पञ्चशती
मूकः
१९३७

काव्यमाला।


[१]हाकविश्रीमूककृता

पञ्चशती।


कटाक्षशतकम् ।

मोहान्धकारनिवहं विनिहन्तुमीडे
 मृकात्मनामपि महाकवितावदान्यान् ।


श्रीकाञ्चिदेशशिशिरीकृतिजागरूका-
 ने[२] एकाम्रनाथकामनाथतरुणीकरुणावलोकान् ॥ १॥
मातर्जयन्ति ममताग्रहमोक्षणानि
 माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्रयरक्षणानि
 त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २ ॥
आनङ्तन्त्रविधिदर्शितकौशलाना-
 मानन्दमन्द[३] परिघूर्णनमन्थराणाम् ।
तारल्यमम्ब तव ताडितकर्णसीम्नां
 कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३॥
कल्लोलितेन करुणारसवेल्लितेन
 कल्माषितेन कमनीयमृदुस्मितेन ।
मामञ्चितेन तव किंचन कुञ्चितेन
 कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥
साहाय्यकं गतवती मुहुर[४]र्जुनस्य
 मन्दस्मितेन परितोषितभी[५] मचेता
कामाक्षि पाण्डवचभूरिव तावकीना
 कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥
अस्तं क्षणानयतु में परितापसूर्य-
 मान[६]न्दचन्द्रमसमानयतां प्रकाशम् ।


कालान्धकारसुषमां [७] कलयन्दिगन्ते
 कामाक्षि कोमलकटाक्षनिशागमते ॥६॥
ताटङ्गमौक्तिकरुगङ्कुरदन्तकान्तिः
 [८] कारुण्यहस्तिपशिखामणिनाधिरूढः
उन्मूलयत्वशुभपादपमस्मदीयं
 कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७॥
छायाभरेण जगतां परितापहारी
 ताटङ्करत्नमणिपल्लवतल्लजश्री
कारुण्यनाम विकिरन्मकरन्दजालं
 कामाक्षि राजति कटाक्षद्रुमस्ते ॥ ८॥
[९] सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-
 लौहित्यकोकनदाकाननमाननीया ।
यान्ती तव स्मरहराननकान्तिसिन्धुं
 कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९॥
प्राप्नोति यं सुकृतिनं तव पक्षपाता-
 त्कामाक्षि वीक्षणविलासकलापुरंध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
 तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १० ॥
यान्ती सदैव [१०]मस्तामनुकूलभावं
 भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरङ्गितनील[११]
 कण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥


गङ्गाम्भसि स्मितमये तपनात्मजेव
 गङ्गाधरोरसि नवोत्पलमालिकेव
वक्रप्रभासरसि शैवलमण्डलीव
 कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥
संस्कारतः किमपि कन्दलितान्रसज्ञ-
 केदारसीनि सुधियामु[१२] पभोगभाम्यान्
कल्याणसूक्तिलहरीकलमाङ्कुरान्न
 कामाक्षि कन्दलयतु स्वदपाङ्गमेधः ॥ १३ ॥
चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
 मालिन्यभूः श्रुतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
 कामाक्षि चि[१३]त्रमपि ते करुणाकटाक्षः ॥ १४ ॥
संजीवने जननि चूतशिलीमुखस्य
 संमोहने शशिकिशोरकशेखरस्य
सस्तम्भने च ममताग्रहचेष्टितस्य
 कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥
नीलोऽपि रागमधिकं जनयन्पुरारे-
 र्लोलोऽपि भक्तिमधिका द्रढयन्नराणाम् ।
वक्रोऽपि देवि नमतां समतां वितन्व-
 न्कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥
कामद्रुहो हृदयुयन्मणजागरूका
 कामाक्षि चञ्चलमञ्चलमेखला ते ।


आश्चर्यमम्ब भजतां झटिति स्वकीय-
 संपर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥
कुण्ठीकरोतु विपदं मम कुञ्चित-
 चापाञ्चितः श्रितविदेह[१४]भवानुरागः
[१५]रक्षोपकारमनिशं जनयञ्जगत्यां
 कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥
श्रीकामकोटिशिवलोचनशोषितस्य
 शृङ्गारबीजविभवस्य पुनः प्ररोहे।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
 केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥
माहात्म्यशेवधिरसौ तव दुर्बिलङ्घ्य
 संसारविन्ध्यगिरि कुण्डनकेलिचुञ्चु:।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोतिः
 कामाक्षि वीक्षणविजृ न्मणकु[१६]म्भजन्मा ॥२०॥
पीयूषवर्षशिशिरा स्फुरदुल्लसच्छी-
 मैत्री निसर्गमधुरा कृततारकाप्ति:।
कामाक्षि संश्रितवती वपुर[१७]ष्टमूर्ते-
 र्ज्योत्स्त्रायते भगवति त्वदपाङ्गमाला ॥ २१ ॥
अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ-
 मम्भोजकाननमिवाञ्चितकण्टकाभम्
भृङ्गीव चुम्बति सदैव सपक्षपाता
 कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥


केशप्रभाषटलनीलवितानजाले
 'कामाक्षि कुण्डलमणिच्छत्रिदीपशोभे
कम्रे कटाक्षरुचिरङ्गतले कृपाख्या
 शै[१८] लूषकी नटति शंकरवल्लमे ते ॥ २३ ॥
अत्यन्तशीतलमतन्द्रयतु क्षणार्ध-
 मस्तोकविभ्रममनङ्गविलासकन्दम् ।
अल्पस्मितादृतमपारकृपाप्रवाह-
 मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥
मन्दाक्षराग[१९] तरलीकृतिपारतन्त्र्या-
 त्कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् ।
आरुह्य म[२०]न्दमतिकौतुकशालि चक्षु-
 रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥
त्रै[२१]यम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-
 रङ्ग विहार[२२]सरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
 कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥
वागीश्वरी सहचरी नियमेन लक्ष्मी-
 र्भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमम्ब तेषां
 कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७ ॥
माहेश्वरं झटिति मानसमीनमम्ब
 कामाक्षि धैर्यजलघौ नितरां निमग्नम् ।

जालेन शृङ्खलयति त्वदपाङ्गनाम्ना ।
 विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥
उन्मथ्य बोधकमलाकरमम्ब जाड्य-
 स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
 कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥
उद्वेल्लितस्तबकितैर्ललितैर्विलासै-
 रुत्थाय देवि तव गाढकटाक्षुकुञ्जात् ।
दूरं पलाययतु मोहमृगीकुलं मे
 कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥
स्नेहाहृतां विदलितोत्पलकान्तिचोरां
 जे[२३] तारमेव जगदीश्वर जेतुकाम: ।
भानोद्धतो मकरकेतुरसौ धुनीते
 कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥
श्रौतीं वजन्नपि सदा सरणिं मुनीनां
 कामाक्षि संततमापि स्मृतिमार्गगामी ।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
 चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥
नित्यं श्रुतेः परिचितौ यतमानमेव
 नीलोत्पलं निज्रसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशि[२४]केन्द्रः
 कामाक्षि किं [२५]नु तव कालिमसंप्रदायम् ॥ ३३ ॥


भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
 कामाक्षि वक्ररुचिसंचयवारिराशौ ।
आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी-
 रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥
[२६]श्यामा तव त्रिपुरसुन्दारि लोचनश्रीः
 कामाक्षि कन्दलितमेदुरतारकान्तिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
 स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥
कालाञ्जनं च तव देवि निरीक्षणं च
 कामाक्षि साम्यसरणिं समुपैति कान्त्या ।
निःशेषनेत्रसुलभं जगतीषु पूर्व-
 मन्यत्रिनेत्रसुलभं तुहिनाद्विकन्ये ॥ ३६॥
धूमाङ्कुरो मकरकेतनपावकस्य
 कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यन्तमद्भुतमिदं नयनत्रयस्य
 हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ॥
आरम्भलेशसमये तद वीक्षणस्य
 कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
 कीर्ति[२७]स्वयंवरणमाल्यवती वृणीते ॥ ३८ ॥
कालाम्बुवाह इव ते परितापहारी
 कामाक्षि [२८]
पुष्करमधः कुरुते कटाक्षः ।


पूर्वः परं क्ष[२९]णरुचा समुपैति मैत्री-
 मन्यस्तु संतता प्रकटीकरोति ॥ ३९ ॥
सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-
 साहाय्यकेन विचरनपवर्गमार्गे ।
संसारपकनिचये न पतत्यमुं, ते
 कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४०॥
कामाक्षि संततमसौ हरिनीलरत्न -
 स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः
बद्धोऽपि भक्तिनिगडैर्मम चित्तहस्ती
 स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१ ॥
कामाक्षि कार्षण्यमपि संततमञ्जनं च
 बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।
वैमल्यमन्वहमनञ्जनतां च भूयः
 स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२ ॥
मन्दसितस्तबकितं मणिकुण्डलांशु-
 स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुत्वे: कदम्ब-
 मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३ ॥
कामाक्षि तावककटाक्षमहेन्द्रनील-
 सिंहासनं श्रितवतो. मकरध्वजस्य
साम्राज्यमङ्गलविधौ मणिकुण्डलश्री-
 र्नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥


मातः क्षणं स्नपय मां तव वीक्षितेन
 [३०]मन्दाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करमास्करेण
 श्रेयस्करण मधुपद्युतितस्करेण ॥ ४५ ॥
प्रेमापगापयसि मजनमारचय्य
 युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
 श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६ ॥
कैवल्यदाय करुणारसकिंकरायः
 कामाक्षि कन्दलितविम्रमशंकराय ।
आलोकनाय तव भक्तशिवशंकराय
 मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७ ॥
साम्राज्यमङ्गलविधौ मकरध्वजस्य
 लोलालकालिकृततोरणमाल्यशोभे
कामेश्वरि प्र[३१]चलदुत्पलवैजयन्ती-
 चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥
मार्गेण मञ्जुकचकान्ति[३२]तमोवृतेन
 मन्दायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
 संकेतभूमिमचिरादभिसारिकेव ॥ ४९ ॥
व्रीडानुवृत्तिरमणीकृतिसाहचर्या
 शैवालिलां गलरुचा शशिशेखरस्य ।


कामाक्षि कान्तिसरसौं त्वदपाङ्गलक्ष्मी-
 र्मन्दं समाश्रयति मजनखेलनायः ॥ ५० ॥
काषायमंशुकमिव प्रकटं दधानो
 माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
 कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१ ॥
पाषाण एव हरिनीलमणिर्दिनेषु
 प्रम्लानतां कुवलयं प्रकटीकरोति ।
नैमित्तिको जलदमेचकिमा ततस्ते
 कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्या: ॥ ५२ ॥
शृङ्गारविभ्रमवती सुतरां सलज्जा
 नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेत-
 त्कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३ ॥
नीलोत्पलेन मधुपेन च दृष्टिपातः
 कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दति यदन्वहमिन्दुपादा-
 न्पाथोरुहेण यदसौ कलहायते च ॥ ५४ ॥
ओष्ठप्रभापटलविद्रुममुद्रिते ते
 भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
 कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥

मन्दसितैर्धवलिता मणिकुण्डलांशु-
 संपर्कलोहितरुचिस्त्वदपाङ्गधारा ।
कामाक्षि मल्लिकुसुमैनवपल्लवैश्च
 नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६ ॥
कामाक्षि शीतलकृपारसनिर्झराभ्य:-
 संपर्कपक्ष्मलरुचिस्वदपाङ्गमाला ।
गोभि:[३३]: सदा पुररिपोर[३४]मिलप्यमाणा
 दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७ ॥
हृत्पङ्कजं मम विकासयतु प्रमुष्ण-
 न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषङ्गजडतां जगतां धुनानः
 कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥
चक्षुर्विमोदयति चन्द्रविभूषणस्य
 कामाक्षि तावककटाक्षतमः प्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
 प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९ ॥
कामाक्षि वीक्षणरुचा युधि निर्जितं ते
 नीलोत्पलं निरवशेषगताभिमानम्।
आगत्य तत्परिसरं श्रवणावतंस-
 व्याजेन नून[३५] मभयार्थनमातनोति ॥ ६० ॥
आश्चर्यमम्ब क्दनाभ्युदयावलम्बी
 कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।


धैर्यं विधूय तनुते हृदि रागबन्धं
 शंभोस्तदेव विपरीतया मुनीनाम् ॥ ६१॥
जन्तोः सकृत्मणमतो ज[३६]गदीड्यतां च
 तेजस्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि [३७]माक्षिकझरीमिक वैस्वरीं च
 लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२ ॥
कादम्बिनी किमयते न जलानुषङ्गं
 भृङ्गावली किमुररीकुरुते न पद्मम् ।
किं वा कलिन्दतनया सहते च गङ्गां
 कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥
का[३८]कोलपावकतृणीकरणेऽपि [३९]दक्षः
 कामाक्षि [४०]बालकसुधाकरशेखरस्य ।
अत्यन्तशीतलतमोऽप्यनुपारतं ते
 चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥
कार्पण्यपूररसवर्धितमम्ब मोह-
 कन्दोद्गतं भवमयं विषपादपं मे ।
तुझं छिनत्तु तुहिनाद्रिसुते भवत्याः
 काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥
कामाक्षि घोरभवरोगचिकित्सनार्थ-
 मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात्
तत्रापि देवि लभते सुकृती कदाचि-
 दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥


कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो
 नानातपोनियमनाशितपाशबन्धाः ।
चासालयं तव कटाक्षममुं, महान्तो
 लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ॥
साकूतसल्लपितगर्भितमुग्धहासं
 व्रीडानुरागसहचारिविलोकननं ते ।
कामाक्षि कामपरिपन्थिनि मारवीर-
 साम्राज्यविभ्रमदशा सफलीकरोति ॥ ६८ ॥
कामाक्षि विनमबलैकनिधिर्विधाय
 भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनता तब निनाय शशाङ्कमौले-
 रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥
कामाङ्कुरैकनिलयस्तव दृष्टिपातः
 कामाक्षि भक्तमनसां [४१]प्रददाति कामान् ।
[४२]रागान्वितः खयमपि प्रकटीकरोति
 वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥
कालाम्बुवाहनिवहै। कलहायते ते
 कामाक्षि कालिममदेन सदा कटाक्षः
चित्रं तथापि नितराममुमेव दृष्ट्वा
 सोकण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ॥
कामाक्षि मन्मथरिपुं प्रति मारताप-
 मोहान्धकारजलदागमनेन नृत्यन् ।


दुष्कर्मकञ्चुकिकुलं कवलीकरोतु
 व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२: ॥
कामाक्षि मन्मथरिपोरवलोकनेषु
 कान्तं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
 लज्जाभरो रजनिचवन्मुकुलीकरोति ॥ ७३ ॥
मूको विरिञ्चति परं पुरुषः कुरूपः
 कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
 ली[४३]लातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥
नीलालका मधुकरन्ति मनोज्ञनासा-
 मुक्तारुचः प्रकटरूदचिसाङ्कुरन्ति
कारुण्यमम्ब मकरन्दति कामकोटि-
 र्मन्ये ततः कमलमेव विलोकनं ते ॥ ७५ ॥
आकाशयमाणफलदानविचक्षणायाः
 कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमम्ब विमुक्तपाश-
 बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥
संसारधर्मपरितापजुषां नराणां
 कामाक्षि शीतलतराणि तवेक्षितानि ।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति.
 मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥


प्रेमाम्बुराशिसततस्नपितानि चित्रं
 कामाक्षि तावककटाक्षनिरीक्षणानि
संधुक्षयन्ति मुहुरिन्धनराशिरीत्या
 मारद्रुहो मनसि [४४]मन्मथचित्रभानुम् ॥ ७८ ॥
कालाञ्जनप्रतिभटं कमनीयकान्त्या
 कंदर्पतन्त्रकलया कलितानुभावम् ।
काञ्चीविहाररसिके कलुषार्तिचोरं
 कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९ ॥
क्रन्तेन मन्मथमदेन विमोद्यमान-
 स्वान्तेन [४५]चूततरुमूलगतस्य पुंसः ।
कान्तेन किंचिदवलोकय लोचनस्य
 प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥
कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे
 कण्ठेन कन्दलितकालिमसंप्रदायाः
उत्तंसकल्पितचकोरकुटुम्बपोषा
 [४६]क्तंदिवप्रसवभूनयना [४७]भवन्ति ॥ ८१ ॥
नीलोत्पलप्रसवकान्तिनिदर्शनेन
 कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः [४८]कलशीसुतेन
 पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥
अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
 झंकारभङ्गिरहिता किमु भृङ्गमाला ।


धूमाङ्कुरः किमु हुताशनसङ्गहीन:
 कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥
कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-
 बीजाय विभ्रममदोदयघूर्णिताय ।
कंदर्पदर्पपुनरुद्भवसिद्धिदाय
 कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥
दर्पाङ्कुरो मकरकेतनविभ्रमाणां
 निन्दाकुरो विदलितोत्पलचातुरीणाम् ।
दीपाङ्कुरो भवततिस्रकदम्बकानां
 कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५ ॥
कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
 कारुण्यनिर्झरपय: कृतमज्जनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
 स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥
अल्पीय एव नवमुत्पलमम्ब हीना
 मीनस्य सा सरणिरम्बुरुहां च किं वा ।
दूरे मृगी तदसमञ्जसमञ्जनं च
 कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥
मिश्रीभवद्गरलपङ्किलशांकरोरः-
 सीमाङ्गणे किमपि रिवणमादधानः ।
हेलावधूतललितश्रवणोत्पलोऽसौ
 कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८ ॥

प्रौढीकरोति विदुषां नवसूक्तिधाटी-
 चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
 कामाक्षि वीक्षणविलासबसन्तलक्ष्मी: ॥ ८९ ॥
कूलंकषं वितनुते करुणाम्बुवर्षी
 सारस्वतं सुकृतिन: सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनाम्बुतरङ्गमङ्की
 कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९० ॥
जागर्ति देवि करुणा [४९]शुकसुन्दरी ते
 ताटङ्करत्नरुचिदाडिमखण्डशोणे
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-
 माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥
कामाक्षि सत्कुवलयस्य सगोत्रभावा-
 दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किं च स्फुटं कुटिलतां प्रकटीकरोति
 भूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥
एषा तवाक्षिसुषमा विषमायुधस्य
 नाराचवर्षलहरी नगराजकन्ये ।
शङ्के करोति शतधा हृदि धैर्यमुद्रां
  श्रीकामकोटि युदसौ शिशिरांशुमौलै: ॥ ९३ ॥
बाणेन पुष्पश्चनुष: परिकल्प्यमान-
 त्राणेन भक्तमनसां करुणाकरेण।


कोणेन कोमलदृशस्तव कामकोटि
 शोणेन सोमया शिडे सम शोकसिसृम् ॥ ९४
मारद्रुहो मुकुटसीमनि लाल्यमाने
 मन्दाकिनीपयसि ते कुटिकं तरिष्णुः ।
कामाक्षि कोपरमसाद्वलमानमीन-
 संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥
कामाक्षि संवलितमौक्तिककुण्डलांशु-
 चञ्चसित[५०]श्रवणचामरचातुरीकः ।
स्तम्भे निरन्तरपाङ्गमये भवत्या
 बद्धश्चकास्ति मकरव्वजमतहस्ती ॥ ९६ ॥
यावत्कटाक्षरजनीसमथानमस्ते
 कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीघितिविम्बमम्ब-
 [५१]सविन्मयं हृदयपूर्वगिरीन्द्र श्रृङ्गे ॥ ९७ ॥
कामाक्षि कल्पविटपीव भवत्कटाक्षो
 दित्सु: समस्तविभवं नसतां नराणाम् ।
भृङ्गस्य नीलनलिनस्य च कान्तिसंय-
 सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥
अज्ञातभक्तिरसमप्रसरद्विवेक-
 मत्वन्तगर्वनवीनसमस्त शास्वम् ।
अप्राप्तसत्यमसमीपगतं च मुक्ते:
 कामाक्षि नैव तव क्राङ्घति दृष्टिपात: ॥ ९९ ॥


अत्यन्तशीतलमनगलकर्मपाक-
 काकोलहारि सुलभ सुमनोभिरेतत् ।
पीयूषमेव तद वीक्षणमम्ब कि तु
 कामाक्षि नीलसिमित्ययमेव भेदः ॥ १०० ॥

इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम्


मन्दस्मितशतकम् ।

बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
 कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या धनसारपुञ्जरजसे कामगृहश्चक्षुषां:
 मन्दारतबकप्रभामदजुषे मन्दस्मितज्योतिषे ॥ १ ॥
सं[५२]ध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
 राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विधे ।
स्वर्धुन्या सहयुध्वने हिमरुचेरर्घोसनाध्यासिने
 कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥
कर्पूरद्युतिचातुरीमतितरामल्यीयसी कुर्वती
 दौर्भाग्योदयमेव संविधती दोषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरानफुल्लानपि व्यञ्जती
 कामाक्ष्या मृदुलस्मितांशुलहरी काममसूरस्तु मे ॥ ३॥
या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते
 या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते ।
या सौन्दर्यधुनीतरङ्गलतिषु व्यालोलहंसायते
 कामाक्ष्याः शिशिरीकरोतु हृदयं सा में स्मितप्राचुरी ॥ ४ ॥


येषां गच्छति पूर्वपक्षसरणिं कौमु[५३]द्वतः श्वेतिमा
 येषां संततमारुरुक्षति तुलाकक्षां शरश्चन्द्रमाः
येषामिच्छति कम्वुरप्यसुलभामन्तेवसत्प्रक्रियां
 कामाक्ष्या ममतां हरन्तु मम ते हासात्विषामङ्कुराः ॥ ५ ॥
आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
 काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता संकुतुके कामाक्षि ते कल्मष-
 क्लेशापायकरी चकास्ति लहरी मन्दसितज्योतिषाम् ॥ ६ ॥
आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
 कंदर्पस्य विभोर्जगत्रयजयप्राकट्यमुद्रानिधेः
यस्याश्चामरचातुरी कलयते रमिच्छटाचञ्चला
 सा मन्दसितमञ्जरी भवतु नः कामाय कामाक्षि ते[५४] ॥ ७ ॥
शंभोर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि-
 र्गैर्वाणीव तरङ्गिणी कृतमृदुस्यान्दां कलिन्दात्मजाम् ।
कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं
 कामाक्ष्याः सितकन्दली भवतु सा कल्याणसंदोहिनी ॥ ८ ॥
जेतु हारलतामिव स्तनतटीं संजम्मुषी संततं
 गन्तुं निर्मलतामिव द्विगुणितां ममा कृपास्रोतसि
वक्तुं विस्मयनीयतामिव हरै रागाकुलं कुर्वती
 मनुस्ते स्मितमञ्जरी भवभयं मनातु कामाक्षि मे[५५] ॥ ९ ॥
श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
 शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा ।


स्वाभाव्यादधराक्षितापि[५६]नमतामुच्चैर्दिशन्ती गतिं
 कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्सन्दहासप्रभा ॥ १० ॥
वक्रश्रीसरसीजले तद्दलितभ्रूवल्लिकल्लोलिते
 कालिम्ना दधतीं कटाक्षजनुषा माधुवतीं व्यापृतिम्
निर्निद्रामलपुण्डरीककु[५७] हनापाण्डित्यमाबिभ्रती
 कामाक्ष्याः स्मितचातुरी ममें मनःकातर्थमुन्मूलयेत् ॥ ११ ॥
नित्यं बाधितबन्धुजीवनधरं मैत्रीनुषं पल्लवैः[५८]
 शुद्धस्य द्वि[५९] तमण्डलस्य च तिरस्कर्तारमप्याश्रिता
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
 कामाक्ष्या हदय[६०] प्रसादयतु मे सा मन्दहासप्रभा ॥ १२ ॥
द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रतीं
 यान्ता चन्द्रकिशोरशेखरवपुःसौघाङ्गणे प्रेङ्क्षणम्
ज्ञानाम्भोनिधिवीचिकां सुमनसाां कुलवा कुर्वती
 कामा स्मितकौमुदी हरतु मे संसारपोदयम् ॥ १३ ॥
काश्मीरद्रवधानुकर्दमरुचा कल्मायता बिभ्रती
 हंसीबिदिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
 माया मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥
कम्बोवंशपरम्परा हैव, कृपासंतानवल्लीभुवः
 सफलतबका इन्च असारा अली सादर इव ।


वाक्पीयूषकणा इव त्रिपथगा पर्यायभेदा इव
 भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५॥
वक्षोजे धनसारपत्ररचनाभङ्गीसपलायिता
 कर्णे बन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्क्ष्त्सूनायिता
 कामाक्षि स्फुरता मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥
येषां बिन्दुरिवोपरि प्रचलितो नासाप्रमुक्तामणि-
 र्येषां दीन इवाधिकण्ठमयते हारः करालम्बनम्
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं
 कामाक्ष्याः अभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७ ॥
या जाड्याम्बुनिधि क्षिणोति भजता वैरागते कैरवै-
 र्नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
 कामाक्षि सितमञ्जरी तव कथं ज्योत्स्नात्यसौ कीर्त्यते ॥ १८ ॥
आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्कमे
 या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम्
ओष्ठं बेपयति भ्रूवौ कुटिलयत्यानम्रयत्याननं
 तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्रेन्दोस्तव चन्द्रिका स्थितरुचिर्वल्गु स्फुरन्ती सतां
 स्याच्चेद्युतमिदं चकोरमनसां कामांक्षि कौतूहलम्
एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते
 बिम्बोष्ठद्युमणिप्रभास्वपि च यद्हिभोकमालम्बते ॥ २० ॥

साहाय्यं कलशाम्बुधेर्वहति ते कामाक्षिः मन्दस्मितं
 शोभामोष्ठरुचा च विद्रुमभवामेतद्भिदां ब्रूमहे ।
एतस्मादुदितां पुरा किल पपौ शर्वः पुराणः पुमा-
 नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥
उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
 पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
 व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥
क्षीरं दूरत एवं तिष्ठतु कथं वैमल्यमात्रादिदं
 मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः
किं चेयं तु भिदास्ति दोहनवशामेतत्तु संजायते।
 कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोंदुह्यते ॥ २३ ॥
कर्पूरैरमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातपै-
 मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनै-
 स्तत्तादृङ् मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥
मध्ये गर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला
 मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
 वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥
बिम्बोष्ठद्युतिपुञ्जरजितरुचिस्त्वन्मन्दहासच्छटा
 कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
 श्रीकाञ्चीश्चरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६ ॥

बिभ्राणां शरदभ्रविन्नमदशां विद्योतमानाष्यसौं
 कामाक्षि सितमञ्जरी किरति ते कारुण्यधारारसम्
आश्चर्यं शिशिरीकरोति जगतीमालोक्य चैनामही
 कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥
पेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
 वक्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् ।
नैरन्तर्यविजम्भितस्तनतटे नैचोलपट्टायितं
 कल्माषं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥
पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापि प्रथा
 कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मन्दारस्य कथालवं न सहते मन्थाति मन्दाकिनी
 मिन्दुं निन्दति कीर्तिते च कलशीपा[६१]थोधिमीर्ष्यायते ॥ २९ ॥
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
 विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम्
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
 कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातको
 नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः
संसारख्यसरोरुहाकरख[६२]लीकारे तुषारोत्करा:
 कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥
कमौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये
 त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमकरानङ्कुरान् ।


ये वक्र शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह-
 द्वेषोद्धोषण चातुरीमिव तिरस्कर्तु[६३] परिष्कुर्वते ॥ ३२ ॥
कुर्युर्नः कुलशैलराजतनये कूलंकचं मङ्गलं
 कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः
ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्त्यान्तरं
 कर्पूरप्रकरा इव प्रसृभराः पुंसामसाधारणाः ॥ ३३ ॥
क्रमेण स्नपयस्व कर्मकुहनाचोरेण माशगम-
 व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चुना
 कारूण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥
त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे
 बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः।
किं च क्षीरपयोनिधि प्रतिनिधिः स्वर्वाहिनीवीचिका-
 बिब्लोकोऽपि विडम्ब एव कुहना माहीमतल्लीरूचः ॥ ३५ ॥
दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्तं मिल
 त्पङ्क शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये
अम्ब त्वन्मृदुलस्मितामृतरसे मद्क्त्वा विधूय व्यञ्चा-
 मानन्दोदयसौधशुङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६ ॥
नम्राणां नगराजशेखरसुते नाकालयानां पुरः
 कामाक्षि त्वस्या विपत्प्रशमने कारूण्यधाराः किरन्
आगच्छन्तमनुग्रहं प्रकटयक्षीनन्दवीजानि ते
 नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७ ॥


कामाक्षि प्रभाविधमनिषिः कंदर्पदर्पघ्रसू-
 र्मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्विषम् ।
यं द्रष्टुं विहिते करग्रह उभे शंभुस्रपामीलितः
 स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८॥
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि मानाजनैः
 कर्मप्रन्थिनियञ्चित्तौरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुषो
 मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९॥
ज्योत्स्नाकान्तिभिरेव निर्मलक्षत्तरं नैशाकरं मण्डलं
 हंसैरेय शरद्विकासलमये व्यायोचमम्भोरूहम् ।
स्वच्छरेव विकास गणैः कामाक्षि विस्व[६४] दिवः
 पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति सोमाभरम् ॥ ४० ॥
मानग्रन्थिविर्धुतुदेन रभसादास्याद्यमाने नव-
 प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचन्द्रिकां मुहुर्रिमामुन्मीलनं जग्मुषी
 चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥
कामाक्षि स्मितमञ्जरी तव भजे यस्यास्त्विषामङ्कुस-
 नापीनस्तनपानलालसलका निशङ्कमङ्केशयः
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरस्रनुद्दासया शुण्डया
 सूनुस्ते विसशङ्कयाशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥
गाढाश्लेषविमर्दसनमवशादुद्दानमुक्त्तागण-
 प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषौ वक्षसि


या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
 सा में खेलतुः कामकोटि हृदथे [६५]स्वच्छा स्मितांशुच्छटा ॥ ४३ ॥
मन्दारे तव मन्थरस्मितरूचो मात्सर्यमालोक्यते
 कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते ।
चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वे[६६]षाङ्कुरो दृश्यते
 शुद्धानो कथमीदशी गिरिसुतेऽशुद्धा दशा कथ्यताम् ॥ ४४ ॥
पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते
 माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा [६७]तस्मादियं तादृशी
 कामाक्षि सितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ ४५ ॥
आशङ्के तव मन्दहासलहरीमन्यादृशी चन्द्रिका-
 मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे ।
[६८]क्षोजाम्बुरुहे न तें रहयतः कांचिद्दशां कौड्मली-
 मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम् ॥ ४६॥
आस्तीणाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी
 कामद्रोहिणि मांसलस्मरसशरज्वालावलिं व्यञ्जती
निन्दन्ती धनसारहारवलयज्योत्स्नामृणालानि ते
 कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७ ॥
सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम:-
 संदोहं नमतां निजस्मरणतो दोषा[६९]करद्वेषिणी ।


निर्यान्ती बदनारविन्दकुहरान्निर्धूतजाड्या नृणां
 श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥ ४८ ॥
कुण्ठीकुर्युरमी कुबोधषटनामस्मन्म[७०]नोमाथिनी
 श्रीकामाक्षि शिवकरास्तव शिवे श्रीमन्दहासाङ्कुराः
ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी-
 कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ॥
प्रेङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता
 मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
 नीलाम्भोधरनैपुणीं तत इतो निर्निद्रवन्त्यञ्जसा ॥ ५० ॥
व्यापारं चतुराननैकविहतौ व्याकुर्वती कुर्वती
 रुद्राक्षग्रहणं करेण सततं वागूर्मिकल्लोलिता
उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा
 श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ।।
कर्पूरद्युतितिरस्करेंण महसा कल्माषवत्याननं
 श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते।
आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति
 प्रौढ़ं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥ ५२ ॥
वैशयेन च विश्वतापहरणक्रीडापटीयस्तया :
 पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने
कामाक्षि सितकन्दलैस्तव तुलामारोढुमुद्योगिनी
 ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥ ५३॥


लावण्याम्बुजिनीमृणालवलवैः श्रृगारगर्जद्विप-
 भाभण्यः श्रुतिचामरैस्तरूणिमस्वाराज्यबीजाङ्कुरैः ।
आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
 श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥ ५४ ॥
उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
 चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती ।
या वैदुग्ध्यमुपैति शंकरजटाकान्तारवाटीपत-
 त्खर्वापी[७१]पयसः स्मितद्युतिरसौ कामानि ते मञ्जुला ॥ ५५ ॥
सन्नामैकजुषा जनेन सुलभं संसूचबन्ती शन्नै
 रुतुङ्गस्य चिरादनुमहतरोरुत्पत्स्यमानं फलम्
प्राथम्येन विकस्वरा कुसुमबत्प्रागल्भ्यमभ्येयुषी
 कामाक्षि स्मितचातुरी तब मम क्षेमंकरी कल्पताम् ॥ ५६ ॥
धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया निभलो
 लीलालोकशिलीमुरवं नववयःसाम्राज्यलक्ष्मीषः-
जेतुं मन्मथमर्दिनं जननि ते मन्दस्मिप्रक्रमो
 वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥
यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्
 म्लान्या वषि रूषितानलशिखे रूद्रस्य तत्तादृशम् ।
चेतो यत्प्र[७२]सभं स्मरज्वरशिखिज्वालेन लेलिखने
 तत्कामाक्षि न च स्मितांशुकणिकाहेलाभवं प्राभवम् ॥ ५८ ॥
संभिन्नेव सुपर्वसोकतटिनी वीचीचयैर्यासुनैः
 संमिश्रेव मशशाङ्कदीप्तिलहरी नीलैर्हानीरदैः ।


कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिता
 कालिम्न कचरोचिषां व्यतिकरे कांचिदृशामश्नुते ॥ ५९ ॥
जानीमो जगदीश्वरि प्रममतां त्वन्मन्दहासप्रभां
 श्रीकामाक्षि कुमुद्वतीमभिनयामेषा यतः सर्वदा ।
आस्येन्दोवलोकने पशुपतेरभ्येति सफुल्लतां
 तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६० ॥
यान्ती लोहितिमानमनभ्रतटिनी धातुर्छटाकर्दमै
 र्मान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी।
बिम्बोष्ठयुतिपुञ्जचुम्बनकला शोष्णायमानेन ते
 कामाक्षि स्मि[७३]तरोचिषा समदासारोढुसाकाङ्क्षति ॥ ६१ ॥
श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं
 नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम्
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
 श्वेतं किं च तथा यथा मलिनतां धत्ते च भुक्तामणिः ॥६२॥
त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं
 सन्तः संततमामनन्त्यमलता तल्लक्षणं लक्ष्यते
येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस
 ध्वान्तं तत्खलु दुःखिनो वयममी के नेति जानीमहे ॥ ६३ ॥
नम्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो-
 र्मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बन्धूकप्रसवश्रियं जितवतो महीय[७४]सी तां रुचिं
 बिम्बोष्ठस्य रूचिर्निरस्य हसितज्योत्स्ना वयस्वायते ॥ ६४ ॥


मुक्तानां परिमोचनं विदधतस्तत्प्रतिनिष्पादिनी
 भूयो दूरत एव धूतमनसतत्पालनं तन्वती।
उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी
 कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥ ६५ ॥
श्रीकामाक्षि तब मितचुतिझरीवैदग्ध्यलीलायितं ।
 पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
 मन्दाक्षं चि[७५]रमस्तु वस्तुविभवो मन्दारचन्द्रादयः ॥ ६६ ॥
क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च
 श्रीकामाक्षि बलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे ।
'एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
 सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥६७॥
श्रीकाञ्चीपुररत्नदीपकलिके [७६]नान्यानि विश्वान्तरे
 चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे
कम्पातीरकुटुम्बचङ्कमकलाचुञ्चूनि चञ्चूपुटै
 र्नित्यं यानि तर स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८ ॥
शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनय-
 न्रागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन्
लीलालापपुरःसरोऽपि सततं वाचंयमान्प्रीणय-
 न्कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्य॑ते ॥ ६९ ॥
श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं
 भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् ।


यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयत्यञ्जसा
 श्रीकामाक्षि तव स्मितायः सततं तस्मै नमस्कुर्महे ॥ ७० ॥
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्परोहे तव
स्फीतश्चेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका
 गङ्गा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१ ॥
'ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति बिना
 त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना
संतापोऽपि निवार्यते नववचःप्राचुर्यमङ्कूर्यते
 सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥
वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधु[७७]क्षते
 ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संप[७८]द्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
 कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥ ७३ ॥
प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः
 श्रीकामाक्षिं मम क्षिणोतु ममतावैचक्षणीमक्षयान् ।
यद्भीत्येव नि[७९]लीयते हिमकरो मेघोदरे शुक्तिका-
 गर्भे मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥ ७४॥
हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्कूस्य-
 न्मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयन् ।
आनम्रेषु जनेषु पूर्णकरुणावेदाध्यमुत्तालय-
 न्कामाक्षि सितमञ्जरी तव कथंकार मया कथ्यते ॥ ७५ ॥


संक्रुद्विजराजकोऽध्यविरतं कुर्वन्द्विजैः संगमं
 वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्यं वहन् ।
अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
 श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् ॥ ७६ ॥
श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरपक्रमं
 नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मन्दहाससुषमा मातः कथं मानितां
 उन्मूना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७ ॥
ये माधुर्यविहारमण्डपभुवों ये शैत्यमुद्राकरा
 ये वैशद्यदशानिशेषसुभगास्ते मन्दहासाङ्कुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
 वाणीगुम्फल्डम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥
कामाक्ष्या मृदुलस्मिताशुनिकरा दा[८०]क्षान्तके वीक्षणे
 मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः
दाक्ष्यं पक्ष्मलयन्तु माक्षिकगु[८१]डद्राक्षाभवं [८२]वाक्षु में
 सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥
जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते
 गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपङ्कपरम्परामलिनतामेकाम्रनाथप्रिये
 प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८० ॥
अश्रान्तं परतश्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः
 श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे ।


इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवै-
 र्वैकुण्ठैरवगुष्ठनं च कुरुते धूलीचयैर्भास्मनैः ॥ ८१ ॥
श्रीकाञ्चीपुरदेवते मूदुवचःसौरभ्यमुद्रास्पदं
 प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् ।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
 श्लक्षणे कुड्मलति प्ररुढपुलके चाश्लेषणे फुल्लति ॥ ८२ ॥
किं त्रैःस्त्रोतसमम्बिके परिणतं स्त्रोतश्चतुर्थं नवं.
 पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः
किंस्विन्नैकटिक गिरो मधुरिमाभ्यासाय नव्यं पयः
 श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥
भूषा वक्रसरोरुहस्य सहजा वाचां सखी शाश्वती
 [८३] नीची विश्रमसंततेः पशुपतेः सौधी दशां पारणा
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता,
 श्रीकामाक्षि गिरामभूमिनयते हासप्रभामञ्जरी ॥ ८४ ॥
सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
 पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपायोनिधेः
बाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
 श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५ ॥
उत्तुङ्गस्तनमण्डलस्य विलसलावण्यलीलानटीं-
 रङ्गस्य स्फुटमू[८४]र्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी
श्रीकामाक्षि तव स्मितद्युतिततिबिम्बोष्ठकान्त्यङ्कुरै-
 श्चित्रां विद्रुममुद्रिका वितनुते मौ[८५] क्तीं वितानश्रियम् ॥ ८६ ॥


जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः.
 प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा-
 दालोकेन नि[८६]हन्युरन्धत्तमसस्तोमस्य मे सं[८७]ततिम् ॥ ८७ ॥
स्वाभाव्यात्तव वक्रमेव ललित संतोषसंपादनं
 शंभोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम्
अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
 कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भाजते ॥ ८८ ॥
पुंभिर्निर्मलमानसैर्विदधते मैत्रीरसं निर्मलं
 कर्तुं कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् ।
सूक्तिं पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका-
 स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥ ८९ ॥
आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय
 न्निन्दुं किं च विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसन्संसृतिडम्बरं तव शिवे हासाइवयो मान्त्रिक
 श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम् ॥ ९० ॥
क्षेपीयः क्षपयन्तु कल्मषमयान्यस्माकमल्पस्मित-
 ज्योतिर्मण्डलचङ्कमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मधर्मसमयच्यापारतापानल-
 श्रीपता नवहर्षवर्षणसुधास्तोतस्विनीशीकराः ॥ ९१ ॥
श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिस्फूर्जति
 प्रोढ्यं[८८] वारिधिचातुरीं कलयते भक्तात्मनां प्रांतिभम् ।


दौर्गत्याप्रसरास्तमःपटालिकासाधर्म्यमाबिम्नते
 किं किं कैरवसाह[८९]चर्यपदवीरीत्यां न धत्ते पदम् ॥ १२ ॥
मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
 कादाचित्कत्तया विशङ्कय बहुशो वैशद्यमुद्रागुणः
श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः
 सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ ९३ ॥
इन्धाने भवचीतिहोत्रनिवहे कर्मौघचण्डानिल-
 प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम् ।
मातर्मां परिषिञ्च किंंचिदमलैः पीयूषवर्षैरिव
 श्रीकामाक्षि तव स्मितद्युतिकणैः शैशि[९०]र्यलीलाकरैः ॥ ९४॥
भाषायाः [९१]रसनाग्रखेलनजुषः शृङ्गारमुद्रासखीं
 लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे
श्रीकामाक्षि सुधामयीन शिशिरा स्रोतस्विनी तावकी
 गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥
संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
 मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरन्तर्यमुपेत्य मन्मथ[९२]मरूल्लोलेषु येषु स्फुटं
 प्रेमेन्दुः प्रतिविम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥
चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल-
 क्षोभे[९३]व्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् ।


स्वादं स्वादमुदीतकौतुकरसं नेत्रत्रयी शांकरी
 श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ १७ ॥
आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल-
 प्रेडखन्मारूतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः ।
काचिद्धीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका
 तां कामाक्षिं कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥ ९८॥
सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहु-
 र्माधुर्यागमसंप्रदायमथवा सूक्तेस्तु मन्दस्मितम् ।
इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमीं
 श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥ ९९ ॥
क्रीडालोलकृपासरोरुहमुखीसौघाङ्गणेभ्यः कवि-
 श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
 श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १०० ॥

इति श्रीमूककविसार्वभौम कृतौ पञ्जशत्यां मन्दसितशतकं द्वितीयम् ।


पादारविन्दशतकम्

महिम्नः पन्थानं म[९४]दनपरिपन्थिप्रायिनि
 प्रभुर्निणेतुं ते भवति यतमानोऽपि कतमः
तथापि श्रीकाञ्चीविह्वतिरसिके कोऽपि मनसो
 विपाकस्त्वत्पादस्तुतिविधिषु ज[९५]ल्पाकयति माम् ॥ १ ॥
}}


[९६]गलग्राही [९७] पौरंदरपुरवनीपल्लवरुचां
 [९८] धृतप्राथम्यानामरुणमहसामादिमगुरुः
[९९]मिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि
 प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥
मरालीना यांनाभ्यसनकलनामूलगुरवे
 दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
 जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३ ॥
वहन्ती सैन्दूरीं सरणिमवनभ्रामरपुरी-
 पुरंध्रीसीमन्ते कविकमलबालार्कसुषमा
त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटीं
 विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४॥
प्रणम्रीभूतस्य प्रणयकलवस्तमनसः
 [१००]स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सांध्यां कान्तिं वहति सुषमाभिश्चरणयो-
 स्तयोर्में कामाक्ष्या हृदयमवतन्द्रं विहरताम् ॥ ५ ॥
ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
 ययोः सौधायन्ते स्वयमुदयभाजो मणितयः
ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो-
 स्तयोर्मे कामाक्ष्या दिनमनु वरीवर्तुं हृदयम् ॥ ६ ॥
नयन्ती संकोचं सरसिजरुचं दिक्परिसरे
 सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।


कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
 स्फुरन्ती, कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥ ७ ॥
बिरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं.
 पुरस्तादानम्रे पुरविजयिनि स्मेरवदने
वयस्येव प्रौढा शिथिलयत्ति या प्रेमकलह-
 प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८ ॥
सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
 स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः
भृतं कान्त्यम्भोभिर्विसृमरमरन्दैः सरसिजै-
 र्विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥ ९ ॥
रजःसंसर्गेऽपि स्थितमजरसामेव हृदये
 पर रक्तत्वेन स्थितभपि विरक्तैकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
 विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥
जटाला मञ्जीरस्फुरदरूणरत्नांशुनिकरै-
 र्निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
परित्राणं कर्तु जननि मम कामाक्षि नियतं
 तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥ ११ ॥
तुलाकोटिद्वन्द्वकणितभणिताभीतिवचसो-
 र्विनम्रं कामाक्ष्या विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
 पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥

भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
 स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ.
ययोर्लाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा-
 कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३ ॥
पवित्रीकुर्युर्नः पदतलभुवः पाटलरुचः
 परागास्ते पापप्रशमनधुरीणास्तव शिवे ।
कणं लब्धं येषां निजशिरसि कामाक्षि नियतं
 बलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥
बलाकामालाभिर्नखरुचिमयीभिः परिवृते
 विनम्रस्वर्नारीविकचकचकालाम्बुदकुले
स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद-
 स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥१५॥
सरागः सद्वेषः प्रसृमररजस्कः प्रतिदिनं
 निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपद्मस्तव सतां
 नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥
जपालक्ष्मीशीणो जननि परमज्ञाननलिनी-
 विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा
मनःपूर्वाद्रिं नस्तिलकयतु कामाक्षि तरसा
 तमस्काण्डद्रोही तव [१०१]चरणपाथोजरमणः ॥ १७ ॥
नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोपलमहः-
 पयोधौ रिद्धद्भिर्नखकिरणफेनैवलिते ।


स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
 वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥ १८ ॥
शिवे पाशायेत्तामलघुनि तमःकूपकुहरे
 दिनाधीशायेतां मम हृदयपाथोजविपिने
नभोमासायेतां सरसकवितारीतिसरिति
 त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९ ॥
निष[१०२] क्त्तं श्रुत्यन्ते नयनामिव सद्धृत्तरुचिरैः
 समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे.
 त्वदीयं कामाक्षि पणतशरणं नौमि चरणम् ॥ २० ॥
नमस्यासंसज्जन्न[१०३]मुचिपरिपन्थिप्रणयिनी-
 निसर्गप्रेङ्खोल[१०४] त्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
 प्रचारं कामाक्षि प्रकटयति पादाब्जसुषमा ॥ २१ ॥
कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
 महान्तं संतापं मदनपरिपन्थिप्रियतने
[१०५]क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
 पटीयांसं लप्से पदकमलसेवामृतरसम् ॥ २२ ॥
ययोः सांध्यं रोचिः सत्ततमरुणिम्ने स्पृहयते
 ययोश्चान्द्री कान्तिः परितपति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
 म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥


जगन्नेदं, नेदं परमिति परित्यज्य यतिमिः
 कुशाग्रीवस्वान्तैः कुशलधिषणैः शास्त्रसरणौ
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
 गिरामैदंपर्यं तव चरणमाहात्म्यगरिमा ॥ २४ ॥
कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
 दधानं वेशद्यं कलितरसमानन्दमुधया
अलंकार भूमेर्मुनिजनमनश्चिन्मयमहा-
 पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥२५॥
मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु-
 र्दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणः
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
 क्षणार्धं सांनिध्यं चरणमणिदीपो जननि ते॥२६॥
कवीनां चेतोदन[१०६] स्वररुचिसंपर्कि विबुध-
 स्रवन्तीस्रोतोवत्पटुमुखरितं हंस[१०७]करवैः
दिनारम्मश्रीवन्नियतमरुपच्छायसुभगं
 मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरूहयुगम् ॥ २७ ॥
सदा किं सं[१०८]पर्क प्रकृतिकठिनैर्नाकिमुकुटै-
 स्तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
[१०९] विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा-
 मदृश्यं कामाक्षि प्रकटयति ते [११०]पादयुगलम् ॥ २८ ॥


पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे
 पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
 सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥
मरालीनां पादाहतिमदनिशं हंसनिवहै-
 र्नमस्यं निर्जाड्यं नियतजलमध्यैकशरणम्
अदोषच्यासङ्गं सततमपि दोषाप्तिमलिनं
 पयोजं कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३०॥
सुराणामानन्दप्रवलनतया म[१११] ण्डनतया
 नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया
पयोजश्रीद्वेषव्रतस्ततया त्वच्चरणयो-
 र्विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥
सितिम्ना कान्तीनां नखरजनुषां पादनलिन-
 च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने
लभन्ते मन्दारग्रथितनवबन्धूककुसुम-
 स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२॥
नखश्रीसंनद्धस्तबकनिचितः स्वैश्च किरणैः
 पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शङ्के सकलफलदाता सुरतरु-
 स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥
स्फुरन्मध्ये शुद्ध नखकिरणदुग्धाब्धिपयसां
 बहन्नब्जं चक्रं दरमपि व ले[११२]खात्मकतया ।


श्रितो मात्स्य रूपं श्रियमपि दधानो निरुपमां
 त्रि [११३] धामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४॥
वषट्कुर्वन्माञ्जीरजकलकलैः कर्मलहरी-
 हवींषि प्रोद्दण्ड ज्वलति परमज्ञानदहने
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
 मनोवेद्यां मातस्तव चरणयज्वा मम सदा. ॥ ३५ ॥
महामन्त्रं काञ्चीमणिकटकनादैरिव जय-
 न्क्षिपन्दिक्षु स्नच्छं नखरूचिमयं भास्मनरजः
नतानां कामाक्षि प्रकृतिपटुरुचाट्य ममता-
 पिशाचीं पादोऽयं प्रकटयति ते मात्रिकदशाम् ॥ ३६॥
उदीते बोधेन्दौ तमसि नितरां जग्मषि दशा
 दरिद्रां कामाक्षि प्रकटमनुरागं विद[११४]धती
सितेनाच्छाधाङ्गं नखरुचिपटेनाङ्घ्रियुगली-
 पुरंध्री ते मातः स्वयमभि[११५]सरत्येव हृदयम् ॥ ३७॥
दिनारम्भः सध्यङ्गलिनविपिनानामभिनवो
 विकासो वासन्तः सुकविपिकलोकस्य नियतम् ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
 श्वकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥
धृतच्छायं नित्यं सरसिरूहमैत्री[११६]परिचितं
 निधानं दीप्तीनां निखिलजगतां बोधजनकम्
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
 पद ते पातङ्गीं परिकल्यते पर्वतसुते ॥ ३९ ॥


शनैरतीर्त्वा मोहाम्बुधिमथ स[११७]मारोढुमनसः
 श्रमात्कैवल्याख्यां सु[११८]कृतिसुलभां सौधवलभीम्
लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं
 पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४० ॥
[११९]प्रचण्डार्तिक्षोभाप्रमथनकृते प्रातिभसरि-
 त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढ़े भवतमसि कामाक्षि चरणं-
 प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते॥४१॥
मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता.
 सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्मञ्जीरजकलकलैस्तर्जनपटुः
 प्रवालं कामाक्ष्याः परिहसति सा पादयुगली ॥ ४२ ॥
जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा
 सुरार्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
 तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ ४३ ॥
गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग-
 त्परित्राणौ शोणौ मुनिहृदयनीडैकनिपुणौ
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
 ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥ ४४ ॥
अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
 निरस्यन्कामाक्षि प्रग्यमनजुषां पङ्कमखिलम् ।


तुलाकोटिद्वन्द्वं दधदपि व गच्छन्नतुलतां
 गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥ ४५ ॥
प्रवालं सव्री़डं विपिनविवरे वेपयति या
 स्फुरल्लीलं बालातपमधिकवालं द[१२०]घति या
रूचिं सांध्यां बन्ध्यां विरचयति या वर्धयतु सा
 शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६ ॥
किऱञ्ज्योत्स्नारीतिं नखमणिरुचा हंसमनसां
 वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
 शरत्कालप्रीतिं शशिशकलचूडप्रियतमे ॥ ४७ ॥
नखाङ्कूरस्मेरद्यतिविमलगङ्गाम्भसि सुखं
 कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदञ्चमाञ्जीरस्फुरणमणिदीपे मम मनो
 मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥ ४८ ॥
भवाम्भोधौ नौका जडिमविपिने पावकशिखां
 प्रणम्रेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापज्योत्स्नामकृतकवचःपञ्जरपुटे
 शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ॥
परात्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां
 मनोज्ञस्ते पादो मणिमुकुरमुद्रां कलयते
यदीयां कामाक्षि प्रकृतिमधुरां शोभनादशां
 विधातुं चेष्टन्ते ब[१२१]लरिपुवधूटीकुचभराः ॥ ५० ॥


अविश्रान्तं तिष्ठनकृतकवचः कंदरपुटी-
 कुटीरान्तः प्रौढां नवरुचिसटाली प्रकटयन् ।
प्रचण्डं खण्डत्वं नयतुः मम कामाक्षि तरसा
  [१२२] तमोवेतण्डेन्द्र तव चरणकण्ठीरवपतिः ॥ ५१ ॥
पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी-
 पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः
नखश्रीभिः [१२३] स्मेरा बहु वितनुते नूपुररवै-
 श्चमत्कृत्या शङ्के [१२४]चरणयुगली चाटुरचनाः ॥ ५२ ॥
[१२५]सरोज निन्दन्ती नखकिरणकर्पूरशिशिरा
 निषिक्ता मारारेर्मुकुटशशिरेखा हिमजलैः ।
स्फुरन्ती कामाक्षि स्कुटरुचिमये पल्लवचये
 तवाधत्ते मैत्रीं पथिकसुभगा. पादयुगली ॥ ५३ ॥
नतानां संपत्तेरनवरतमाकर्षणजपः
 प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
 पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४॥
वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
 पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते ।
पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं
 दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५॥
प्रणामोद्यद्वृन्दारकमुकुटमन्दारकलिका-
 विलोलद्रोलम्जप्रकरमयघूमप्रचुरिमा ।


प्रदीप्तः पादाब्जधुतिविततिपाटल्यलहरी-
 कृशानुः कामाक्ष्या मम दहत संसारविपिनम् ॥ ५६ ॥
वलक्षश्रीर्ऋक्षाधिपशिशुसदृक्षा तव नखै-
 र्जिघृक्षुर्दक्षत्वं सरसिरूहभिक्षुत्यकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा.
 वचोवैचक्षण्यं चरणयुगलौ पक्ष्मलयताम् ॥ ५७ ॥
समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा-
 ननन्तामिर्भामिर्दिवमनु दिगन्तान्विरचयन्
अहंताया हन्ता मम जडिमदन्तावलरिषु-
 र्विभिन्तां संताय तव चरणचिन्तामणिरसौ ॥ ५८ ॥
दधानों भास्वत्ताममृतनिलयो लोहितवपु-
 र्विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मन्दो गंगाधरमहिषि कामाक्षि भजतां
 तमः केतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥
नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ-
 प्रदानां दीवानाममरतरूदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयनिधिषु कामाक्षि पदयो-
 र्धुरीणामीष्टे कस्तव भवितुमाहोपुरुषिकाम् ॥ ६० ॥
जनोऽयं संतप्तो जननि भवचण्डांशुकिरणा-
 [१२६]रलब्ध्वैकं शीत कणमपि परज्ञानपयसः
तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां
 पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥


जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं
 वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।
निजारूण्यक्षौमास्तरणवति कामाक्षि सुलमा
 बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥ ६२ ॥
प्रतीमः कामाक्षि स्फुरिततरूणादित्यकिरण-
 श्रियों मूलद्रव्यं तव चरणमद्रीन्द्रतनये
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
 धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ॥
महाभाष्यव्याख्यापटुशयनमारोपयति वा..
 स्मरव्यापारेर्ष्योपिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वा निवसतिं
 प्रणाम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥
विवेकाम्भःस्रोतःस्नपनपरिपाटीशिशिरिते
 समीभूते. शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
 महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५ ॥
दधानो मन्दारस्तवकपरिपार्टी नखरुचा
 बहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।
अशोकोल्लास नः प्रचुरयतु कामाक्षि चरणो
 विकासी वासन्तः सम[१२७]य इव ते शर्वदयिते ॥ ६६ ॥
नखांशुप्राचुर्यप्रसृमरम[१२८]रालीधवलितः ।
 स्फुरन्मञ्जीरोद्यन्मरकतसह शैव[१२९]लयुतः ।


भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
 नदः शोगाभिख्यो नगपतितनूजे विजयते ॥ ६७ ॥
धु[१३०]नानं पङ्कौघं परमसुलभं कण्टककुलै-
 र्विकासव्यासङ्गं विदधदपराधीनमनिशम् ।
नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितरा-
 मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८ ॥
[१३१]रीन्द्राय द्रुह्यल्यलसगतिलीलासु विमलैः
 पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं
 मुनीनां शान्तानां कथमनिशमस्मै स्पृह्यते ॥ ६९ ॥
निरस्ता शोणिन्ना चरणकिरणानां तव शिवे
 समिन्धाना संध्यारुचिरचलराजन्यतनये ।
असामर्थ्यदेतत्परिभावितुमेतत्समरुचां
 सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥
उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
 मरालानां शङ्के मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं
 प्रपन्नं पाथोजं प्रतिदधति कामाक्षि कुतुकम् ॥ ७१ ॥
दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलै-
 र्द्विजाधीशश्लाघाविधिषु विदधद्भिर्गुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयो-
 र्विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥


कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
 विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
 मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥
परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो-
 र्नखश्रीषु ज्योत्स्नाकुलिततुलयोस्ताम्रतलयो: ।
नि[१३२]लीये कामाक्ष्या नियमनुतयोर्नाकिक्तयो-
 र्निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ॥
स्वभावादन्योन्यं किसलयमपीदं तव पदं
 म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
 परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥ ७५ ॥
कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः
 सदैवानन्दार्द्रान्विरचयति वाचंयभजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
 मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥
चलतृष्णावीचीपरिचलनपर्याकुलतया
 मुहुन्विा लान्तः परमशिवामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं
 कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥
विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
 प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।


त्वदीयः कामाक्षि स्फुरितचरणामोद महिमा
 नमोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ॥
विनम्राणां चेतोभवनवलभीसीम्नि चरण
 प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
 विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥ ७९ ॥
विराजन्ती शुक्तिर्नखकिरणभुक्तामणितते ..
 विपत्पाथोराशौ तरिरपि नराणां प्रणामताम्।
त्वदीयः कामाक्षि ध्रुवमल[१३३]धुवह्निभववने
 मुनीनां ज्ञानाग्नेररणिरयमद्धिर्विजयते ॥ ८० ॥
समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
 स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः
भवत्या मिन्दानो भवगिरिकुलं जृम्भिततमो-
 बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥
वसन्तं भत्तानामपि मनसि नित्यं परिलस-
 द्घनच्छायापूर्णं शुचिमपि नृणां पापशमनम् ।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
 नमामः कामाक्ष्याश्चरणमधिकाश्चयकरणम् ॥ ८२ ॥
कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः
 प्रपञ्चव्यापार प्रकटनकलाकौशलनिधिः
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मनिर्जनै-
 र्नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥


भवत्याः कामाक्षि स्फुरितपदपङ्केरूहभुवां
 परागाणां पूरैः परिहृतकलव्यतिकरैः ।
नतानामामृष्टे हृदयनुकरे निर्मलरुचि
 प्रसन्ने निःशेषं प्रतिफलति विश्व गिरिसुते ॥ ८४ ॥
तव त्रस्त पादात्किसलयमरण्यान्तरमगा-
 त्परं रेखारूपं कमलममुमेवा[१३४]श्रितमभूत् ।
जिताना कामाक्षि द्वितयमपि युक्तं परिभवे
 विदेशे वासो वा शरणगमनं या निजरिपोः ॥ ८५ ॥
गृहीत्या याथार्थ्यं निगमवचसां देशिककृपा-
 कटाक्षार्कज्योतिः शमितममताबन्धतमसः
यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं
 त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥
जडानामप्यम्ब स्मरणसमये त्वच्चरणयो
 र्भ्रमन्मन्थक्ष्माभृद्धुमधुमितसिन्धुप्रतिभटाः ।
प्रे[१३५]सन्नाः कामाक्षि प्रसभमधरस्पन्दनकला
 विभान्ति स्वच्छन्दं, प्रकृतिपरिपक्वा भणितयः ॥ ८७ ॥
वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ
 तमेवाधः कर्तुं किमिव यतते केलिगमने
भवस्यैवानन्दं विदधदपि कामाक्षि चरणों
 भवत्यास्तद्रोहं भगवति किमेवं वित्तनुते ॥ ८८ ॥
यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे
 तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।


किरीटैः संघट्टं कथमिव सुरौधस्य सहते
 मुनीन्द्राणामास्ते. मनसि च कथं सूचिनिशिते ॥ ८९ ॥
मनोरङ्गे मत्के विबुधजनसंमोदजननी
 सरागव्यासङ्गं सरसमृदुसंचारसुभगा
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
 चलन्मञ्जीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥
परिष्कुर्वन्यातः पशुपत्तिकपर्दं चरणराट्
 पराचां हृत्पद्मं परमभणितीनां च मुकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
 पराधीनत्वं में परिमुषितपाथोजमहिमा ॥ ९१ ॥
प्रसूनैः संपर्कादमरतरुणीकुन्तलभवे-
 रभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसङ्गात्कङ्केल्लिप्रसरजनकत्वेन च शिवे
 त्रिधा धत्ते वार्ता सुरभिरितिः पादो गिरिसुते ॥ ९२ ॥
महामोहस्तेनव्यतिकरभयात्पालयति यो
 विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां
 किमेवं पादोऽसौ किसलयरूचिं चोरयति ते ॥ ९३ ॥
सदा स्वादुकारं विषयलहरीशालिकणिकां
 समाखाद्य श्रान्त [१३६]हृदयशुकपोतं जननि मे।
कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा
 गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥


धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
 ज्वरप्रौढिं गूढस्थितिनिगमनैकुञ्जकुहरे ।
अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन
 श्विरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ १५ ॥
रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
 मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
 नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥
यशः सूते मातर्मधुरकविता पक्ष्मलयते
 श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
 [१३७]प्रपन्ने कामाक्ष्याः [१३८]प्रणतिपरिपाटी चरणयोः ॥ ९७ ॥
मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
 प्रधत्ते कामाक्ष्यास्चरणतरुणादित्यकिरणः
यदीये संपर्के धृतरसमरन्दा कवयतां
 -परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥
सु[१३९]रागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते
 चिराल्लभ्ये भक्तया शमधनजनानां परिषदा
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
 प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९९ ॥
पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
 गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे ।


जनानामानन्दं जननि जनयन्तं प्रणमतां
 त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १००॥
इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
 जपेन्नित्यं भक्त्तया निखिलजगदाह्लादजनकम्
स विश्वेषां बन्धः सकलककविलोकैकतिलक-
 श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१ ॥

इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां पादारविन्दशतकं तृतीयम् ।


आर्याशतकम्

कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥
कंच न का़ञ्चीतिलकं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं, कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥
चिन्तितफलपरिपोषणचिन्तामणिरेव काञिचिनिलया मे ।
चिस्तरसुचरितसुलभा चितं शिशिरयतु चित्सुधाधारा ॥ ३ ॥
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ।
परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥
ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् ।
ऐन्दकिशोरशेखरमैदंपर्यं कास्ति निगमानाम् ॥ ५ ॥
तुङ्गाभिरामकुभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततनसिद्धान्तम् ॥ ६ ॥
मधुरधनुषा महीधरजनुषाः नन्दामि सुरभिबाणजुषा ।
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ ७ ॥

कुटिलकचं कठिनकुत्रं कुन्दस्मितकान्ति कुङ्कमच्छायम्
 कुरुते विह्रतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ८॥
पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
 काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ९ ॥
श्रितकम्पासीमानं शिथिलितपर[१४०]मेशधैर्यमहिमानम् ।
 कलये पाटलिमानं कंचन कञ्चुकितभुवनभूमानम् ॥ १० ॥
आइतकाचीनिलयामायामासढयौवनाटोपाम् ।
 आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ११ ॥
काञ्चीरत्नविभूषां कामपि कंदर्पसूतिकापाङ्गीम् ।
 परमां कलामुपासे परशिवनामाङ्कपीठिकासीनाम् ॥ १२ ॥
कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् ।
 केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १३ ॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
 आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १४ ॥
अधिकाश्चि परमयोगिभिरादिमपरपीठसीन्नि दृश्येन ।
 अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥ १५ ॥
अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।
 अधिकाञ्चि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥ १६ ॥
मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।
 मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
 अम्बुमर्यामिन्दु[१४१]मयीमम्वामनुकम्पमादिमामीक्षे ॥ १८ ॥


लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम्
 पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥
श्वेता मन्थरहसिते शा[१४२]ता मध्ये च वाङ्मनोतीता।
 शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २०॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।
 पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥
पुण्या कापि पुरंध्री पुङ्खितकंदर्पसंपदा वपुषा ।
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
 तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥
पौष्टिककर्मविपाकं पौष्पशरं स[१४३]विषसीम्नि कम्पायाः
 अद्राक्षमात्यौवनमभ्युदयं किंचिदर्धशशिमौलेः ॥ २४ ॥
संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रप्रदुत्तंसे
 संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।
 आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥
उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम्
 उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥
एणशिशुदीर्घलोचनमेनःपरिपन्थि संततं नमताम् ।
 एकाम्रनाथजीवितमेवंपददूरमेकमवलम्बे ॥ २८ ॥
स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् ।
 दयमानं वीक्ष्य मुहुर्वेयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥


कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरित ।
कुरुते जनो मनोऽयं कुलगिरिपरिवृतकुलैकमणिदीपे ॥ ३०॥
वीक्षेमहि काञ्चिपुरे विधुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचर देहं विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥
कुरुविन्दगोत्रगात्रं, कूलचरं किमपि नौमि कम्पायाः
कुलकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥
कुड्मलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।
कुङ्कुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥ ३३ ॥
अङ्कितकुचेन केनचिदन्धंकरणामधेन कमलानाम् ।
अन्तःपुरेण शंभोरलंक्रिया कापि कलप्यते काञ्च्याः ॥ ३४ ॥
उररीकरोमि संततमूमलफालेन लालितं सा ।
उपकल्पगुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥
अङ्कुरितस्तनकोरकमङ्कालंकारमेकचूतपतेः
आलोकेमहि कोमलमागमसंल्लापसारयाथार्थ्यम् ॥ ३६ ॥
पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।
मञ्जरितमृदुलहासं पि[१४४]ञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७॥
लोलहृदयोऽस्मि शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९॥
वदनारविन्दवक्षोवामाङ्कतलीवशंवदीभूता
पुरुषत्रितये त्रेधा पुरंध्रिरुपा त्वमेव कामाक्षिः ॥ ४० ॥


आधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।
आधारीकृतकाञ्चीं बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥
कलयाम्यन्तः शशधरकलयाङ्कितमौलिमसलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वाय समर्प्यते हृदयम् ॥ ४३ ॥
समया सांध्यमयूखाः समया बुद्धया सदैव [१४५]शीलितया ।
उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥४४॥
जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि ।
बन्धो यदि भवति पुनः सिन्धोरम्भःसु बम्भ्रमीति शिला ॥ ४५ ॥
कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे
गुणिनि गु[१४६]हारणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६॥
अभिदाकृतिभिदाकृतिर[१४७]चिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥
शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८॥
कामपरिपन्धिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुधा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९ ॥
मध्येहदयं मध्येनिटिल मध्येशिरोऽपि वास्तव्याम्
चण्डकरशक्रकार्मुकचन्द्रसमामां नमामि कामाक्षीम् ॥ ५०


धिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमन्त्रमयैः
 अतिशीतं मम हृदयं वि[१४८]षमशरद्रोहिजीवनोपायैः ॥ ५१ ॥
नन्दति सम ह्रदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् ।
 इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥
शम्पालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
 लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।
 आनन्ददां भजे तामानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ ५४ ॥
ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम्
 अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥
आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।
 आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
 एको भवति स जन्तुलोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥
पञ्चदशवर्णरूपं कंचन काञ्चीबिहारघौरेयम् ।
 पञ्चशरीय शंभोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥
परिणतवतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् ।
 [१४९]पश्चाशदर्णकल्पितपदशिल्पा तां नमामि कामाक्षीम् ॥ ५९ ॥
[१५०]आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम्
 [१५१]स्वादिष्टचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥
तुष्यामि हर्षितस्मरशासनया काञ्चिपुरि कृतासनया ।
 स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥


प्रेमवती कम्पायां स्वेम[१५२]वती यतिमनःसु भू[१५३]मवती
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥
कौतुकिना कम्पायां कौमुमचापेन कीलितेनान्तः
कुलदैवतेन महता [१५४]कुालमुद्रा धुनोतु नः प्रतिभा ॥ ६३ ॥
केनापि मिलेितदेहा यूना स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥
कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् ।
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥
दग्धषडध्वारण्यं दरदलितकुसुम्भसंभूतारुण्यम् ।
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥
अधिकाञ्चि वर्षमानानतुलां करवाणि पारणामक्ष्णोः ।
आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाक मेदमाकलये ॥ ६८ ॥
किं वा फलति ममात्यैर्बिम्बाधरचुम्बिमन्दहासमुखीं
संबाधकरी समसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥
मच्चे सदाशिवमये परशिवमयललितपौष्पपर्यङ्के
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥
लक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया।
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥
लीये पुरहरजाये माये तब तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥


मूर्तिमयि मुक्तिबीजे मूर्ध्निस्तबकितचकोरसाम्राज्ये ।
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मु[१५५]मुदिषास्माकम् ॥ ७३ ॥
वेदमयीं नादमयीं बिन्दुमयीं वरपदोघदिन्दुमयीम् ।
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४॥
पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसपाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥
प्रत्यङ्मुख्या दृष्टया प्रसाईदीपाङ्कुरेण कामाक्ष्याः ।
पुश्वामि नि[१५६]स्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥ ७८ ॥
मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षका[१५७] लिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कृपालिनि नमोऽस्तु ॥ ७९॥
देशिक [१५८] इति किं शङ्के: तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामानि शूलपाणेः कामागम[१५९] तन्त्रयज्ञदीक्षायाम् ॥ ८० ॥
वेतण्डकुम्भडश्चरवैतण्डिककुचभरार्तमध्याय ।
[१६०]र्कुङ्कुमरुचे नमस्या शंकरनयनामृताय रचयामः ॥ ८१ ॥
अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कोचिदद्राक्षम् ।
अवनतजनानुकम्पामनुकम्पाकूलमस्सदनुकूलाम् ॥ ८२ ॥


परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम्
तब देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥ ८४॥
मदजलतमालपत्रा वसनितपत्रा करादृतखनित्रा।
विहरति पुलिन्दयोषा गुञ्जाभूषाः फणीन्द्रकृतवेषा ॥ ८५ ॥
अङ्के शुकिनी गीते कौतुकिनी परिसरे च मायकिनी ।
जयसि सविधेऽम्ब भै[१६१]रवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६॥
प्रणतजनतापवर्गा कृतरणसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥
श्रव[१६२]णचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रखण्डा धृ[१६३]तनरमुण्डा त्वमेव चामुण्डा ॥ ८८॥
उर्वीधरेन्द्रकन्ये दर्वीमरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुवे त्वमेव कामाक्षि ॥ ८९ ॥
ता[१६४] डितरिपुपरिपीडनभयहरणनिपुणहलमुसला।
क्रोडपतिमीषणमुखी कीडसि जगति त्वमेव कामाक्षि ॥९०॥
स्मरमथनवरणलोला मन्मथलाविलासमणिशाला।
कनकरुचिचौर्यशीला त्मम्ब बाला कराब्जधृतमाला ॥ ९१ ॥
विमलपटी [१६५]कमलकुटी पुस्तकरुद्राक्षशस्तहरुपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरञ्ची ॥ १२ ॥


कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।
जयति तव रूपभेदं [१६६]जपपटपुस्तकवराभयानकरम् ॥ १३ ॥
[१६७]नकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् ।
कामाक्षि शीलये वा कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥
लोहिति[१६८]मपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते।
वदनं तव कुचयुगलं काञ्चीसीमां च के[१६९]पि कामाक्षि ॥ ९५ ॥
[१७०] जलधिद्विगुणितहुतबहदशदिनेशकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि [१७१]सर्वोत्तमं त्वं करन्ध्रवृतनलिनम् ॥ ९६ ॥
सकृतदेशिकचरणा सबीजनिर्बीजयोगनिश्रेण्या:
अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥
अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहंते।
चिन्तितसंता[१७२]नकला संततमपि संतनुष्व महिमानम् ॥ ९८॥
जय जय जगदम्ब शिव जय जय कामाक्षि जयजयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीघारे ॥ ९९ ॥
[१७३]र्याशतक भक्त्या पठतामायोकटाक्षेण।
निःसरति बदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०० ॥
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यामार्थाशतक चतुर्थम्

स्तुतिशतकम् ।

पाण्डित्यं परमेश्वरि स्तुतिविधौ नैचाश्रयन्ते गिरां
 वैरञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते।



.

स्तोतुं त्वां परिफुल्लनीलनालिनश्यामाक्षि कामाक्षि मा.
 वाचालीकुरूते तथापि नितरां स्वत्पादसेवादरः ॥ १ ॥
तापिच्छस्तबकत्विषे तनुभृतां दारिदमुद्राद्विषे
 संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे
कम्पातीरमुपैयुषे कवयतां जिह्वाकुटी जग्मुषे
 विश्चत्राणमुषे नमोऽस्तु सततं तस्मै परज्योतिषे ॥ २ ॥
ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रार्भक
 सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे ।
पुण्यं ये परिपक्वयन्ति म[१७४]जतां काञ्चीपुरे माममी
 पाथासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३ ॥
कामाडम्बरपूर्णया शशिरुचा कम्रस्मितानां त्विषा
 कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
 कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥
कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दशा
 श्यामा क्षीरसहोदरस्मितरु[१७५]चिप्रक्षालिताशान्तरा ।
वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
 कामाक्षीति विभाति काप क[१७६]रुणा कम्पातटिन्यास्तटे ॥ ५ ॥
श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने
 सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।
भारारातिमनोविमोहनविधौ काचित्तमः कन्दली
 कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥


प्रौढध्यान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय-
 ज्योत्स्नासंगमनेऽपि 'कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिन्दीलहरीदृशां प्रकटयन्कम्रां नभस्यद्भुतां
 कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७॥
[१७७] त्रामृततमालनीलसुषमैस्तारुण्यलीलागृहै-
 स्तारानाथकिशोरलाञ्छितकचेस्ताम्रारविन्देक्षणैः
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनार्डिधमैः
 कम्पातीरचरैर्धनस्तनभरैः पुण्याङ्कुरैः शांकरैः ॥ ८ ॥
नित्य निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
 तेजःसंचयपाटवेन किरणानुष्णधुतेर्मुष्णती ।
काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृग्मते..
 काचिञ्चित्रमिह[१७८] स्मृतापि मनसो निर्वापिका दीपिका ॥ ९ ॥
कान्तैः केशरुत्वा चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं
 कान्त्या पल्लवित पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली
 काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १० ॥
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
 सूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम्
श्रीकाञ्चीनगरीविहाररसिका शोकापहनी सता-
 मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥
जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
 लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी ।


आश्चर्यं बहुखेलनं वितनुते नैश्चल्यमाबिभ्रती
 कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥
ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके
 रेखा यत्कचसीम्नि शेखरदशां नशाकरी गाहते
औन्नत्यं मुहुरेति येन सः महान्मे[१७९] सखः सानुमा-
 न्कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥
अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाहोश्च मू[१८०]लं स्पृश-
 न्नुत्तसेन मुखेन च प्रतिदिनं द्युह्यन्पयोजन्मने
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपय-
 न्काञ्चीसीम्नि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः ॥१४॥
खण्डं चान्द्रमसें बतसमनिशं काञ्चीपुरे खेलनं.
 कालायछवितस्करीं अनुरुचिं कर्णेजपे लोचने
तारुप्योमस्वंपच[१८१]स्तनभरं जङ्घास्पृशं कुन्तलं
 माग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५ ॥
तन्वानं जनकेलिसौधसरणिं नैसर्गिकीणां गिरां
 केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवञ्चनचुञ्चु' किंचन भजे काञ्चीपुरीमण्डन
 [१८२]पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥
आलोके मुखपङ्कजे च दधती सौधाकरी चातुरीं
 चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घनस्तनतटी मूर्च्छालमध्याञ्चि वा
 काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७॥


यस्मि[१८३] न्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-
 ज्योत्स्नासंस्रपिता भवत्याभिमुखी तं प्रत्यहो देहिन[१८४]म् ।
द्राक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैख[१८५]री
 कामाक्षि स्वयमातनोत्यमिसृति वामेक्षणेव क्षणात् ॥ १८ ॥
कालिन्दीजलकान्तयः स्मितरुचिस्वार्हिनीपाथसि
 प्रौढध्यान्तरुचः स्फुटावरमहालौहित्यसंध्योदये ।
माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः
 कल्याणैकमुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९॥
कलकलरणत्काञ्ची काशीविभूषणमालिका
 कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।
कविकुलगिरः श्रावं श्रावं मिलमुलत्पुलकाङ्कुरा
 विरचितशिर कम्पा कम्पातटे परिशोभते ॥२०॥
सरसवचसां वीची नीचीभवन्मधुमाधुरी
 भरितभुवना कीर्तिमूर्तिर्मनोभवजित्वरी
जननि मनसो योग्यं भोग्यं नृणां तव जायते
 कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥
भ्रमरितसरित्पूरे नीलोत्पलप्रभया भया-
 नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
 प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥
मधुरवचसो मन्दस्मेरा मतङ्गजगामिन-
 स्तरुणिमजुषस्तापिच्छाभास्तमः परिपन्थिनः ।


कुचभरनताः कुर्युर्भद्र कुरङ्गविलोचना:
 कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३॥
कमलसुषमाकक्षारोहे विचक्षणवीक्षणाः
 कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः
 पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥
कलितरतयः काञ्चीलीलाविधौ कविमण्डली-
 वचनलहरीबासन्तीनां वसन्तविभूतयः
कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः
 कुसुमविशिखारातरक्ष्णां कुतूहलविभ्रमाः ॥ २५ ॥
कवलिततमःखण्डास्तुण्डीरमण्डलमण्डना।
 सरसिजवनीसंतानानामरूतुदशेखराः
नयनसरणेर्नेदीयांसः कदा न भवन्ति में
 तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥ २६ ॥
[१८६]चरममिषुं दीनं मीनध्वजस्य मुखश्रिया
 [१८७]सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिद[१८८]शसदसामन्नं खिन्नं गिरा च वितन्वती
 तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥
जननि भुवने चक्रम्येऽहं कियन्तमनेहसं
 कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने
 नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥


मुनिजनमनःपेटीरत्नं स्फुरत्करूणानटी-
 विहरणकलागेहं काञ्चीपुरीमणिभूषणम्
जगति महतो मोहव्याधेर्नृणां परमौषधं
 पुरहरदृशां साफल्यं के पुरः परिजृम्भताम् ॥ २९ ॥
मुनिजनमनोवाम्ने धाम्ने वचोमयजाह्नवी-
 हिमगिरितट[१८९]प्राग्भारा[१९०]वाक्षराय परात्मने
विहरणजुषे काञ्चीदेशे महेश्वरलोचन-
 त्रितयसरसक्रीडासौधाङ्गणाय नमोनमः ॥ ३० ॥
मरकतरुचा प्रत्यादेशं महेश्वरचक्षुषा:-
 ममृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीमाजो जनस्य पचेलिमं
 हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥
प्रणमनदिनारम्भे कम्पानदीसखि ताबके
 सरसकवितोन्मेषः पूषा सतां स[१९१]मुदञ्चितः
प्रतिभटमहापौढप्रोद्यत्कवित्वकुमुद्रतीं
 नयति तरसा नि[१९२]द्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी
 निहतदुरितस्तोमा सोमार्धमुद्रित[१९३] कुन्तला
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
 सफलयतुं में नेत्रे गोत्रे[१९४]श्वरप्रियनन्दिनी ॥ ३३ ॥


 मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
  कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
 जगति शमितस्तम्भां कम्पानदीनिलयामसौ
  श्रयति हि गलत्तन्द्रा चन्द्रावतंसंसधार्मिणी ॥ ३४ ॥
 परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
  शिखरिणि पुनर्द्वैधीभावं शशिन्यरुणातपम्
 अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ.
  कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥.
 पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
  सरसकविताभाजा काञ्चीपुरोदरसीमया ।
 तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
  किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६ ॥
 नयनयुगलीमास्माकीनां कदा नु फलेग्रहिं
  विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
 मरकतरुचो देहे माहेश्चराः स्तननम्रिताः
  सुकृतविभवाः प्राञ्चः काञ्चीवतंसंधुरंधराः ॥ ३७॥
 मनसिजयशःपारम्पर्यं मरन्दझरीसुवां
  कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
 मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
  पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥
 शिथिलिततमोलीलां नीलारविन्दविलोचनां
  दहनविलसत्कालां श्रीकामकोटिमुपास्महे ।

करकृतलसच्छूलां [१९५]कामारिचित्तमनोहरां
 मनसिजकृपालोला लोलकामलिकेक्षणाम् ॥ ३९ ॥
कलालीलाशाला कविकुलवत्र कैरववनी-
 शरज्ज्योत्स्नाधारा शशधरशिशुश्लाध्यमुकुटी
पुनीते नः कम्पापुलिनतटसौहार्दतरला
 कदा चक्षुर्मार्गं क[१९६] नकगिरिधानुष्कमहिषी ॥ ४० ॥
नमः स्तान्नम्रेभ्यः स्तनगरिमगर्येण गुरुणा
 दधानेभ्यश्चूढाभरणममृतस्यन्दशिशिरम् ।
सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो
 यशोव्यापारेभ्यः सुकृत्तविभवेभ्यः प[१९७]शुपतेः ॥ ४१ ॥
असुबन्ती काचिन्मरकतरुचो नाकिमुकुटी
 कदम्ब चुम्बन्ती रणनखचन्द्रांशुपटलैः ।
तमोमुद्रा विद्रावयतु सम कञ्चीनिलयना
 हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥
अनाद्यन्ता काचित्सुजननयनानन्दजननी
 निरून्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्तीं स्वयमहो
 गलत्कम्पा शम्पा परिलसति कम्पपरिसरे ॥ ४३ ॥
सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
 पारिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः
स्तनाभ्यामानम्रा स्तंबायतु में काङ्क्षिततरूं
 दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४४ ॥


