पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १५

← अध्यायः १४ पद्मपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

भीष्म उवाच।
किं कृतं ब्रह्मणा ब्रह्मन्प्रेष्य वाराणसीपुरीम्।
जनार्दनेन किं कर्म शंकरेण च यन्मुने१।
कथं यज्ञः कृतस्तेन कस्मिंस्तीर्थे वदस्व मे।
के सदस्या ऋत्विजश्च सर्वांस्तान्प्रब्रवीहि मे२।
के देवास्तर्पितास्तेन एतन्मे कौतुकं महत्।
पुलस्त्य उवाच।
श्रीनिधानं पुरं मेरोः शिखरे रत्नचित्रितम्३।
अनेकाश्चर्यनिलयंबहुपादपसंकुलम्।
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम्४।
लतावितानशोभाढ्यं शिखिशब्दविनादितम्।
मृगेन्द्ररववित्रस्त गजयूथसमाकुलम्५।
निर्झरांबुप्रपातोत्थ शीकरासारशीतलम्।
वाताहततरुव्रात प्रसन्नापानचित्रितम्६।
मृगनाभिवरामोद वासिताशेषकाननम्।
लतागृहरतिश्रान्त सुप्तविद्याधराध्वगम्७।
प्रगीतकिन्नरव्रात मधुरध्वनिनादितम्।
तस्मिन्ननेकविन्यास शोभिताशेषभूमिकम्८।
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः।
तत्र दिव्यांगनोद्गीत मधुरध्वनि नादिता९।
पारिजाततरूत्पन्न मंजरीदाममालिनी।
रत्नरश्मिसमूहोत्थ बहुवर्णविचित्रिता१०।
विन्यस्तस्तंभकोटिस्तु निर्मलादर्शशोभिता।
अप्सरोनृत्यविन्यास विलासोल्लासलासिता११।
बह्वातोद्यसमुत्पन्नसमूहस्वननादिता।
लयतालयुतानेक गीतवादित्र शोभिता१२।
सभा कांतिमती नाम देवानां शर्मदायिका।
ऋषिसंघसमायुक्ता मुनिवृंदनिषेविता१३।
द्विजातिसामशब्देन नादिताऽऽनंददायिनी।
तस्यां निविष्टो देवेशस्संध्यासक्तः पितामहः१४।
ध्यायति स्म परं देवं येनेदं निर्मितं जगत्।
ध्यायतो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहम्१५।
कस्मिन्स्थाने मया यज्ञः कार्यः कुत्र धरातले।
काशीप्रयागस्तुंगा च नैमिषं शृंखलं तथा१६।
कांची भद्रा देविका च कुरुक्षेत्रं सरस्वती।
प्रभासादीनि तीर्थानि पृथिव्यामिह मध्यतः१७।
क्षेत्राणि पुण्यतीर्थानि संति यानीह सर्वशः।
मदादेशाच्च रुद्रेण कृतान्यन्यानि भूतले१८।
यथाहं सर्वदेवेषु आदिदेवो व्यवस्थितः।
तथा चैकं परं तीर्थमादिभूतं करोम्यहम्१९।
अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजम्।
पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः२०।
एवं चिंतयतस्तस्य ब्रह्मणस्तु प्रजापतेः।
मतिरेषा समुत्पन्ना व्रजाम्येष धरातले२१।
प्राक्स्थानं स समासाद्य प्रविष्टस्तद्वनोत्तमम्।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्२२।
नानापक्षिरवाकीर्णं नानामृगगणाकुलम्।
द्रुमपुष्पभरामोदैर्वासयद्यत्सुरासुरान्२३।
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्।
नानागंधरसैः पक्वापक्वैश्च षडृतूद्भवैः२४।
फलैः सुवर्णरूपाढ्यैर्घ्राणदृष्टिमनोहरैः।
जीर्णं पत्रं तृणं यत्र शुष्ककाष्ठफलानि च२५।
बहिः क्षिपति जातानि मारुतोनुग्रहादिव।
नानापुष्पसमूहानां गंधमादाय मारुतः२६।
शीतलो वाति खं भूमिं दिशो यत्राभिवासयन्।
हरितस्निग्ध निश्छिद्रैरकीटकवनोत्कटैः२७।
वृक्षैरनेकसंज्ञैर्यद्भूषितं शिखरान्वितैः।
अरोगैर्दर्शनीयैश्च सुवृत्तैः कैश्चिदुज्ज्वलैः२८।
कुटुंबमिव विप्राणामृत्विग्भिर्भाति सर्वतः।
शोभंते धातुसंकाशैरंकुरैः प्रावृता द्रुमाः२९।
कुलीनैरिव निश्छिद्रैः स्वगुणैः प्रावृता नराः।
पवनाविद्धशिखरैः स्पृशंतीव परस्परम्३०।
आजिघ्रंती वचाऽन्योन्यं पुष्पशाखावतंसकाः।
नागवृक्षाः क्वचित्पुष्पैर्द्रुमवानीरकेसरैः३१।
नयनैरिव शोभंते चंचलैः कृष्णतारकैः।
पुष्पसंपन्नशिखराः कर्णिकारद्रुमाः क्वचित्३२।
युग्मयुग्माद्विधा चेह शोभन्त इव दंपती।
सुपुष्पप्रभवाटोपैस्सिंदुवार द्रुपंक्तयः३३।
मूर्तिमत्य इवाभांति पूजिता वनदेवताः।
क्वचित्क्वचित्कुंदलताः सपुष्पाभरणोज्वलाः३४।
दिक्षु वृक्षेषु शोभंते बालचंद्रा इवोच्छ्रिताः।
सर्जार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः३५।
धौतकौशेयवासोभिः प्रावृताः पुरुषा इव।
अतिमुक्तकवल्लीभिः पुष्पिताभिस्तथा द्रुमाः३६।
उपगूढा विराजंते स्वनारीभिरिव प्रियाः।
अपरस्परसंसक्तैः सालाशोकाश्च पल्लवैः३७।
हस्तैर्हस्तान्स्पृशंतीव सुहृदश्चिरसंगताः।
फलपुष्पभरानम्राः पनसाः सरलार्जुनाः३८।
अन्योन्यमर्चयंतीव पुष्पैश्चैव फलैस्तथा।
मारुतावेगसंश्लिष्टैः पादपास्सालबाहुभिः३९।
अभ्याशमागतं लोकं प्रतिभावैरिवोत्थिताः।
पुष्पाणामवरोधेन सुशोभार्थं निवेशिताः४०।
वसंतमहमासाद्य पुरुषान्स्पर्द्धयंति हि।
पुष्पशोभाभरनतैः शिखरैर्वायुकंपितैः४१।
नृत्यंतीव नराः प्रीताः स्रगलंकृतशेखराः।
शृंगाग्रपवनक्षिप्ताः पुष्पावलियुता द्रुमाः४२।
सवल्लीकाः प्रनृत्यंति मानवा इव सप्रियाः।
स्वपुष्पनतवल्लीभिः पादपाः क्वचिदावृताः४३।
भांति तारागणैश्चित्रैः शरदीव नभस्तलम्।
द्रुमाणामथवाग्रेषु पुष्पिता मालती लताः४४।
शेखराइव शोभंते रचिता बुद्धिपूर्वकम्।
हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः४५।
सौहृदं दर्शयंतीव नराः साधुसमागमे।
पुष्पकिंजल्ककपिला गताः सर्वदिशासु च४६।
कदंबपुष्पस्य जयं घोषयंतीव षट्पदाः।
क्वचित्पुष्पासवक्षीबाः संपतंति ततस्ततः४७।
पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः।
शिरीषपुष्पसंकाशाः शुका मिथुनशः क्वचित्४८।
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा।
सहचारिसुसंयुक्ता मयूराश्चित्रबर्हिणः४९।
वनांतेष्वपि नृत्यंति शोभंत इव नर्त्तकाः।
कूजंतःपक्षिसंघाता नानारुतविराविणः५० 1.15.50।
कुर्वंति रमणीयं वै रमणीयतरं वनम्।
