पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३४

← अध्यायः ०३३ पद्मपुराणम्
अध्यायः ०३४
वेदव्यासः
अध्यायः ०३५ →

नारद उवाच-
त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः ।
यच्छ्रुत्वा मुच्यते लोकः कर्मबंधनतः क्षणात् १।
महादेव उवाच-
सर्वपापौघशमनं महादुःखविनाशनम् ।
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् २।
कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम् ।
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ३।
प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः ।
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ४।
न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत् ।
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ५।
नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः ।
बहुभिर्व्रतसंघैश्च पूजितैस्त्रिदशैरपि ६।
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि ।
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ७।
द्विजानां दुर्विदं सांख्यं कलिकाले विशेषतः ।
अनिग्रहश्चेंद्रियाणां स्थिरत्वं मनसो नहि ८।
विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम् ।
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ९।
मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे ।
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा १०।
त्रिस्पृशां ये करिष्यंति विषयैरपि संयुताः ।
तेषामपि मया दत्तो मोक्षः सांख्यविवर्जिनाम् ११।
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ।
बहुभिर्मुनिसंघैश्च कृतेयं च महामुने १२।
कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि ।
सोमेन सोमजेनापि पापकोटिविनाशिनी १३।
यस्या उपोषणकृतो हत्यायुक्त महेशितुः ।
हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि १४।
कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा ।
उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् १५।
हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने ।
गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् १६।
शतायुधेन विप्रेंद्र निहतो ब्राह्मणो वने ।
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् १७।
जीवोपदेशाच्छक्रस्य हत्या नमुचिसंभवा ।
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् १८।
ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात् ।
विलयं यांति विप्रेंद्र पापेष्वन्येषु का कथा १९।
न प्रयागे न काश्यां तु गोमत्यां कृष्णसंनिधौ ।
मोक्षो भवति विप्रेंद्र त्रिस्पृशा यदि नो कृता २०।
मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ ।
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती २१।
गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात् ।
विषये वर्त्तमानस्य कामभोगान्वितस्य च २२।
निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्ल्लभा ।
तस्मात्कुरुष्व विप्रेंद्र त्रिस्पृशां मोक्षदायिनीम् २३।
नारद उवाच-
कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम् ।
मुक्तिदं यद् द्विजातीनां त्वया प्रोक्तं ममाधुना २४।
महादेव उवाच-
जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु ।
प्राची सरस्वती तीरे कथिता त्वनुकंपया २५।
जाह्नव्युवाच-
कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः ।
कलिकाले हृषीकेश स्नानं कुर्वंति मज्जले २६।
तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः ।
कथं यास्यति मे देव पातकं गरुडध्वज २७।
प्राचीमाधव उवाच-।
कथयामि न संदेहो मा पुत्रि रोदनंकुरु ।
श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः २८।
वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम् ।
स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि २९।
यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः ।
तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ३०।
पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम् ।
संतुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे ३१।
तीर्थकोटिसहस्राणि नित्यं तिष्ठंति जाह्नवि ।
प्राचीसरस्वती तोये सर्वदैव ममाज्ञया ३२।
ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात् ।
ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात् ३३।
चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात् ।
सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते ३४।
व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः ।
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ३५।
जाह्नव्युवाच-
नाहं शक्नोमि देवेश आगंतुं नित्यमेव हि ।
कथं नश्यंति पापानि कथयस्वेह माधव ३६।
प्राचीमाधव उवाच-
न शक्नोषि यदागंतुं नित्यमेव हि जाह्नवि ।
तदान्यत्संप्रवक्ष्यामि यस्मान्मत्पादसंभवा ३७।
सरस्वत्यधिका या च तीर्थकोटिशताधिका ।
मखकोट्यधिका वापि व्रतदानाधिका च या ३८।
जपहोमाधिका या च चतुर्वर्गफलप्रदा ।
सांख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा ३९।
यस्मिन्मासे समायाति सिता च यदि वासिता ।
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ४०।
जाह्नव्युवाच-।
कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव ।
ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना ४१।
दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत् ।
त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो ४२।
कृष्ण उवाच-।
आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता ।
वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः ४३।
असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी ।
वर्जनीया प्रयत्नेन यथा नारी रजस्वला ४४।
स्वजातिं च परित्यज्य या गताधमजातिषु ।
सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् ४५।
यथा रजस्वलासंगाद्दूष्यंते ज्ञानवर्जिताः ।
तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् ४६।
हत्यायुतशतं हंति त्रिस्पृशा समुपोषिता ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ४७।
