सोम नृभिः सुतस्य

१.६.१२ पाण्युपघ्राणमन्त्रः

मधुमन्तं भक्षं करोमि

१.६.१३ चमससिञ्चनमन्त्रः

सं अद्भ्य ओषधीभ्यः

१.६.१४ आत्माभिमुखे चमसावर्त्तनमन्त्रः

कामकामं म आ वर्तय

१.६.१५ उरसि पाणिधारणमन्त्रः

ऊर्गस्यूर्जं मयि धेहि

१.६.१६ मुख्यप्राणाभिमर्शनमन्त्रः

प्राण सोमपीथे मे जागृहि

१.६.१७ दधिभक्षणमन्त्रः

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूंषि तारिषत्

१.७.१ दक्षिणाप्रतिगृहीतुरश्वमुखमार्जनमन्त्रः

अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरस्यर्व्वासि वृषासि

१.७.२ रथशिरआलम्भनजपमन्त्रः

आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः

१.७.३ रथ्यस्थानग्रहणमन्त्रः

वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि

१.७.४ रथ्याङ्गग्रहणमन्त्रः

रथन्तरं असि वामदेव्यं असि बृहदसि

१.७.५ रधचक्रसम्मार्ज्जनमन्त्रः

अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रं अभिसंचरतौ दूरे हेतिरिन्द्रियवान्पतत्री ते नोऽग्नयः पप्रयः पारयन्तु

१.७.६ रथारोहणमन्त्रः

वैश्वानरः प्रत्नथा नाकं आ रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्नयञ्जन्तवे धनं समानं अय्मन्पर्येति जागृविः

१.७.७ आरुह्य जपमन्त्रः

गिदैष ते रथ एष वां अश्विना रथोऽरिष्टो विश्वभेषजः

१.७.८ वामरश्मिग्रहणमन्त्रः

कृशानो सव्याना यच्छ

१.७.९ दक्षिणरश्मिग्रहणमन्त्रः

दासानो दक्षिणानव गृहाण

१.८.१ दक्षिणाप्रतिग्रहे प्रथमजपमन्त्रः

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि

१.८.२ द्रव्यानामधिष्ठातृदेवतोद्देशमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.३ गोप्रतिग्रहमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.४ अजप्रतिग्रहमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम्

१.८.५ हिरण्यप्रतिग्रहमन्त्रः

अग्नये हिरण्यम्

१.८.६ अजाप्रतिग्रहमन्त्रः

अग्नीषोमाभ्यां अजान्मयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.७ अविअन्नयोः प्रतिग्रहमन्त्रः

अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः

१.८.८ अविप्रतिग्रहमन्त्रशेषभागः

वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.९ वस्त्रप्रतिग्रहमन्त्रः

ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन्

१.८.१० वस्त्रप्रतिग्रहद्वितीयमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे

१.८.११ अचेतनवस्तुप्रतिग्रहे जपमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत्तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.१२ उष्ट्रप्रतिगृहमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्

१.८.१३ मृगप्रतिग्रहमन्त्रः

वायवे मृगं तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.१४ पुरुषहस्तिवराहव्रीहिप्रतिग्रहमन्त्रः

जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.१५ तिलमात्रप्रतिग्रहमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.१६ अश्वतरप्रतिग्रहमन्त्रः

वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वा तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे

१.८.१७ मन्त्रोत्तरभागानुषञ्जनमन्त्रः

क इदं कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामः समुद्रं आविशत्कामेन त्वा प्रति गृह्णामि कामैतत्ते

१.९.१ प्रथमस्तोमभागमन्त्रः

रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.२ द्वितीयस्तोमभागमन्त्रः

प्रेतिरसि धर्मणे त्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.३ तृतीयस्तोमभागमन्त्रः

अन्वितिरसि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.४ चतुर्थस्तोमभागमन्त्रः

संधिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.५ पञ्चमस्तोमभागमन्त्रः

प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.६ षष्ठस्तोमभागमन्त्रः

विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.७ सप्तमस्तोमभागमन्त्रः

प्राचोऽस्यह्ने त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.८ अष्टमस्तोमभागमन्त्रः

अन्वासि रात्र्यै रात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.९ नवमस्तोमभागमन्त्रः

उशिगसि वसुभ्यस्त्वा वसून्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.१० दशमस्तोमभागमन्त्रः

प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.११ एकादशस्तोमभागमन्त्रः

सुदीतिरस्यादित्येभ्यस्त्वादित्यान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.९.१२ द्वादशस्तोमभागमन्त्रः

ओजोऽसि पितृभ्यस्त्वा पितॄन्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.१ त्रयोदशस्तोमभागमन्त्रः

तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.२ चतुर्दशस्तोमभागमन्त्रः

रोदस्यस्योषधीभ्यस्त्वौषधीर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.३ पञ्चदशस्तोमभागमन्त्रः

पृतनाषाडसि पशुभ्यस्त्वा पशून्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.४ षोडशस्तोमभागमन्त्रः

अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.५ सप्तदशस्तोमभागमन्त्रः

अधिपतिरसि प्राणाय त्वा प्राणान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.६ अष्टादशस्तोमभागमन्त्रः

धरुणोऽस्यपानाय त्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.७ एकोनविंशस्तोमभागमन्त्रः

संसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.८ विंशस्तोमभागमन्त्रः

वयोधा असि क्षेत्राय त्वा क्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.९ एकविंशाद्याश्चत्वारः स्तोमभागमन्त्राः

त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत

१.१०.१० स्तोत्रानुमन्त्रणाश्चत्वारो मन्त्राः

निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत

१.१०.११ सन्धिस्तोत्रस्य त्रेधानुमन्त्रणमन्त्रः

वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्तुत

१.१०.१२ अप्तोर्य्यामस्य यज्ञस्य अतिरिक्तस्तोमानुमन्त्रणमन्त्राः

आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत