पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५०

← अध्यायः १४९ पद्मपुराणम्
अध्यायः १५०
वेदव्यासः
अध्यायः १५१ →

महादेवउवाच।
जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम् ।
कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम् १।
यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे ।
स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम् २।
रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः ।
तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम् ३।
जितं वै रामचंद्रेण रावणो निहतो रणे ।
लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे ४।
स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि ।
तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम् ५।
जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते ।
यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम् ।
भवबंधविमोक्षो हि दृश्यते स चराचरे ६।
अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च ।
एवं ज्ञात्वा तु ते देवि न भेदो वर्तते क्वचित् ७।
रामरामेति रामेति मनसा ये जपंति च ।
तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे ८।
अहं हि सर्वदा देवि श्रीरामस्मरणं चरे ।
यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित् ९।
काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम् ।
स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् १०।
जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम् ।
जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ११।
तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम् ।
शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश १२।
अत्र हि स्नानमात्रेण यथा जांबवतो बलम् ।
तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः १३।
अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै ।
फलं सहस्रगुणितं जांबवंतेश दर्शनात् १४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः १५०।