नानामृगगणाकीर्णं नित्यं प्रमुदितांडजम्५१।
तद्वनं नंदनसमं मनोदृष्टिविवर्द्धनम्।
पद्मयोनिस्तु भगवांस्तथा रूपं वनोत्तमम्५२।
ददर्शादर्शवद्दृष्ट्या सौम्ययापा पयन्निव।
ता वृक्षपंक्तयः सर्वा दृष्ट्वा देवं तथागतम्५३।
निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसंपदः।
पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः५४।
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः।
एवमुक्ता भगवता तरवो निरवग्रहाः५५।
ऊचुः प्रांजलयः सर्वे नमस्कृत्वा विरिंचनम्।
वरं ददासि चेद्देव प्रपन्नजनवत्सल५६।
इहैव भगवन्नित्यं वने संनिहितो भव।
एष नः परमः कामः पितामह नमोस्तु ते५७।
त्वं चेद्वससि देवेश वनेस्मिन्विश्वभावन।
सर्वात्मना प्रपन्नानां वांछतामुत्तमं वरम्५८।
वरकोटिभिरन्याभिरलं नो दीयतां वरम्।
सन्निधानेन तीर्थेभ्य इदं स्यात्प्रवरं महत्५९।
ब्रह्मोवाच।
उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति।
नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः६०।
कामगाः कामरूपाश्च कामरूपफलप्रदाः।
कामसंदर्शनाः पुंसां तपःसिद्ध्युज्वला नृणाम्६१।
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ।
एवं स वरदो ब्रह्मा अनुजग्राह पादपान्६२।
स्थित्वा वर्ष सहस्रं तु पुष्करं प्रक्षिपद्भुवि।
क्षितिर्निपतिता तेन व्यकंपत रसातलम्६३।
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः।
शक्राशनि हतानीव व्याघ्र व्याला वृतानि च६४।
शिखराण्यप्यशीर्यंत पर्वतानां सहस्रशः।
देवसिद्धविमानानि गंधर्वनगराणि च६५।
प्रचेलुर्बभ्रमुः पेतुर्विविशुश्च धरातलम्।
कपोतमेघाः खात्पेतुः पुटसंघातदर्शिनः६६।
ज्योतिर्गणांश्छादयंतो बभूवुस्तीव्र भास्कराः।
महता तस्य शब्देन मूकांधबधिरीकृतम्६७।
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्।
सुरासुराणां सर्वेषां शरीराणि मनांसि च६८।
अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे।
धैर्यमालंब्य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्६९।
न च ते तमपश्यंत कुत्र ब्रह्मागतो ह्यभूत्।
किमर्थं कंपिता भूमिर्निमित्तोत्पातदर्शनम्७०।
तावद्विष्णुर्गतस्तत्र यत्र देवा व्यवस्थिताः।
प्रणिपत्य इदं वाक्यमुक्तवंतो दिवौकसः७१।
किमेतद्भगवन्ब्रूहि निमित्तोत्पातदर्शनम्।
त्रैलोक्यं कंपितं येन संयुक्तं कालधर्मणा७२।
जातकल्पावसानं तु भिन्नमर्यादसागरम्।
चत्वारो दिग्गजाः किं तु बभूवुरचलाश्चलाः७३।
समावृता धरा कस्मात्सप्तसागरवारिणा।
उत्पत्तिर्नास्ति शब्दस्य भगवन्निः प्रयोजना७४।
यादृशो वा स्मृतः शब्दो न भूतो न भविष्यति।
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण चोद्यता७५।
शुभोऽशुभो वा शब्दोरेयं त्रैलोक्यस्य दिवौकसाम्।
भगवन्यदि जानासि किमेतत्कथयस्व नः७६।
एवमुक्तोऽब्रवीद्विष्णुः परमेणानुभावितः।
मा भैष्ट मरुतः सर्वे शृणुध्वं चात्र कारणम्७७।
निश्चयेनानुविज्ञाय वक्ष्याम्येष यथाविधम्।
पद्महस्तो हि भगवान्ब्रह्मा लोकपितामहः७८।
भूप्रदेशे पुण्यराशौ यज्ञं कर्तुं व्यवस्थितः।
अवरोहे पर्वतानां वने चातीवशोभने७९।
कमलं तस्य हस्तात्तु पतितं धरणीतले।
तस्य शब्दो महानेष येन यूयं प्रकंपिताः८०।
तत्रासौ तरुवृंदेन पुष्पामोदाभिनंदितः।
अनुगृह्याथ भगवान्वनं तत्समृगांडजम्८१।
जगतोऽनुग्रहार्थाय वासं तत्रान्वरोचयत्।
पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च८२।
जनितं तद्भगवता लोकानां हितकारिणा।
ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह८३।
आराध्यमानो भगवान्प्रदास्यति वरान्वरान्।
इत्युक्त्वा भगवान्विष्णुः सह तैर्देवदानवैः८४।
जगाम तद्वनोद्देशं यत्रास्ते स तु कंजजः।
प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः८५।
पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनम्।
संप्राप्तं सर्वदेवैस्तु वनं नंदनसंमितम्८६।
पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा।
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम्८७।
इह देवोस्तीति देवा बभ्रमुश्च दिदृक्षवः।
मृगयंतस्ततस्ते तु सर्वे देवाः सवासवाः८८।
अद्भुतस्य वनस्यांतं न ते ददृशुराशुगाः।
विचिन्वद्भिस्तदा देवं दैवैर्वायुर्विलोकितः८९।
स तानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना।
तदा खिन्ना विचिन्वंतस्तस्मिन्पर्वतरोधसि९०।
दक्षिणे चोत्तरे चैव अंतराले पुनः पुनः।
वायूक्तं हृदये कृत्वा वायुस्तानब्रवीत्पुनः९१।
त्रिविधो दर्शनोपायो विरिंचेरस्य सर्वदा।
श्रद्धा ज्ञानेन तपसा योगेन च निगद्यते९२।
सकलं निष्कलं चैव देवं पश्यंति योगिनः।
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्९३।
समुत्पन्ने तु विज्ञाने मंदश्रद्धो न पश्यति।
भक्त्या परमया क्षिप्रं ब्रह्म पश्यंति योगिनः९४।
द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः।
कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम्९५।
तपश्चरत भद्रं वो ब्रह्माराधनतत्पराः।
ब्राह्मीं दीक्षां प्रपन्नानां भक्तानां च द्विजन्मनाम्९६।
सर्वकालं स जानाति दातव्यं दर्शनं मया।
वायोस्तु वचनं श्रुत्वा हितमेतदवेत्य च९७।
ब्रह्मेच्छाविष्टमतयो वाक्पतिं च ततोऽब्रुवन्।
प्रज्ञानविबुधास्माकं ब्राह्मीं दीक्षां विधत्स्व नः९८।
स दिदीक्षयिषुः क्षिप्रममरान्ब्रह्मदीक्षया।
वेदोक्तेन विधानेन दीक्षयामास तान्गुरुः९९।
विनीतवेषाः प्रणता अंतेवासित्वमाययुः।
ब्रह्मप्रसादं संप्राप्ताः पौष्करं ज्ञानमीरितम्१०० 1.15.100।
यज्ञं चकार विधिना धिषणोध्वर्युसत्तमः।
पद्मं कृत्वा मृणालाढ्यं पद्मदीक्षाप्रयोगतः१०१।
अनुजग्राह देवांस्तान्सुरेच्छा प्रेरितो मुनिः।
तेभ्यो ददौ विवेकिभ्यः स वेदोक्तावधानवित्१०२।
दीक्षां वै विस्मयं त्यक्त्वा बृहस्पतिरुदारधीः।
एकमग्निं च संस्कृत्य महात्मा त्रिदिवौकसाम्१०३।
प्रादादांगिरसस्तुष्टो जाप्यं वेदोदितं तु यत्।
त्रिसुपर्णं त्रिमधु च पावमानीं च पावनीम्१०४।
स हि जाप्यादिकं सर्वमशिक्षयदुदारधीः।
आपो हिष्ठेति यत्स्नानं ब्राह्मं तत्परिपठ्यते१०५।
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्।
सिद्धिदं कीर्तिदं चैव कलिकल्मषनाशनम्१०६।
तस्मात्सर्वप्रयत्नेन ब्राह्मस्नानं समाचरेत्।
कुर्वंतो मौनिनो दांता दीक्षिताः क्षपितेंद्रियाः१०७।
सर्वे कमंडलुयुता मुक्तकक्षाक्षमालिनः।
दंडिनश्चीरवस्त्राश्च जटाभिरतिशोभिताः१०८।
स्नानाचारासनरताः प्रयत्नध्यानधारिणः।
मनो ब्रह्मणि संयोज्य नियताहारकांक्षिणः१०९।
अतिष्ठन्दर्शनालापसंगध्यानविवर्जिताः।
एवं व्रतधराः सर्वे त्रिकालं स्नानकारिणः११०।
भक्त्या परमया युक्ता विधिना परमेण च।
कालेन महता ध्यानाद्देवज्ञानमनोगताः१११।
ब्रह्मध्यानाग्निनिर्दग्धा यदा शुद्धैकमानसाः।
अविर्बभूव भगवान्सर्वेषां दृष्टिगोचरः११२।
तेजसाप्यायितास्तस्य बभूवुर्भ्रांतचेतसः।
ततोवलंब्य ते धैर्यमिष्टं देवं यथाविधि११३।
षडंगवेदयोगेन हृष्टचित्तास्तु तत्पराः।
शिरोगतैरंजलिभिः शिरोभिश्च महीं गताः११४।
तुष्टुवुः सृष्टिकर्त्तारं स्थितिकर्तारमीश्वरम्।
देवा ऊचुः।
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायाऽजिताय च११५।
नमस्कुर्मः सुनियताः क्रतुवेदप्रदायिने।
लोकानुकंपिने देव सृष्टिरूपाय वै नमः११६।
भक्तानुकंपिनेत्यर्थं वेदजाप्यस्तुताय च।
बहुरूपस्वरूपाय रूपाणां शतधारिणे११७।
सावित्रीपतये देव गायत्रीपतये नमः।
पद्मासनाय पद्माय पद्मवक्त्राय ते नमः११८।
वरदाय वरार्हाय कूर्माय च मृगाय च।
जटामकुटयुक्ताय स्रुवस्रुचनिधारिणे११९।
मृगांकमृगधर्माय धर्मनेत्राय ते नमः।
विश्वनाम्नेऽथ विश्वाय विश्वेशाय नमोनमः१२०।
धर्मनेत्रत्राणमस्मादधिकं कर्तुमर्हसि।
वाङ्मनःकायभावैस्त्वां प्रपन्नास्स्मः पितामह१२१।
एवं स्तुतस्तदा देवैर्ब्रह्मा ब्रह्मविदां वरः।
प्रदास्यामि स्मृतो बाढममोघं दर्शनं हि वः१२२।
ब्रुवंतु वांछितं पुत्राः प्रदास्यामि वरान्वरान्।
एवमुक्ता भगवता देवा वचनमब्रुवन्१२३।
एष एवाद्य भगवन्सुपर्याप्तो महान्वरः।
जनितो नः सुशब्दोयं कमलं क्षिपता त्वया१२४।
किमर्थं कंपिता भूमिर्लोकाश्चाकुलिताः कृताः।
नैतन्निरर्थकं देव उच्यतामत्र कारणम्१२५।
ब्रह्मोवाच।
युष्मद्धितार्थमेतद्वै पद्मं विनिहितं मया।
देवतानां च रक्षार्थं श्रूयतामत्र कारणम्१२६।
असुरो वज्रनाभोऽयं बालजीवापहारकः।
अवस्थितस्त्ववष्टभ्य रसातलतलाश्रयम्१२७।
युष्मदागमनं ज्ञात्वा तपस्थान्निहितायुधान्।
हंतुकामो दुराचारः सेंद्रानपि दिवौकसः१२८।
घातः कमलपातेन मया तस्य विनिर्मितः।
स राज्यैश्वर्यदर्पिष्टस्तेनासौ निहतो मया१२९।
लोकेऽस्मिन्समये भक्ता ब्राह्मणा वेदपारगाः।
मैव ते दुर्गतिं यांतु लभंतां सुगतिं पुनः१३०।
देवानां दानवानां च मनुष्योरगरक्षसाम्।
भूतग्रामस्य सर्वस्य समोस्मि त्रिदिवौकसः१३१।
युष्मद्धितार्थं पापोऽसौ मया मंत्रेण घातितः।
प्राप्तः पुण्यकृतान्लोकान्कमलस्यास्य दर्शनात्१३२।
यन्मया पद्ममुक्तं तु तेनेदं पुष्करं भुवि।
ख्यातं भविष्यते तीर्थं पावनं पुण्यदं महत्१३३।
पृथिव्यां सर्वजंतूनां पुण्यदं परिपठ्यते।
कृतो ह्यनुग्रहो देवा भक्तानां भक्तिमिच्छताम्१३४।
वनेस्मिन्नित्यवासेन वृक्षैरभ्यर्थितेन च।
महाकालो वनेऽत्रागादागतस्य ममानघाः१३५।
तपस्यतां च भवतां महज्ज्ञानं प्रदर्शितम्।
कुरुध्वं हृदये देवाः स्वार्थं चैव परार्थकम्१३६।
भवद्भिर्दर्शनीयं तु नानारूपधरैर्भुवि।
द्विषन्वै ज्ञानिनं विप्रं पापेनैवार्दितो नरः१३७।
न विमुच्येत पापेन जन्मकोटिशतैरपि।
वेदांगपारगं विप्रं न हन्यान्न च दूषयेत्१३८।
एकस्मिन्निहते यस्मात्कोटिर्भवति घातिता।
एकं वेदांतगं विप्रं भोजयेच्छ्रद्धयान्वितः१३९।
तस्य भुक्ता भवेत्कोटिर्विप्राणां नात्र संशयः।
यः पात्रपूरणीं भिक्षां यतीनां तु प्रयच्छति१४०।
विमुक्तः सर्वपापेभ्यो नाऽसौ दुर्गतिमाप्नुयात्।
यथाहं सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः१४१।
तथा ज्ञानी सदा पूज्यो निर्ममो निः परिग्रहः।
संसारबंधमोक्षार्थं ब्रह्मगुप्तमिदं व्रतम्१४२।
मया प्रणीतं विप्राणामपुनर्भवकारणम्।
अग्निहोत्रमुपादाय यस्त्यजेदजितेंद्रियः१४३।
रौरवं स प्रयात्याशु प्रणीतो यमकिंकरैः।
लोकयात्रावितंडश्च क्षुद्रं कर्म करोति यः१४४।
स रागचित्तः शृंगारी नारीजन धनप्रियः।
एकभोजी सुमिष्टाशी कृषिवाणिज्यसेवकः१४५।
अवेदो वेदनिंदी च परभार्यां च सेवते।
इत्यादिदोषदुष्टो यस्तस्य संभाषणादपि१४६।
नरो नरकगामी स्याद्यश्च सद्व्रतदूषकः।
असंतुष्टं भिन्नचित्तं दुर्मतिं पापकारिणम्१४७।
न स्पृशेदंगसंगेन स्पृष्ट्वा स्नानेन शुद्ध्यति।
एवमुक्त्वा स भगवान्ब्रह्मा तैरमरैः सह१४८।
क्षेत्रं निवेशयामास यथावत्कथयामि ते।
उत्तरे चंद्रनद्यास्तु प्राची यावत्सरस्वती१४९।
पूर्वं तु नंदनात्कृत्स्नं यावत्कल्पं सपुष्करम्।
वेदी ह्येषा कृता यज्ञे ब्रह्मणा लोककारिणा१५० 1.15.150।
ज्येष्ठं तु प्रथमं ज्ञेयं तीर्थं त्रैलोक्यपावनम्।
ख्यातं तद्ब्रह्मदैवत्यं मध्यमं वैष्णवं तथा१५१।
कनिष्ठं रुद्रदैवत्यं ब्रह्मपूर्वमकारयत्।
आद्यमेतत्परं क्षेत्रं गुह्यं वेदेषु पठ्यते१५२।
अरण्यं पुष्कराख्यं तु ब्रह्मा सन्निहितः प्रभुः।
अनुग्रहो भूमिभागे कृतो वै ब्रह्मणा स्वयम्१५३।
अनुग्रहार्थं विप्राणां सर्वेषां भूमिचारिणाम्।
सुवर्णवज्रपर्यंता वेदिकांका मही कृता१५४।
विचित्रकुट्टिमारत्नैः कारिता सर्वशोभना।
रमते तत्र भगवान्ब्रह्मा लोकपितामहः१५५।
विष्णुरुद्रौ तथा देवौ वसवोप्यश्विनावपि ?।
मरुतश्च महेंद्रेण रमंते च दिवौकसः१५६।
एतत्ते तथ्यमाख्यातं लोकानुग्रहकारणम्।
संहितानुक्रमेणात्र मंत्रैश्च विधिपूर्वकम्१५७।
वेदान्पठंति ये विप्रा गुरुशुश्रूषणे रताः।
वसंति ब्रह्मसामीप्ये सर्वे तेनानुभाविताः१५८।
भीष्म उवाच।
भगवन्केन विधिना अरण्ये पुष्करे नरैः।
ब्रह्मलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः१५९।
किं मनुष्यैरुतस्त्रीभिरुत वर्णाश्रमान्वितैः।
वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि मे१६०।
पुलस्त्य उवाच।
नरैः स्त्रीभिश्च वस्तव्यं वर्णाश्रमनिवासिभिः।
स्वधर्माचारनिरतैर्दंभमोहविवर्जितैः१६१।
कर्मणा मनसा वाचा ब्रह्मभक्तैर्जितेंद्रियैः।
अनसूयुभिरक्षुद्रैः सर्वभूतहिते रतैः१६२।
भीष्म उवाच।
किं कुर्वाणो नरः कर्म ब्रह्मभक्तस्त्विहोच्यते।
कीदृशा ब्रह्मभक्ताश्च स्मृता नॄणां वदस्व मे१६३।
पुलस्त्य उवाच।
त्रिविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा।
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा१६४।
ध्यानधारणया बुद्ध्या वेदार्थस्मरणे हि यत्।
ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते१६५।
मंत्रवेदनमस्कारैरग्निश्राद्धादिचिंतनैः।
जाप्यैश्चावश्यकैश्चैव वाचिकी भक्तिरिष्यते१६६।
व्रतोपवासनियतैश्चितेंद्रियनिरोधिभिः।
भूषणैर्हेमरत्नाढ्यैस्तथा चांद्रायणादिभिः१६७।
ब्रह्मकृच्छ्रोपवासैश्च तथाचान्यैः शुभव्रतैः।
कायिकीभक्तिराख्याता त्रिविधा तु द्विजन्मनाम्१६८।
गोघृतक्षीरदधिभिः रत्नदीपकुशोदकैः।
गंधैर्माल्यैश्च विविधैर्धातुभिश्चोपपादितैः१६९।
घृतगुग्गुलुधूपैश्च कृष्णागरुसुगंधिभिः।
भूषणैर्हेमरत्नाढ्यैश्चित्राभिः स्रग्भिरेव च१७०।
नृत्यवादित्रगीतैश्च सर्वरत्नोपहारकैः।
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः१७१।
पितामहं समुद्दिश्य भक्तिस्सा लौकिकी मता।
वेदमंत्रहविर्योगैर्भक्तिर्या वैदिकी मता१७२।
दर्शे वा पौर्णमास्यां वा कर्तव्यमग्निहोत्रकम्।
प्रशस्तं दक्षिणादानं पुरोडाशं चरुक्रिया१७३।
इष्टिर्धृतिः सोमपानां यज्ञीयं कर्म सर्वशः।
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च१७४।
क्रियंते विधिमुद्दिश्य सा भक्तिर्वैदिकीष्यते।
अग्नि भूम्यनिलाकाशांबुनिशाकरभास्करम्१७५।
समुद्दिश्य कृतं कर्म तत्सर्वं ब्रह्मदैवतम्।
आध्यात्मिकी तु द्विविधा ब्रह्मभक्तिः स्थिता नृप१७६।
संख्याख्या योगजा चान्या विभागं तत्र मे शृणु।
चतुर्विंशतितत्वानि प्रधानादीनि संख्यया१७७।
अचेतनानि भोग्यानि पुरुषः पंचविंशकः।
चेतनः पुरुषो भोक्ता न कर्ता तस्य कर्मणः१७८।
आत्मा नित्योऽव्ययश्चैव अधिष्ठाता प्रयोजकः।
अव्यक्तः पुरुषो नित्यः कारणं च पितामहः१७९।
तत्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः।
संख्यया परिसंख्याय प्रधानं च गुणात्मकम्१८०।
साधर्म्यमानमैश्वर्यं प्रधानं च विधर्मि च।
कारणत्वं च ब्रह्मत्वं काम्यत्वमिदमुच्यते१८१।
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते।
सर्वत्रकर्तृस्यद्ब्रह्मपुरुषस्याप्यकर्तृता१८२ ।
चेतनत्वं प्रधाने च साधर्म्यमिदमुच्यते।
तत्वांतरं च तत्वानां कर्मकारणमेव च१८३।
प्रयोजनं च नैयोज्यमैश्वर्यं तत्वसंख्यया।
संख्यास्तीत्युच्यते प्राज्ञैर्विनिश्चित्यार्थचिंतकैः१८४।
इति तत्वस्य संभारं तत्वसंख्या च तत्वतः।
ब्रह्मतत्वाधिकं चापि श्रुत्वा तत्वं विदुर्बुधाः१८५।
सांख्यकृद्भक्तिरेषा च सद्भिराध्यात्मिकी कृता।
योगजामपि भक्तानां शृणु भक्तिं पितामहे१८६।
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः।
भैक्ष्यभक्षी व्रती वापि सर्वप्रत्याहृतेंद्रियः१८७।
धारणं हृदये कुर्याद्ध्यायमानः प्रजेश्वरम्।
हृत्पद्मकर्णिकासीनं रक्तवक्त्रं सुलोचनम्१८८।
परितो द्योतितमुखं ब्रह्मसूत्रकटीतटम्।
चतुर्वक्त्रं चतुर्बाहुं वरदाभयहस्तकम्१८९।
योगजा मानसी सिद्धिर्ब्रह्मभक्तिः परा स्मृता।
य एवं भक्तिमान्देवे ब्रह्मभक्तः स उच्यते१९०।
वृत्तिं च शृणु राजेंद्र या स्मृता क्षेत्रवासिनाम्।
स्वयं देवेन विप्राणां विष्ण्वादीनां समागमे१९१।
कथिता विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ।
निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः१९२।
बंधुवर्गे च निःस्नेहास्समलोष्टाश्मकांचनाः।
भूतानां कर्मभिर्नित्यैर्विविधैरभयप्रदाः१९३।
प्राणायामपरा नित्यं परध्यानपरायणाः।
याजिनः शुचयो नित्यं यतिधर्मपरायणाः१९४।
सांख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः।
यजंते विधिनानेन ये विप्राः क्षेत्रवासिनः१९५।
अरण्ये पौष्करे तेषां मृतानां सत्फलं शृणु।
व्रजंति ते सुदुष्प्रापं ब्रह्मसायुज्यमक्षयम्१९६।
यत्प्राप्य न पुनर्जन्म लभन्ते मृत्युदायकम्।
पुनरावर्तनं हित्वा ब्राह्मीविद्यां समास्थिताः१९७।
पुनरावृत्तिरन्येषां प्रपंचाश्रमवासिनाम्।
गार्हस्थ्यविधिमाश्रित्य षट्कर्मनिरतः सदा१९८।
जुहोति विधिना सम्यङ्मंत्रैर्यज्ञे निमंत्रितः।
अधिकं फलमाप्नोति सर्वदुःखविवर्जितः१९९।
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते।