त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि ।
कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः ४८।
दशमीवेधजं दोषं न क्षमामि सुरापगे ।
भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम् ४९।
दशमीमिश्रितं येन कृतमेकादशीव्रतम् ।
इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् 6.34.५०।
जन्मकोटिकृतंपुण्यं संतानं याति संक्षयम् ।
पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम् ५१।
स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः ।
वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता ५२।
जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम् ।
संवृद्धौ तु विशेषेण संदेहे समुपस्थिते ५३।
ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ५४।
जाह्नव्युवाच-
करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव ।
सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया ५५।
श्रीकृष्ण उवाच-
स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन ।
तव देवि सरिच्छ्रेष्ठे न पापं संक्रमिष्यति ५६।
स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम् ।
प्रणमंति जगन्नाथं ते यांति परमां गतिम् ५७।
जाह्नव्युवाच-।
विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम् ।
प्रसादयामि देवेशं दामोदरमनामयम् ५८।
प्राचीमाधव उवाच-।
शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम् ।
यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ५९।
पलेन च पलार्धेन तदर्द्धेनापि वापगे ।
प्रतिमा मम सौवर्णा कार्या विभवसारतः ६०।
पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम् ।
सजलं तु घटं शुभ्रं पंचरत्नसमन्वितम् ६१।
वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम् ।
न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ६२।
परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम् ।
मंत्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः ।
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ६३।
छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम् ।
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ६४।
उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम् ।
वैणवं दापयेद्दंडं सुरूपं सोन्नतं दृढम् ६५।
दामोदराय वै पादौ जानुनी माधवाय च ।
गुह्यं कामप्रदायेति कटिं वामनमूर्तये ६६।
पद्मनाभाय नाभिं तु जठरं विश्वयोनये ।
हृदयं ज्ञानगम्याय कंठं वैकुंठगामिने ६७।
सहस्रबाहवे बाहू चक्षुषी योगरूपिणे ।
संपूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ६८।
शुभ्रेण नालिकेरेण शंखोपरि स्थितेन हि ।
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ६९।
स्मृतो हरसि पापानि यदि नित्यं जनार्दन ।
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ७०।
नारकं तु भयं देव भयदुर्गतिसंभवम् ।
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ७१।
तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते ।
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ७२।
धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः ।
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ७३।
कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः ।
दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कंचुकम् ७४।
उपानहोऽपि छत्रं च मुद्रिकां च कमंडलुम् ।
भोजनं चैव तांबूलं सप्तधान्यं च दक्षिणाम् ७५।
गुरुं संपूज्य देवेशं कुर्याज्जागरणं हरेः ।
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ७६।
निशांते चैव देवाय दत्वा चार्घं विधानतः ।
स्नानादिकां क्रियां कृत्वा भुंजीयाद्वाडवैः सह ७७।
शिव उवाच-
द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम् ।
श्रुत्वा तु लभते पुण्यं गंगां स्नानसमुद्भवम् ७८।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ७९।
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः ।
तैः सर्वैः सह संमुक्तो विष्णुलोके महीयते ८०।
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम् ।
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ८१।
ब्राह्मणा येऽपि कुर्वंति क्षत्रियाः कृष्णमानसाः ।
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ८२।
ते सर्वे मुक्तिमायांति भुवं त्यक्त्वा द्विजोत्तम ।
मंत्राणां मंत्रराजोऽथ यथा स्याद्द्वादशाक्षरः ८३।
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता ।
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ८४।
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी ।
अनेन विधिना ब्रह्मंस्त्रिस्पृशासंभवं व्रतम् ८५।
यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम् ।
गंगावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ८६।
मन्वंतरसहस्रैस्तु त्रिस्पृशाकारको हि तत् ।
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ८७।
तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः ।
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ८८।
हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत् ।
पापकोटिसहस्राणि हत्याकोटिशतानि च ८९।
एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम् ।
त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ९०।
गतिमिच्छंति विप्रर्षे महत्पापशतानि च ।
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ९१।
प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे ।
पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ९२।
पुण्यैरवाप्यते विद्वन्मन्वंतरशतैरपि ।
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ९३।
कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वंति नराधमाः ।
तेषां जन्मफलं चैव जीवितं विफलं भवेत् ९४।
प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः ।
कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ९५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे त्रिस्पृशाख्यानंनाम चतुस्त्रिंशोऽध्यायः ३४।