कृपाचाराद्रोणी कृपणविषणानां प्रणमतां
 निहन्त्री संतापं निगममुकुटोत्तसकलिका ।
परा काञ्चीलीलापरिचयवती पर्वतसुता
 गिरां नी[१९८]वी देवी गिरिशपरतन्त्रा विजयते ॥ ४५॥
कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे-
 र्विधात्री विश्वेषां विषमशरवीरध्वजपी।
सखी कम्पानद्याः पदहसितपाथोजयुगली
 पुराणी पायान्नः पुरमथनसाम्राज्यपदवीं ॥ ४६ ॥
[१९९] रिद्राणा मध्ये दरदलितलापिच्छसुषमाः
 स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः
 कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ॥
वरीवर्तु स्थेमा त्ययि मम गिरां देवि मनसो.
 गरीनर्तु प्रौढा वदनामले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि ज[२००]डिमा नः प[२०१]रजने
 सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥ ४८ ॥
क्षण ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः,
 कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
गरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
 सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥
पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां
 प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः


इमां याच्यामूरीकुरु सर्पदि दूरीकुरु तमः-
 परिपाकं म[२०२]त्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥
उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया
 समृद्धा वाग्घाटी परिहसितसाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
 कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥
श्रियं विधां दद्याज्जननि नमतां कीर्तिममितां
 सुपुत्रं प्रादत्ते तव जननि कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि
 प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ॥
मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां
 सदा लोलं. नीलं चिकुरजितरोलम्बनिकरम् ।
गिरां दूरं स्मेरं घृतशशिकिशोरं पशुपते-
 र्दृशां भोम्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ॥
घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा-
 न्दृशा पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
 न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥
नतानां मन्दानां भवनिगडबन्धाकुलधियां
 [२०३]दान्ध्यं रून्धानाममिलषितसंतानलतिकाम् ।
चरन्तीं कम्पायास्तटमुति सावित्रीं त्रिजगतां
 स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥


परा विद्या हृद्याश्रितमदनविद्या मरकत-
 प्रभानीला लीलापरवशितशूलायुधमनाः
तमःपूरं दूरं चरणनतपौरंदरपुरी-
 मृगाक्षी कामाक्षी [२०४] मलतरलाक्षी नयतु मे ॥ ५६ ॥
अहंताख्या मत्कं कवलयति हा हन्त हरिणी
 हठात्सविद्रूपं हरनहिषि सस्याङ्कुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै-
 रिमामुच्चैरुच्चाट्य झट्रिति कामाक्षि कृपया ॥ ५७ ॥
बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
  कटाक्षः कामाक्षि प्रकटजडिमक्षो[२०५] दपटिमा
कथंकार नास्मै करमुकुल
 नमोवा[२०६]कं ब्रूयुनर्मुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥
प्रतीची पश्यामः प्रकररूचिनीवार[२०७]कणिश-
 प्रभासघ्रीचीनां प्रदलितषडाधारकमलाम् !
चरन्ती सौषुम्णे पथि परपदेन्दुप्रविगल
 त्सुधार्द्रां कामाक्षीं परिणतपरज्योतिरुदयाम् ॥ ५९ ॥
जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती-
 गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती.
शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती,
 कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६० ॥
चन्द्रापीडां चतुरवदनां चञ्चलापाडगलीलां
 कुन्दस्मेरां कुचभरनतां कुन्तलोद्भूतभृङ्गाम् ।


मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
 कामाक्षी तो कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥
कालम्मोदप्रकरसुषमां कान्तिभिर्स्तर्जयन्ती
 कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम्
कंदर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री
 काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥
उरीकुर्वन्नुरसिजतटे चातुरी भूधराणां
 पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रूचा मोघयन्मेघशैलीं
 कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥
काञ्चीलीलापरिचयनती कापि तापिच्छलक्ष्मी-
 र्जाड्यारण्ये हुतनहशिखा जन्मभूमिः कृपायाः
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
 मार्गे भूयान्मम नयनयोर्मान्मथी कापि विधा ।। ६४ ॥
सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती
काचीभूषा पशुपतिदृशां कापि कालाञ्जनाली
 मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥
व्यावृण्वानाः कुवलयदलपक्रियावैरमुद्रां
 व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविह्रतिरसिके काक्षितं नः क्रियासु-
 र्बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥

कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
 मध्येसौदामनि मधुलिहां मालिकां राजयन्ती
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
 कम्पातीरे विलसति न वा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥
चित्रं चित्रं निजमृदुतया मर्त्सयन्पल्लवालीं
 पुंसां कामान्भुवि च नियतं पूरयन्पुण्यमाजाम् ।
जातः शैलान्न तु जलनिधेः स्वेरसंचारशीली.
 काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८॥
ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्प
 तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् ।
व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या-
 मैशानी सा कलयतितरामैन्द्रजालं बिलासम् ॥ ६९ ॥
[२०८]हारांश त्रिदशसदसामा[२०९]श्रये चातकाना-
 मा[२१०]काशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
 मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासै-
 रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
 काश्मल्य नः कवलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥


आधुन्वन्त्यै तरलनयनैराङ्गजीं वैजयन्ती-
 मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।
आस्माकीनं हृदयमखिलेैरागमानां प्रपञ्चै-
 राराध्यायै स्पृहयतितरामादिमायै जनन्यै ॥ ७२ ॥
दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं
 मोहक्ष्वेडक्षितिरूहवने तीक्ष्णधारं कुठारम् ।
कम्पातीरे प्रणयिकविमिर्वणितोद्यच्चरित्रं
 शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ॥
खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
 शु[२११] ण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती
तुण्डीराख्ये महति विषये स्वर्णदृष्टिप्रदात्री
 चण्डीदेवी कलयति रतिं च[२१२]न्द्रचूडालचूली ॥ ७४ ॥
येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
 यदृक्कोणे मदननिगमप्राभवं बोभवोति
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः
 कम्पातीरे स जयति महाकश्चिदोजोविशेषः ॥ ७५ ॥
धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं
 निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।
साध्वी माध्वीरसमधुरताभञ्जनी मञ्जुरीति-
 र्वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥ ७६ ॥
अस्या बाटी हृदयकमलं कौसुमी योगभाजां
 यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः


यस्याः पेटी श्रु[२१३] तिपरिचलन्मौलिरवस्म काञ्ची
 सा में सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥ ७७ ॥
एका माता सकलजगतामीयुषी ध्यानमुद्रा
 मेकामाधीश्वरचरणयोरेकताना समिन्धे ।
ताटङ्कोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा
 तारुण्यश्रीस्तबकितरुचा तापसी कापि बाला ॥ ७८ ॥
दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानै-
 र्मन्दाराणां मदपरिणतिं मन्थती मन्दहासैः ।
अङ्कुराभ्यां म[२१४] नसिजतरोरङ्कितोराः कुचाभ्या-
 मन्तःकाञ्चि स्फुरति जगतामाद्रिमा कापि माता ॥ ७९ ॥
त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां,
 पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।
मतङगकुलनायिकां महिषमर्दिनीं मातृकां
 भणन्ति विबुधोत्तमा विह्वतिमेव कामाक्षि ते ॥ ८० ॥
महामुनिमनोनटी महितरम्यकम्पातटी-
 कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
 कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥
[२१५] डाः प्रकृतिनिर्धना जनविलोचनारूंतुदा
 नरा जननि वीक्षणं क्षणमवाध्य कामाक्षि ते।
वचस्सु मधुमाधुरीं प्रकटयन्ति पौरंदरी-
 विभूतिषु विडम्बनां वपुषि [२१६]मान्मथीं प्रक्रियाम् ॥ ८२ ॥


घनस्तनतटस्फुटस्फुरितकञ्चुली चञ्चली-
 कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे
 परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३ ॥
कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी
 निरूदकरुणाझरी निखिललोकरक्षाकरी
मनःपथदवीयसी मदनशासनप्रेयसी
 महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥
धनेन न रमामहे खलजनान्न सेवामहे
 न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहे तरां मनसि किं च काञ्चीरत-
 स्मरान्तककुटुम्बिनीचरणापल्लवोपासनाम् ॥ ८५ ॥
सुराः परिजना वपुन[२१७]सिजाय वैरावते
 त्रिविष्टपतितम्बिनीकुचतटीं च केलीगिरिः
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
 कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥
पवित्रय जगन्नयीविबुधबोधजीवातुभिः
 पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै-
 नि[२१८]रक्षरशिरोमणिं करुणयैव कामाक्षि भाम् ॥ ८७ ॥


कदा कलितखेलनाः करुणायैव काशीपुरे
 [२१९]लायमुकुलस्विषः शुभकदम्बपूर्वाकुराः ।
पयोधरभरालसाः कविजनेषु ते बन्धुराः
 पजेलिमकृपारसा: परिपतन्ति मार्ग दृशोः ॥ ८८ ॥
अशोध्यमचलोद्भवं हृदयनन्दन देहिना-
 मनर्घमधिकाञ्चि तत्किमपि रत्नमुद्दयोतते
भनेन समलंकृता जयति शंकराङ्कस्थली
 कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥
परामृतझराप्लुता जगति नित्यमन्तश्वरी
 मृणामपि बहिश्वरी परमसंविदेकात्मिका
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
 ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥
स्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका
 त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शांभवी त्वमपि कामकोटी जया.
 त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९१ ॥
परे जननि पार्वति प्रणतंपालिनि प्रातिभ-
 प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वति
नियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे
 त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥
मनोमधुकरोत्सवं विदधती मनीषाजुषां
 स्व[२२०]यंप्रभववैखरी विपिनवेदिकालम्विनी ।


अहो शिशिरिता कृपामधुरसेन कम्पातटे
 चराचरविधायिनी चरति कापि चिन्मञ्जरी ॥ ९३ ॥
कलावति कलाभृतो सुकूटसीम्नी लीलावति
 स्पृहादति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
 त्वरावति परे सता़ं गुरुकृपाम्बुधारावति ॥ ९४ ॥
त्वयैव जगदम्बया भुवनमण्डली सूयते
 त्वयैव क[२२१] रुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
 त्वयैव किल नित्यया जगति संक्तं स्त्रीयते ॥ ९५ ॥
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
 गुणत्रयमयीं जगत्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा वसदिशां निशाहर्मयीं
 परां सततसम्मयीं परमचिन्मयीं शीलये ॥ १६ ॥
जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा
 जितशरदम्बुजे धनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा [२२२]पररूपधरे
 मम गतसंविदो जडिमडम्बरलाण्डविनः ॥ ९७ ॥
भुवनजननि भूषाभूतचन्द्रं नमस्ते
 कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमो नित्यरूपे नमस्ते
 परशिवमायि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥


[२२३]नोविपिनधाविनं सततमेव काञ्चीपुरे
 विहाररसिका परा परमसंविदुबीरुहे ।
कटाक्षनिगढैर्हढं हृदयदुष्टदन्तावलं
 चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥
करणात्काञ्ची काञ्चीपुरमणिदिपञ्चील्याझरी-
 शिर:कम्पा कम्पावसतिरनुकम्पाजलनिधिः ।
घनश्यामा श्यामा कठिनकुलसीमा मनसि मे
 मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १०० ॥
इमे परवरप्रदं प्रकृति पेशलं पाचनं
 परापरचिदाकृतिप्रकटनपदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयान्नम्बिकां
 जपैरलमलं मखैरधिकदेहसंशोषणः ॥ १०१ ॥

इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां स्तुतिभावकम्।

(समाप्तेवं मूकपञ्चशती)