दिव्येनैश्वर्ययोगेन स्वारूढः सपरिग्रहः२०० 1.15.200।
बालसूर्यप्रकाशेन विमानेन सुवर्चसा।
वृतः स्त्रीणां सहस्रैस्तु स्वंच्छदगमनालयः२०१।
विचरत्यनिवार्येण सर्वलोकान्यदृच्छया।
स्पृहणीयतमः पुंसां सर्वधर्मोत्तमो धनी२०२।
स्वर्गच्युतः प्रजायेत कुले महति रूपवान्।
धर्मज्ञो धर्मभक्तश्च सर्वविद्यार्थपारगः२०३।
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च।
वेदाध्ययनसंयुक्तो भैक्ष्यवृतिर्जितेन्द्रियः२०४।
नित्यं सत्यव्रते युक्तः स्वधर्मेष्वप्रमादवान्।
सर्वकामसमृद्धेन सर्वकामावलंबिना२०५।
सूर्येणेव द्वितीयेन विमानेनानिवारितः।
गुह्यकानामब्रह्माख्य गणाः परमसंमताः२०६।
अप्रमेयबलैश्वर्या देवदानवपूजिताः।
तेषां स समता याति तुल्यैश्वर्यसमन्वितः२०७।
देवदानवमर्त्येषु भवत्यनियतायुधः।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च२०८।
एवमैश्वर्यसंयुक्तो विष्णुलोके महीयते।
उषित्वाऽसौ विभूत्यैवं यदा प्रच्यवते पुनः२०९।
विष्णुलोकात्स्वकृत्येन स्वर्गस्थानेषु जायते२१०।
पुष्करारण्यमासाद्य ब्रह्मचर्याश्रमे स्थितः।
अभ्यासेन तु वेदानां वसति म्रियतेपि वा२११।
मृतोऽसौ याति दिव्येन विमानेन स्वतेजसा।
पूर्णचंद्रप्रकाशेन शशिवत्प्रियदर्शनः२१२।
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते।
ऐश्वर्यं महदाप्नोति सर्वस्य जगतः प्रभुः२१३।
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते।
प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु२१४।
नित्यं प्रमुदितस्तत्र भुक्त्वा सुखमनामयम्।
द्विजानां सदने दिव्ये कुले महति जायते२१५।
मानुषेषु स धर्म्मात्मा सुरूपो वाक्पतिर्भवेत्।
स्पृहणीयवपुः स्त्रीणाम्महाभोगपतिर्बली२१६।
वानप्रस्थसमाचारी ग्राम्यौषधिविवर्जितः।
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते२१७।
शीर्णपर्णफलाहारः पुष्पमूलांबुभोजनः।
कापोतेनाश्मकुट्टेन दंतोलूखलिकेन च२१८।
वृत्युपायेन जीवेत चीरवल्कलवाससा।
जटीत्रिषवणस्नायी त्यक्तदोषस्तु दंडवान्२१९।
कृच्छ्रव्रतपरो यस्तु श्वपचो यदि वा परः।
जलशायी पंचतपा वर्षास्वभ्रावगाहकः२२०।
कीटकंटकपाषाणभूम्यां तु शयनं तथा।
स्थानवीरासनरतः संविभागी दृढव्रतः२२१।
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः।
नित्यं धर्मार्जनरतो जितक्रोधो जितेंद्रियः२२२।
ब्रह्मभक्तः क्षेत्रवासी पुष्करे वसते मुनिः।
सर्वसंगपरित्यागी स्वारामो विगतस्पृहः२२३।
यश्चात्र वसते भीष्म शृणु तस्यापि या गतिः।
तरुणार्कप्रकाशेन वेदिकास्तंभशोभिना२२४।
ब्रह्मभक्तो विमानेन याति कामप्रचारिणाम्।
विराजमानो नभसि द्वितीय इव चंद्रमाः२२५।
गीतवादित्रनृत्यज्ञैर्गंधर्वाप्सरसांगणैः।
अप्सरोभिः समायुक्तो वर्षकोटिशतान्यसौ२२६।
यस्य कस्यापि देवस्य लोकं यात्यनिवारितः।
ब्रह्मणोऽनुग्रहेणैव तत्रतत्र विराजते२२७।
ब्रह्मलोकाच्च्युतश्चापि विष्णुलोकं स गच्छति।
विष्णुलोकात्परिभ्रष्टो रुद्रलोकं स गच्छति२२८।
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते।
स्वर्गेषु च तथान्येषु भोगान्भुक्त्वा यथेप्सितान्२२९।
भुक्त्वैश्वर्यं ततस्तेषु पुनर्मर्त्येषु जायते।
राजा वा राजपुत्रो वा जायते धनवान्सुखी२३०।
सुरूपः सुभगः कांतः कीर्तिमान्भक्तिभावितः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः२३१।
स्वधर्मनिरता राजन्सुवृत्ताश्चिरजीविनः।
सर्वात्मना ब्रह्मभक्ता भूतानुग्रहकारिणः२३२।
पुष्करे तु महाक्षेत्रे ये वसंति मुमुक्षवः।
मृतास्ते ब्रह्मभवनं विमानैर्यांति शोभनैः२३३।
अप्सरोगणसंघुष्टैः कामगैः कामरूपिभिः।
अथवा सर्वदीप्ताग्नौ स्वशरीरं जुहोति यः२३४।
ब्रह्मध्यायी महासत्वस्स ब्रह्मभवनं व्रजेत्।
ब्रह्मलोकोऽक्षयस्तस्य शाश्वतो विभवैः सह२३५।
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः।
पुष्करे तु महापुण्ये प्राणान्ये सलिले त्यजन्२३६।
तेषामप्यक्षयो भीष्म ब्रह्मलोको महात्मनाम्।
साक्षात्पश्यंति ते देवं सर्वदुःखविनाशनम्२३७।
सर्वामरयुतं देवं रुद्रविष्णुगणैर्युतम्।
अनाशके मृताश्शूद्राः पुष्करे तु वने नराः२३८।
हंसयुक्तैस्ततो यांति विमानैरर्कसप्रभैः।
नानारत्नसुवर्णाढ्यैर्दृढैर्गंधाधिवासितैः२३९।
अनौपम्यगुणैरन्यैरप्सरोगीतनादितैः।
पताकाध्वजविन्यस्तैर्नानाघण्टानिनादितैः२४०।
बह्वाश्चर्यसमोपेतैः क्रीडाविज्ञानशालिभिः।
सुप्रभैर्गुणसंपन्नैर्मयूरवरवाहिभिः२४१।
ब्रह्मलोके नरा धीरा रमंते नाशके मृताः।
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथेप्सितान्२४२।
धनी विप्नकुले भोगी जायते मर्त्यमागतः।
कारीषीं साधयेद्यस्तु पुष्करे तु वने नरः२४३।
सर्वलोकान्परित्यज्य ब्रह्मलोकं स गच्छति।
ब्रह्मलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्२४४।
नैव पश्यति मर्त्यं हि क्लिश्यमानं स्वकर्मभिः।
गतिस्तस्याऽप्रतिहता तिर्यगूर्ध्वमधस्तथा२४५।
स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी।
सदाचारविधिप्रज्ञः सर्वेन्द्रिय मनोहरः२४६।
नृत्यवादित्रगीतज्ञः सुभगः प्रियदर्शनः।
नित्यमम्लानकुसुमो दिव्याभरणभूषितः२४७।
नीलोत्पलदलश्यामो नीलकुंचितमूर्द्धजः।
अजघन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः२४८।
सर्वैश्वर्यगुणोपेता यौवनेनातिगर्विताः।
स्त्रियः सेवंति तत्रस्थाः शयने रमयंति च२४९।
वीणावेणुनिनादैश्च सुप्तः संप्रतिबुध्यते।
महोत्सवसुखं भुंक्ते दुःप्राप्यमकृतात्मभिः२५० 1.15.250।
प्रसादाद्देवदेवस्य ब्रह्मणः शुभकारिणः।
भीष्म उवाच।
आचाराः परमा धर्माः क्षेत्रधर्मपरायणाः२५१।
स्वधर्माचारनिरता जितक्रोधा जितेंद्रियाः।
ब्रह्मलोकं व्रजंतीति नैतच्चित्रं मतं मम२५२।
असंशयं च गच्छंति लोकानन्यानपि द्विजाः।
विना पद्मोपवासेन तथैव नियमेन च२५३।
स्त्रियो म्लेछाश्च शूद्राश्च पक्षिणः पशवो मृगाः।
मूका जडान्धबधिरास्तपो नियमवर्जिताः२५४।
तेषां वद गतिं विप्र पुष्करे ये त्ववस्थिताः।
पुलस्त्य उवाच।
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः२५५।
पुष्करे तु मृता भीष्म ब्रह्मलोकं व्रजंति ते।
शरीरैर्दिव्यरूपैस्तु विमानै रविसप्रभैः२५६।
दिव्यव्यूहसमायुक्तैः सुवर्णवरकेतनैः।
सुवर्णवज्रसोपानमणिस्तंभविभूषितैः२५७।
सर्वकामोपभोगाढ्यैः कामगैः कामरूपिभिः।
नानारसाढ्यं गच्छंति स्त्रीसहस्रसमाकुलाः२५८।
ब्रह्मलोकं महात्मानो लोकानन्यान्यथेप्सितान्।
ब्रह्मलोकाच्च्युताश्चापि क्रमाद्द्वीपेषु यांति ते२५९।
कुले महति विस्तीर्णे धनी भवति स द्विजः।
तिर्यग्योनि गता ये तु सर्पकीटपिपीलिकाः२६०।
स्थलजा जलजाश्चैव स्वेदांडोद्भिज्जरायुजाः।
सकामा वाप्यकामा वा पुष्करे तु वने मृताः२६१।
सूर्यप्रभविमानस्था ब्रह्मलोकं प्रयांति ते।
कलौ युगे महाघोरे प्रजाः पापसमीरिताः२६२।
नान्येनास्मिन्नुपायेन धर्मः स्वर्गश्च लभ्यते।
वसंति पुष्करे ये तु ब्रह्मार्चनरता नराः२६३।
कलौ युगे कृतार्थास्ते क्लिश्यंत्यन्ये निरर्थकाः।
रात्रौ करोति यत्पापं नरः पंचभिरिंद्रियैः२६४।
कर्मणा मनसा वाचा कामक्रोधवशानुगाः।
प्रातः स जलमासाद्य पुष्करे तु पितामहम्२६५।
अभिगम्य शुचिर्भूत्त्वा तस्मात्पापात्प्रमुच्यते।
उदयेऽर्कस्य चारभ्य यावद्दर्शनमूर्ध्वगम्२६६।
मानसाख्ये प्रसंचिंत्य ब्रह्मयोगे हरेदघम्।
दृष्ट्वा विरिंचिं मध्याह्ने नरः पापात्प्रमुच्यते२६७।
मध्याह्नास्तमयान्तं यदिंद्रियैः पापमाचरेत्।
पितामहस्य संध्यायां दर्शनादेव मुच्यते२६८।
शब्दादीन्विषयान्सर्वान्भुंजानोपि सकामतः।
यः पुष्करे ब्रह्मभक्तो निवसेत्तपसि स्थितः२६९।
पुष्करारण्यमध्यस्थो मिष्टान्नास्वादभोजनः।
त्रिकालमपि भुंजानो वायुभक्षसमो मतः२७०।
वसंति पुष्करे ये तु नराः सुकृतकर्मिणः।
ते लभंते महाभोगान्क्षेत्रस्यास्य प्रभावतः२७१।
यथा महोदधेस्तुल्यो न चान्योऽस्ति जलाशयः।
तथा वै पुष्करस्यापि समं तीर्थं न विद्यते२७२।
पुष्करारण्यसदृशं तीर्थं नास्त्यधिकं गुणैः।
अथ तेऽन्यान्प्रवक्ष्यामि क्षेत्रे येऽस्मिन्व्यवस्थिताः२७३।
विष्णुना सहिताः सर्व इंद्राद्याश्च दिवौकसः।
गजवक्त्रः कुमारश्च रेवंतः सदिवाकरः२७४।
शिवदूती तथा देवी कन्या क्षेमंकरी सदा।
अलं तपोभिर्नियमैः सुक्रियार्चनकारिणाम्२७५।
व्रतोपवासकर्माणि कृत्वान्यत्र महांत्यपि।
ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठति निरुद्यमः२७६।
लभते सर्वकामित्वं योऽत्रैवास्ते द्विजः सदा।
पितामहसमं याति स्थानं परममव्ययम्२७७।
कृते द्वादशभिर्वर्षैस्त्रेतायां हायनेन तु।
मासेन द्वापरे भीष्म अहोरात्रेण तत्कलौ२७८।
फलं संप्राप्यते लोके क्षेत्रेस्मिंस्तीर्थवासिभिः।
इत्येवं देवदेवेन पुरोक्तं ब्रह्मणा मम२७९।
नातः परतरं किंचित्क्षेत्रमस्तीह भूतले।
तस्मात्सर्वप्रयत्नेनारण्यमेतत्समाश्रयेत्२८०।
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
यथोक्तकारिणः सर्वे गच्छंति परमां गतिम्२८१।
एकस्मिन्नाश्रमे धर्मं योऽनुतिष्ठेद्यथाविधि।
अकामद्वेषसंयुक्तः स परत्र महीयते२८२।
चतुष्पथाहि निःश्रेणी ब्रह्मणेह प्रतिष्ठिता।
एतामाश्रित्य निश्रेणीं ब्रह्मलोके महीयते२८३।
आयुषोऽपि चतुर्भागं ब्रह्मचार्यनसूयकः।
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः२८४।
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता।
दक्षिणानां प्रदापी स्यादाहूतो गुरुमाश्रयेत्२८५।
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि।
यच्च शिष्येण कर्त्तव्यं कार्यमासेवनादिकम्२८६।
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत्तु पार्श्वतः।
किंकरः सर्वकारी च सर्वकर्मसुकोविदः२८७।
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमथोत्तरम्।
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेंद्रियः२८८।
नाऽभुक्तवति चाश्नीयादपीतवति नो पिबेत्।
न तिष्ठति तथासीत न सुप्तेनैव संविशेत्२८९।
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्२९०।
अभिवाद्य गुरुं ब्रूयादभिधां स्वां ब्रुवन्निति।
इदं करिष्ये भगवन्निदं चापि मया कृतम्२९१।
इति सर्वं च विज्ञाप्य निवेद्य गुरवे धनम्।
कुर्यात्कृतं च तत्सर्वमाख्येयं गुरवे पुनः२९२।
यांस्तु गंधान्रसान्वापि ब्रह्मचारी न सेवते।
सेवेत तान्समावृत्य इति धर्मेषु निश्चयः२९३।
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः।
तान्सर्वाननुगृह्णीयाद्भक्तश्शिष्यश्च वै गुरोः२९४।
स एव गुरवे प्रीतिमुपकृत्य यथाबलम्।
अग्राम्येष्वाश्रमेष्वेव शिष्यो वर्तेत कर्मणा२९५।
वेदवेदौ तथा वेदान्वेदार्थांश्च तथा द्विजः।
भिक्षाभुगप्यधःशायी समधीत्य गुरोर्मुखात्२९६।
वेदव्रतोपयोगी च चतुर्थांशेन योगतः।
गुरवे दक्षिणां दत्वा समावर्तेद्यथाविधि२९७।
धर्मान्वितैर्युतो दारैरग्नीनावाह्य पूजयेत्।
द्वितीयमायुषो भागं गृहमेधी समाचरेत्२९८।
गृहस्थवृत्तयः पूर्वं चतस्रो मुनिभिः कृताः।
कुसूलधान्या प्रथमा कुंभीधान्या द्वितीयका२९९।
अश्वस्तनी तृतीयोक्ता कापोत्यथ चतुर्थिका।
तासां परापरा श्रेष्ठा धर्मतो लोकजित्तमा३०० 1.15.300।