  1. अयं द्रविडदेशोद्भवः कविः कदा बभूवेति न निश्चयः, किं तु नायमतिप्राचीन इति भाति. काशीपुराधिष्ठान्याः कामाख्या, स्तुतिरूपेय पञ्चायती विरलगचारैवास्ति जीवानन्दभट्टाचार्येण कोलकातानमरे मुद्रपितुमुपक्रान्ता. परं तेन च
    कथमप्यशुद्धं शतकचतुष्टयं मुद्रयित्वा पञ्चमं शतक्रमलभमानेन संख्याधरणाय तत्र
    माहिषशतकं मुद्रितम्, अन्येन तु केनचन नाद्याप्ययं प्राकाश्य नीत इत्यस्माकं मुद्रणारम्भ:, पुस्तकचतुष्टयाधारणेन चास्माकं पुस्तकशोधनोपक्रमः, तत्र
    प्रथमं पञ्जाबदेशान्तर्वर्तिन्यमृतसरोनाम्नि नगरे वर्तमानानां काश्मीराभिजनानां
    श्रीरामचन्द्रपण्डितानां प्रयत्नपुस्तकात्प्रतिरूपकं गृहीतं नातिशुद्धं कचिह्नितम्.
    द्वितीयं जयपुरमहाराजाश्रितानां पण्डितश्रीसरयूप्रसादशर्मणां पुस्तकं प्रायः शुद्ध
    नवीनं ख-चिह्नितम्. तृतीयं केरलीयसदाशिवशंकरशास्त्रिणां कश्मीरलिखितं नवीनं
    शुद्धं ग-चिह्नितम्. चतुर्थं जयपुरीयजैनपाठशालाभ्याएकद्रविडकाशिनाथशास्त्रिणां
    प्राचीनमिवोपलक्ष्यमाणं नातिशुद्धं घ-चिह्नितम्. अस्मिन्युस्तकचतुष्केsप्यशुद्धतामपहाय भूयान्पाठभेदो नास्ति. केवलं शतकोपन्यासभेदो वर्तते. तत्र क ख-पुस्तकयोः (१) मन्दस्मितशतकम्, (२) पादारविन्द्शतकम्, (३) आर्याशतकम् ,(४) कटाक्षशतकम्, (५)स्तुतिशतकम्, अयं क्रमोऽस्ति. गपुस्तके (१) पादारविन्द:.(२) आर्या, (३) कटाक्ष:, (४) मन्दस्मित:(५) स्तुतिः, अयं क्रमः घ-पुस्तके (१) कटाक्ष:, (२) मन्दस्मितः (३) पादारविन्द: (४) आर्या, (५) स्तुति:, अयमस्मदनुसृतः क्रमोऽस्ति.
  2. एकाम्रनाथः काञ्चीपुराधिष्ठाता महेश्वरः
  3. परिघूर्णित' इति क-खपुस्तकपाठ:
  4. भीमः शिवो
    भीमसेनश्च
  5. अर्जुनस्य शौक्ल्यस्य मध्यभपाण्डवस्य च
  6. कर्णान्तिकं श्रवणसमीपं राधेयाभ्यर्णं च.
  7. कळयेत्' इति ग-पाठः,
  8. कारुण्यमेव हस्तिपश्रेष्ठस्तेनाधिरूढ:.
  9. समि साश्रय- सूर्य-आश्रयः
  10. मरुतां वायूनां देवानां च ।
  11. नीलकण्ठःशिवोमयूरश्च.
  12. दिसायोग्यान् इति ग-पाठ:,
  13. चित्रमयते इति ग-पाठ:
  14. विदेहमता सीता
  15. राक्षरूपमुपकारम् (पक्षे) रक्षसामृषकारकम्
  16. अगस्त्य:
  17. शिचस्य
  18. नटी.
  19. 'तरलीकृत' इति ग-पाठः,
  20. मन्दमिति क्रियाविशेषणम्,
  21. त्रैयम्बकमङ्गं हर्म्यभूमिरित्यन्वय:.
  22. 'करुणाकटाक्षः इति अ-पाठः-
  23. शिवमेव
  24. गुरु
  25. "तु इति घ-पाठ
  26. श्यामवणा,रात्रिश्च.
  27. कीर्तिरेव स्वयंवरयामास्वं तद्वती सर्वज्ञता.
  28. कमलं तिरस्करोति, मेघश्च पुष्करं जलमघ: पाक्षयति.
  29. विद्युता; (पक्षे) क्षणमात्रस्थायिन्या कान्त्या
  30. 'मन्दक्षिन इति ग-पाठः,
  31. 'प्रचुरमुत्पल' इति ग-पाठः
  32. ’तमद्यतेन इति पुस्तकेषु पाठ
  33. दृष्ठिभि:, (पक्षे) धेनुभिः
  34. अभिलक्ष्यमाणा' इति क-ख-ग पाठः
  35. अभयार्थित इति घ-पाठ:
  36. जगत्पूज्यताम्
  37. मधुधारामिव वाणीम्
  38. विषाग्निनिवारणे,
  39. दक्ष इति पुस्तकेषु पाठ:
  40. शिवस्य
  41. प्रददातु इति ग-पाठः
  42. मार्गान्वितः इति घ-पाठ:
  43. 'विलोचन' इति क-ग-घ-पाठः
  44. कामाग्निम्
  45. एकाभ्रवाधरय
  46. सूर्यचन्द्रनेत्रा:
  47. शिवत्वं यान्तीत्यर्थ:
  48. अगस्त्येन
  49. शुकी
  50. स्मित- इति कु-ख-ग-पाठ:
  51. अप्राप्यसत्य इति क-ख-ग- पाठः
  52. "सध्रीचे, आचार्याय, इत्यादिपदानि तुल्यतां लक्षयन्ति.
  53. कौमुदतवेतिमा' इति ख-ग-पाठः
  54. मे इति ग-पाठः,
  55. मझेक’
  56. कुईन दम्मचर्या
  57. नन्धूनां जींवः (पेक्षे) बन्धुजीवो बन्धुकापरपर्यायो
    रक्त्त्पुष्पविशैयः
  58. षिर्टः (पेक्षे)किसर्लयैः
  59. बातणसमूठऋगम्यः
  60. दीमकदर्म इति ग्र-पाठः
  61. "ईर्षायति' इति ग'-पाठः
  62. खिलीकारे' इति -पाठ,
  63. लक्ष्मीजुषा इति ’रव - पाठः
  64. तण्डः शिवस्य कश्चिद्वणः
  65. साधु स्मितांशुः इति ग-पाक
  66. “दोषाकरो दृश्यते इति ग-पाठः।
  67. 'तस्सादनेतानी' इति क-ख-पाठः,
  68. वक्षोजाम्बुरुहे' इति -पाठः
  69. दोषाकुर' इति क पाठः,
  70. 'मनोमधिनी' इति क-ख-पाठः,
  71. पयसा इति स-पाठ,
  72. प्रभवस्थिरज्वरविधिज्जालेत अति का पाठ
  73. शिलधीधितिःसार देशा इतिग-पाठः
  74. बहीयसी' इति का ख-पाठः
  75. 'विरहस्य इति क-ख-पाठः
  76. तान्येव इति कःख पाठः
  77. संधुक्ष्यते इति -पाठ
  78. संपाद्यते' इति सर्वेषु पुस्तकेषुः पाठः
  79. विलीयते इति ग-पा
  80. दक्षान्तकः शिवस्तरसंबन्धिनि
  81. गुणं' इति का पाठ
  82. कणीषु
  83. नीवी मूलध्नम्
  84. मूर्ध्वसीन्मि च इति क-ख - पाठः
  85. मुक्कावितानश्रियम् इति क - पाठः
  86. निहन्तु इति -पाठ
  87. संततम् इति ग-पाठ,
  88. ’प्रौटि’ इति श-पाठ
  89. "हासचर्यपदवी इति ग-पाठः
  90. 'देशीयलीलाकणः' इति गग-पाठः
  91. भरसनानलेखन' इति ग-पाठः
  92. मरुलीलेषुः इदि क-ख-पाठः
  93. क्षोभारप्रतिसंभवा इति क- ख-पाठ:
  94. हे कामारिदायिते
  95. ल्पाकयति मुखरीकरोतीत्यर्थ:
  96. तिरस्कारका
  97. नन्दनवनतरुकिसलयानाम,
  98. तरुणरविकिरणानाम,
  99. दिशेयतें
  100. 'पुराराते इति अपा.
  101. चरणरूपसूर्यः
  102. निषिक्तं इति क-ख-पाठः,
  103. शची
  104. केशकलापः
  105. क्षणं ते इति क-ख-पाठ:
  106. जना एक नखरातत्कान्तियुक्तम् । (पक्षे) न खररुचिसपार्कः
  107. हंसक पादकटक (पक्षे) हंसा एव हंसकाः
  108. संपर्कात इति अपुस्तकपाठः
  109. "विभोः इति ग-पा, विभन्ने इति क ख- पाठः
  110. पादयुगलो इति ग - पाठः
  111. भण्डिततया इति गं-पाठ
  112. रेखात्मक इति ना पाठः
  113. विष्णः
  114. च दधती इति श-पाठः
  115. सरलोव इति ग-पाठः
  116. परिचितिं दधान' इति ग-पाठः,
  117. समारूढमनसः इति का सपाट,
  118. सुकृत इति ग-पाठ
  119. चण्डार्चिः इतक-ख-पाठ
  120. विचतिः इति क ख-पाठ,
  121. शची
  122. अज्ञानरूप गजेन्द्रम्
  123. स्मेरं इति क-ख-पठः
  124. चरणरूमो मृगेन्द्राधिपः
  125. क-ख-पुस्तकयोरस्मिञ्लोके पूर्वर्धोंत्तरार्घयोत्ययोऽस्ति
  126. 'रकता कि त्वेकं' इति ग-पुसके,’रलल्वै कं बीतं इति च स्त्र - पुस्तके पाठ्:
  127. विष्णुशिवनारूपान्करोतीति भावः
  128. 'मरालालिघवलः इति क-ख पाठ:,
  129. शिवललघुः' इति ग-पाठः
  130. 'पुनानं' इति ग-पाठः
  131. 'करीन्द्राणां' इति ख-पाठः
  132. बेलीये' इति क रख-पाठः
  133. लघुदानों भवचने' इति क-ख-पाठः
  134. 'मेवाश्रयमगात्' इति ग-पाठः,
  135. प्रपन्नाः इति क-ख-पाठः
  136. हृदयसुकपोत इति खपाठः
  137. प्रसन्ने क-ख पाठः
  138. प्रकृति ग-पाठः
  139. क-ग-पुस्तकयोः "सुरागे' इत्यादि पदद्वन्द्व इत्यादि च पद्यं नास्ति
  140. परमशिवधैर्यः इति ख-ग-ध पाठः,
  141. कम्पानदीसमीपे.
  142. कृशा
  143. सौधसीम्नि इति क-ख-वा-पाठः
  144. पिञ्जरित इति पुस्तकचतुष्टयेपि छन्दोभङ्गदूषितः पाठः
  145. शीलतया इति -पुस्तकयो: शीतल्या' इति च गा-पुस्तके पाठः
  146. गुहारिणि इति क-ख-ग-पाठः.
  147. 'रचिदाकृतिश्चिदाकृति श्च मात इति क-ख-ग-पाठः
  148. असमशर, इति क ख-ग-पाठ
  149. पञ्चाशद्वर्ण इति कसंव-ग पाठः,
  150. आदिक्षत् उपदिष्टवान,
  151. इक्षुधारिणीम्.
  152. स्थैर्यवती.
  153. ऐश्वर्यवती.
  154. संकोचम्
  155. 'मुमुदुपा' इति क ख ग पाठः
  156. विस्तुललये' इति क-ख-मा-पाठः,
  157. विपक्षहालिनि' इति क ख ग पाठः
  158. “इति नु किमेषः शङ्के इति घ-पाठ
  159. तन्त्रयन्त्र इति घ-पाठः
  160. अमरत्ये' इति क-ख-च-पाठ
  161. भैरवि इति क ख - ग-पाठः
  162. रेफ़्प्रणतजनताया मोक्षरूपा.
  163. 'घृता इति क - ख - ग - पाठः
  164. सर्वेषु पुस्तकेध्वयमेव दुष्टः पाठोडस्ति
  165. कम लघुटी इति घ-पाठः
  166. जपवद इति घ-पाठः
  167. सर्वेषु पुस्तकेष्वमेव छन्दोभङ्गयुक्तः पाठः
  168. 'कुञ्जमध्ये इति ग--पाठः
  169. "किमपि' इति क-ख-ग पाठः
  170. इयमार्यापि च्छन्दोभङ्गदूषितैवः
  171. सर्वोत्तर इति घ-पाठः
  172. संतानवता इति ध-पाठः
  173. हयमायर्या च पुस्तके नास्ति.
  174. बसतां इति-घ-पाठः
  175. रूचा इति क-ख-गपाठः
  176. तरुणी' इति क ख- ग - पाठः
  177. पुस्तकचतुष्टयेऽप्यशुद्ध एवाय श्लोकः
  178. अहो इति घ-पाठः
  179. हिमालयः
  180. मूलस्पृशो' इति सर्वपुस्तकपाठः
  181. स्तनतटं इति क ख-ग-पाठः
  182. इन्द्रनीलप्रभमिति भावः
  183. एव इति क-ख--गपाठा,
  184. देहिनाम् इति क-ख-पाठः
  185. वाणी
  186. मीनच्छजस्व प्रथम बाणमरविन्दरूपं मुखश्रिया हीनं वितन्वतीखन्वयः
  187. हंसम्.
  188. पीयूषम्
  189. प्राग्मामाय' इति क-ख-गा-पाठः
  190. 'अचिराय इति 'घ-पाठः,
  191. "सखुश्ववि' इति ख-ग-पाठः
  192. तन्द्रामुद्रा इति घ-पाठ:
  193. कुन्तली' इति ख-ध-पाठ:
  194. हिमालयसुता
  195. "कालारि' इति क-ख-ग-पाठः
  196. कनकमिरिणा मेरुणा धानुष्को धनुष्मान् शिवः तस्य महिषी.
  197. रितिपतेः इति घ-पाठः
  198. मूलधनम्
  199. क्षीणाः
  200. जडिमान इति कःख-ग-पाठः
  201. शत्रुजने
  202. 'मूकं' इति क-ख-ग-पाठः
  203. महान्ध्यं इति क - ख ग - पाठः
  204. कमलो हरिणविशेषः
  205. इन्द्राद्याःकथं न नमस्किुर्युः
  206. इम्द्राधाः
  207. "नीयारकत्मणि' इति घ पाठः
  208. चन्द्रकला
  209. चातकानामाश्रये मेधे अर्थात्केशपाशे.
  210. आकाशशब्देन मध्यभागो लक्ष्यते तदुपरि एषां त्रिदशानां तुङ्गमालय मेरूम्, अर्थात्स्तरद्वन्द्वम्
  211. शोपदीर्थ, शौर्य मिति यावत्
  212. चन्द्रेण चूडाला सशेखरा चूली केपाशा यस्थान
  213. श्रुविचरदुरोमोलि इति. का-मन-पाठः
  214. मनसिजारिपोः इति क-म-घ-पाठ्ः
  215. जनाः इति घ - पाठः
  216. ’ भन्मथप्रक्त्रिनाम्’ इति क-ख - पाठः
  217. मदिने इति क-ख-पाठः
  218. निरीक्षणशिरोमणे, इति ध-पाठः
  219. कलायो धान्यविशेषः. तत्युमं नीलवणं भवति किलापिमुकुटविषः शुभ
    कदम्वपूर्णाङ्कराः' इति घ-पाठः
  220. वेदारण्याविहारिणी
  221. ‘करुणानिधे’ इति द पाठ:
  222. ‘सुररूप’ इति घ पाठ:।
  223. अयमग्रिमश्च श्लोकः क-घ-पुस्तकयोर्नास्ति.
"https://sa.wikisource.org/w/index.php?title=पञ्चशती_(मूककविकृता)&oldid=309204" इत्यस्माद् प्रतिप्राप्तम्