षट्कर्मवर्त्तकस्त्वेकस्त्रिभिरन्यः प्रसर्पते।
द्वाभ्यां चैव चतुर्थस्तु द्विजः स ब्रह्मणि स्थितः३०१।
गृहमेधिव्रतादन्यन्महत्तीर्थं न चक्षते।
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशुम्३०२।
प्राणी वा यदि वाप्राणी संस्काराद्यज्ञमर्हति।
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः३०३।
न भुंजीतांतराकाले नानृतं तु वदेदिह।
न चाप्यश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः३०४।
तथास्यातिथयः पूज्या हव्यकव्यवहाः स्मृताः।
वेदविद्याव्रतस्नाता श्रोत्रिया वेदपारगाः३०५।
स्वकर्मजीविनोदांताः क्रियावंतस्तपस्विनः।
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते३०६।
नश्वरैस्संप्रयातस्य स्वधर्मापगतस्य च।
अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः३०७।
असत्याभिनिवेशस्य नाधिकारोस्ति कर्मणोः।
संविभागोत्र भूतानां सर्वेषामेव शिष्यते३०८।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना।
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः३०९।
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम्।
संभुक्तशेषं योश्नाति तमाहुर्विघसाशिनम्३१०।
स्वदारनिरतो दांतो दक्षोत्यर्थं जितेंद्रियः।
ऋत्विक्पुरोहिताचार्यमातुलातिथिसंहतैः३११।
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबंधि बांधवैः।
मात्रा पित्रा च जामात्रा भ्रात्रा पुत्रेण भार्यया३१२।
दुहित्रा दासवर्गेण विवादं न समाचरेत्।
एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते३१३।
एतैर्जितैस्तु जयति सर्वलोकान्न संशयः।
आचार्यो ब्रह्मलोकेशः प्राजापत्य प्रभुः पिता३१४।
अतिथिः सर्वलोकेश ऋत्विग्वेदाश्रयः प्रभुः।
जामाताप्सरसांलोके ज्ञातयो वैश्वदेविकाः३१५।
संबंधि बांधवा दिक्षु पृथिव्यां मातृमातुलौ।
वृद्धबालातुराश्चैव आकाशे प्रभविष्णवः३१६।
पुरोधा ऋषिलोकेशः संश्रितास्साध्यलोकपाः।
अश्विलोकपतिर्वैद्यो भ्राता तु वसुलोकपः३१७।
चंद्रलोकेश्वरी भार्या दुहिताप्सरसां गृहे।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्र स्वकातनुः३१८।
कायस्था दासवर्गाश्च दुहिता कृपणं परम्।
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः३१९।
गृहधर्मरतो विद्वान्धर्मनिष्ठो जितक्लमः।
नारभेद्बहुकार्याणि धर्मवान्किंचिदारभेत्३२०।
गृहस्थवृत्तयस्तिस्रस्तासां निश्रेयसं परं।
परस्परं तथैवाहुश्चातुराश्रम्यमेव च३२१।
ये चोक्तानि यमास्तेषां सर्वं कार्यं बुभूषुणा।
कुंभधान्यैरुंच्छशिलैः कापोतीं वृत्तिमाश्रितैः३२२।
यस्मिंश्चैते वसंत्यर्थास्तद्राष्ट्रमभिवर्धते।
पूर्वापरान्दशपरान्पुनाति च पितामहान्३२३।
गृहस्थवृत्तिमप्येतां वर्तयेद्यो गतव्यथः।
स चक्रधरलोकानां समानाम्प्राप्नुयाद्गतिम्३२४।
जितेंद्रियाणामथवा गतिरेषा विधीयते।
स्वर्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनां३२५।
ब्रह्मणाभिहता श्रेणी ह्येषा यस्याः प्रमुच्यते।
द्वितीयां क्रमशः प्राप्य स्वर्गलोके महीयते३२६।
तृतीयामपि वक्ष्यामि वानप्रस्थाश्रमं शृणु।
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः३२७।
अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत्।
गृहस्थव्रतखिन्नानां वानप्रस्थाश्रमौकसां३२८।
श्रूयतां भीष्म भद्रं ते सर्वलोकाश्रयात्मनां।
दीक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनां३२९।
प्रज्ञाबलयुजां पुंसां सत्यशौचक्षमावतां।
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसन्३३०।
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः।
नियतो नियताहारो विष्णुभक्तिप्रसक्तिमान्३३१।
तदाग्निहोत्रमात्राणि यज्ञांगानि च सर्वशः।
अकृष्टं वै व्रीहियवं नीवारं विघसानि च३३२।
ग्रीष्मे हविष्यं प्रायच्छेत्स माघेष्वपि पंचसु।
वानप्रस्थाश्रमेप्येताश्चतस्रो वृत्तयः स्मृताः३३३।
सद्यः प्रभक्षकाः केचित्केचिन्मासिकसंचयान्।
वार्षिकान्संचयान्केचित्केचिद्द्वादशवार्षिकान्३३४।
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव च।
अभ्रावकाशा वर्षासु हेमंते जलसंश्रयाः३३५।
ग्रीष्मे पंचाग्नितपसः शरद्यमृतभोजनाः।
भूमौ विपरिवर्तंते तिष्ठंति प्रपदैरपि३३६।
स्थानासने च वर्तन्ते वसनेष्वपि संस्थिते।
दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे३३७।
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां क्वचित्।
कृष्णपक्षे पिबंत्येके भुंजते च यथागमम्३३८।
मूलैरेके फलैरेके जलैरेके दृढव्रताः।
वर्त्तयंति यथान्यायं वैखानस धृतव्रताः३३९।
एताश्चान्याश्च विविधा दीक्षास्तेषां मनस्विनां।
चतुर्थश्चौपनिषदो धर्मः साधारणो मतः३४०।
वानप्रस्थो गृहस्थश्च सततोन्यः प्रवर्त्तते।
तस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः३४१।
अगस्त्यश्च सप्तर्षयो मधुच्छंदो गवेषणः।
सांकृतिः सदिवो भांडिर्यवप्रोथो ह्यथर्वणः३४२।
अहोवीर्यस्तथा काम्यः स्थाणुर्मेधातिथिर्बुधः।
मनोवाकः शिनीवाकः शून्यपालो कृतव्रणः३४३।
एते कर्मसु विद्वांसस्ततः स्वर्गमुपागमन्।
एते प्रत्यक्षधर्माणस्तथा यायावरागणाः३४४।
ऋषीणामुग्रतपसां धर्मनैपुण्यदर्शिनाम्।
सुरेश्वरं समाराध्य ब्राह्मणा वनमाश्रिताः३४५।
अपास्योपरता मायां ब्राह्मणा वनमाश्रिताः।
अनक्षत्रास्तथा धृष्या दृश्यन्ते प्रोषिता गणाः३४६।
जरया तु परिद्यूना व्याधिना परिपीडिताः।
चतुर्थं त्वाश्रमं शेषं वानप्रस्थाश्रमाद्ययुः३४७।
सद्यस्कारी सुनिर्वाप्य सर्ववेदसदक्षिणाम्।
आत्मयाजी सौम्यमतिरात्मक्रीडात्मसंश्रयः३४८।
आत्मन्यग्निं समाधाय त्यक्त्वासर्वपरिग्रहम्।
सद्यस्कश्च यजेद्यज्ञानिष्टिं चैवेह सर्वदा३४९।
सदैव याजिनां यज्ञानात्मनीज्या प्रवर्त्तते।
त्रीनेवाग्नींस्त्यजेत्सम्यगात्मन्येवात्मना क्षणात्३५० 1.15.350।
प्राप्नुयाद्येन वा यच्च तत्प्राश्नीयादकुत्सयन्।
केशलोमनखान्न्यस्येद्वानप्रस्थाश्रमे रतः३५१।
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः।
अभयं सर्वभूतेभ्यो यो दत्वा प्रव्रजेद्द्विजः३५२।
लोकास्तेजोमयास्तस्य प्रेत्य चानंत्यमश्नुते।
सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र चरन्तुमीहते३५३।
अरोषमोहो गतसंधिविग्रहः स चेदुदासीनवदात्मचिंतया।
यमेषु चैवान्यगतेषु न व्यथः स्वशास्त्रशून्यो हृदिनात्मविभ्रमः३५४।
भवेद्यथेष्टागतिरात्मयाजिनी निस्संशये धर्मपरे जितेन्द्रिये।
अतःपरं श्रेष्ठमतीवसद्गुणैरधिष्ठितं त्रीनतिवर्त्य चाश्रमान्३५५।
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्।
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्३५६।
यत्कार्यं परमात्मार्थं तत्त्वमेकमनाः शृणु।
काषायं धारयित्वा तु श्रेणीस्थानेषु च त्रिषु३५७।
यो व्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्।
तद्भावनेन संन्यस्य वर्तनं श्रूयतां तथा३५८।
एक एव चरेद्धर्मं सिध्यर्थमसहायवान्।
एकश्चरति यः पश्यन्न जहाति न हीयते३५९।
अनग्निरनिकेतस्तु ग्रामं भिक्षार्थमाश्रयेत्।
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः३६०।
लघ्वाशी नियताहारः सकृदन्नं निषेवयेत्।
कपालं वृक्षमूलानि कुचेलमसहायता३६१।
उपेक्षा सर्वभूतानामेतावद्भिक्षु लक्षणम्।
यस्मिन्वाचः प्रविशंति कूपे प्राप्ता मृता इव३६२।
न वक्तारं पुनर्यांति स कैवल्याश्रमे वसेत्।
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्३६३।
ब्राह्मणानां विशेषेण नैतद्भूयात्कथंचन।
यद्ब्राह्मणस्यानुकूलं तदेव सततं वदेत्३६४।
तूष्णीमासीत निंदायां कुर्वन्भैषज्यमात्मनः।
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा३६५।
शून्यं येन समाकीर्णं तं देवा ब्राह्मणं विदुः३६६।
येनकेन चिदाछिन्नो येनकेन चिदाशितः।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः३६७।
अहेरिव जनाद्भीतः सुहृदो नरकादिव।
कृपणादिव नारीभ्यस्तं देवा ब्राह्मणं विदुः३६८।
न हृष्येत विषीदेत मानितो मानितस्तथा।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः३६९।
नाभिनंदेत मरणं नाभिनंदेत जीवितम्।
कालमेव निरीक्षेत निर्देशं कृषको यथा३७०।
अनभ्याहतचित्तश्च दांतश्चाहतधीस्तथा।
विमुक्तः सर्वपापेभ्यो नरो गच्छेत्ततो दिवम्३७१।
अभयं सर्वभूतेभ्यो भूतानामभयं यतः।
तस्य देहविमुक्तस्य भयं नास्ति कुतश्चन३७२।
यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवावलीयंते तथा ज्ञानानि चेतसि३७३।
एवं सर्वमहिंसायां धर्मोऽर्थश्च महीयते।
मृतः स नित्यं भवति यो हिंसां प्रतिपद्यते३७४।
अहिंसकस्ततः सम्यग्धृतिमान्नियतेंद्रियः।
शरण्यस्सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्३७५।
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः।
न मृत्युरधिकोभावः सोमृतत्वं च गच्छति३७६।
विमुक्तः सर्वसंगेभ्यो मुनिराकाशवत्स्थितः।
विष्णुप्रियकरः शांतस्तं देवा ब्राह्मणं विदुः३७७।
जीवितं यस्य धर्मार्थं धर्मोरत्यर्थमेव च।
अहोरात्रादि पुण्यार्थं तं देवा ब्राह्मणं विदुः३७८।
निवारितसमारंभं निर्नमस्कारमस्तुतिम्।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः३७९।
सर्वाणि भूतानि सुखं रमंते सर्वाणि दुःखानि भृशं भवंति।
तेषां भवोत्पादनजातखेदः कुर्यात्तु कर्माणि च श्रद्दधानः३८०।
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह।
तीक्ष्णे तनुं यः प्रथमं जुहोति सोनंतमाप्नोत्यभयं प्रजाभ्यः३८१।
उत्तानमास्येन हविर्जुहोति अनंतमाप्नोत्यभितः प्रतिष्ठाम्।
तस्यांगसंगादभिनिष्कृतं च वैश्वानरं सर्वमिदं प्रपेदे३८२।
प्रादेशमात्रं हृदभिस्रुतं यत्तस्मिन्प्राणेनात्मयाजी जुहोति।
तस्याग्निहोत्रे हुतमात्मसंस्थं सर्वेषु लोकेषु सदैव तेषु३८३।
देवं विधातुं त्रिवृतं सुवर्णं ये वै विदुस्तं परमार्थभूतम्।
ते सर्वभूतेषु महीयमाना देवाः समर्था अमृतं व्रजंति३८४।
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च।
सर्वं शरीरात्मनि यः प्रवेद तस्याभिसर्वे प्रचरंति नित्यम्३८५।
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं तं च समंडलांते।
प्रदक्षिणं दक्षिणमंतरिक्षे यो वेदनाप्यात्मनि दीप्तरश्मिः३८६।
आवर्तमानं च विवर्तमानं षण्नेमि यद्द्वादशारं त्रिपर्व।
यस्येदमास्यं परिपाति विश्वं तत्कालचक्रं निहितं गुहायाम्३८७।
यतः प्रसादं जगतः शरीरं सर्वांश्च लोकानधिगच्छतीह।
तस्मिन्हि संतर्पयतीह देवान्स वै विमुक्तो भवतीह नित्यम्३८८।
तेजोमयो नित्यमतः पुराणो लोके भवत्यर्थभयादुपैति।
भूतानि यस्मान्नभयं व्रजंति भूतेभ्यो यो नो द्विजते कदाचित्३८९।
अगर्हणीयो न च गर्हतेन्यान्स वै विप्रः प्रवरं स्वात्मनीक्षेत्।
विनीतमोहोप्यपनीतकल्मषो न चेह नामुत्र च योर्थमृच्छति३९०।
अरोषमोहः समलोष्टकांचनः प्रहीणशोको गतसंधिविग्रहः।
अपेतनिंदास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेव भिक्षुः३९१।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे क्षेत्रवासमाहात्म्यं नाम पंचदशोध्यायः१५।