पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १७

← अध्यायः १६ पद्मपुराणम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →




      "भीष्म-उवाच।
तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम।
कथं रुद्रः स्थितस्तत्र विष्णुश्चापि सुरोत्तमः।१।

आभीर: पुत्री: गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया।
आभीरा किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने।२।

एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्।
आभीरै:ब्राह्मणाचापि ममैतत्कौतुकं महत्।३।

       "पुलस्त्य उवाच।
तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप।
कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप।४।

रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः।
निंद्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ।५।

विष्णुना न कृतं किंचित्प्राधान्ये स यतःस्थितः।
नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः।६।

गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोंतिकम्।
दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्।७।

हा पुत्रीति तदा माता पिता हा पुत्रिकेति च।
स्वसेति बान्धवाः सर्वे सख्यः सख्येन हासखि।८।

केन त्वमिह चानीता अलक्तांका तु सुन्दरी।
शाटीं निवृत्तांकृत्वा तु केन युक्ता च कम्बली।९।

केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता।
एवंविधानि वाक्यानि श्रुत्वोवाच स्वयंहरिः।१०।

इह चास्माभिरानीता पत्न्यर्थं विनियोजिता।
ब्रह्मणालंबिता बाला प्रलापं माकृथास्त्विह।११।

पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी।
पुण्या चेन्न भवत्येषा कथमागच्छते सदः।१२।

एवं ज्ञात्वा महाभागन त्वं शोचितुमर्हसि।
कन्यैषा ते महाभागा प्राप्ता देवं विरिंचनम्।१३।

योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः।
न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गता।१४।

  • धर्मवन्तं सदाचारं भवन्तं धर्मवत्सलम्।

मया ज्ञात्वा ततः कन्या दत्ताचैषा विरञ्चये।१५।

अनया-आभीरकन्याया तारितो गच्छ! *दिव्यान्लोकान्महोदयान्।
युष्माकं च कुले चापि देवकार्यार्थसिद्धये।१६।

  • अवतारं करिष्येहं सा क्रीडा तु भविष्यति।

यदा नन्दप्रभृतयो ह्यवतारं धरातले।१७।

करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः।
युष्माकं कन्यकाः सर्वा वसिष्यन्ति मया सह।१८।

तत्र दोषो न भविता न द्वेषो न च मत्सरः।
करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः।१९।

न चास्याभविता दोषः कर्मणानेन कर्हिचित्।
श्रुत्वा वाक्यं तदा विष्णोःप्रणिपत्य ययुस्तदा।२०।

एवमेष वरो देव यो दत्तो भविता हि मे।
अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः।२१।

भवतो दर्शनादेव भवामः स्वर्गवासिनः।
शुभदा कन्यका चैषा तारिणी मे कुलैः सह।२२।

एवं भवतु देवेश वरदानं विभो तव।
अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना।२३।

ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्।
त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी।२४।

कैरहं तु समाख्याता येनेमं देशमागताः।
दृष्ट्वा तु तांस्ततः प्राह गायत्री आभीरकन्यका।२५।
वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्।
अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता।२६।

भर्ता लब्धो मया देवः सर्वस्याद्योजगत्पतिः।
नाहंशोच्या भवत्यातु न पित्रा न च बान्धवैः।२७।

सखीगणश्च मे यातु भगिन्यो दारकैः सह।
सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः।२८।

गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा।
ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती।२९।

याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्।
यथेप्सितं वरं तेषां तदाब्रह्माप्ययच्छत।३०।

तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्।
सा तु यज्ञे स्थिता साध्वीदेवतानां समीपगा।३१।

दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा।
यज्ञवाटं कपर्दीतु भिक्षार्थं समुपागतः।३२।

बृहत्कपालं संगृह्य पञ्चमुण्डैरलंकृतः।
ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः।३३।

कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः।
एवं प्रोत्सार्यमाणोपि निन्द्यमानः स तैर्द्विजैः।३४।

उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः।
अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि।३५।

कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः।
उक्तः स तैःकपर्दी तु भुक्त्वा चान्नंततो व्रज।३६।

कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः।
एवमुक्त्वा निषण्णः सकपालं न्यस्य चाग्रतः।३७।

तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः।
मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्।३८।

उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः।
तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः।३९।

वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः।
स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः।४०।

कथं होमोत्र क्रियते कपाले सदसि स्थिते।
कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः।४१।

विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं।
उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्।४२।

तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्।
एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो।४३।

पञ्चाशच्च शतं चैव सहस्रमयुतं तथा।
एवं नान्तः कपालानां प्राप्यते द्विजसत्तमैः।४४।

नत्वा कपर्दिनं देवं शरणं समुपागताः।
पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्।४५।

तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्।
ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः।४६।

उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्।
पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्।४७।

कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम।
एवं कृते कृतं सर्वं मदीयं शासनं भवेत्।४८।

तथेत्यूचुर्द्विजाश्शम्भुं कुर्मो वै तव शासनम्।
कपालपाणिराहेशो भगवन्तं पितामहम्।४९।

वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्।
सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो।५० 1.17.50।

          "ब्रह्मोवाच।
न ते वरं ग्रहीष्यामि दीक्षितोहं सदः स्थितः।
सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह।५१।

एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्।
तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत।५२।

ततो मन्वंतरेतीते पुनरेव प्रभुः स्वयम्।
ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना।५३।

चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः।
तस्मिन्काले तदा देवो नगरस्यावलोकने।५४।

सम्भाषणे द्विजानां तु कौतुकेन सदो गतः।
तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः।५५।

प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः।
प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयंति च।५६।

अपरे पान्सुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः।
लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः।५७।

प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्।
ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्।५८।

पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता।
अत्र वामास्त्रियः संति तासामर्थे त्वमागतः।५९।

केनैषा दर्शिता चर्या गुरुणा पापदर्शिना।
येनचोन्मत्तवद्वाक्यं वदन्मध्येप्रधावसि।६०।

शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः।
उप्यमानमिदं बीजं लोकः क्लिश्नाति चान्यथा।६१।

मयायं जनितः पुत्रो जनितोनेन चाप्यहम्।
महादेवकृते सृष्टिः सृष्टा भार्या हिमालये।६२।

उमादत्ता तु रुद्रस्य कस्य सा तनया वद।
मूढा यूयं न जानीथ वदतां भगवांस्तु वः।६३।

ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना।
गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु।६४।

कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै।
एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः।६५।

स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम।
किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्।६६।

यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः।
वदमानमिदं छद्म ब्रह्मरूपधरं हरम्।६७।

मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः।
कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः।६८।

दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्।
पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्।६९।

ततो देवेन ते शप्ता यूयं वेदविवर्जिताः।
ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः।७०।

वेश्यायान्तु रता द्यूते पितृमातृविवर्जिताः।
न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति।७१।

सर्वे च मोहिताः सन्तु सर्वेंद्रियविवर्जिताः।
रौद्रीं भिक्षां समश्नंतु परपिण्डोपजीविनः।७२।

आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः।
कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि सांप्रतम्।७३।

तेषां धनं च पुत्राश्च दासीदासमजाविकम्।
कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह।७४।

एवं शापं वरं चैव दत्वान्तर्द्धानमीश्वरः।
गतो द्विजागते देवे मत्वा तं शंकरं प्रभुम्।७५।

अन्विष्यन्तोपि यत्नेन न चापश्यंत ते यदा।
तदा नियमसंपन्नाः पुष्करारण्यमागताः।७६।

स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्।
जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्।७७।

अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतःपुनः।
आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्।७८।

शान्ता दांता द्विजा ये तु भक्तिमन्तो मयि स्थिराः।
न तेषां छिद्यते वेदो न धनं नापि सन्ततिः।७९।

अग्निहोत्ररता ये च भक्तिमन्तो जनार्दने।
पूजयन्ति च ब्रह्माणंतेजोराशिं दिवाकरम्।८०।

नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिः।
एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत्।८१।

लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात्।
आजग्मुः सहितास्सर्वे यत्र देवःपितामहः।८२।

विरिञ्चिं संहिताजाप्यैस्तोषयंतोऽग्रतःस्थिताः।
तुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः।८३।

ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाः।
को वरो याच्यतां विप्राः परितुष्टे पितामहे।८४।

अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च।
सान्तानिकाश्च ये लोका वरदानाद्भवंतु नः।८५।

एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत्।
के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे।८६।

नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान्।
ब्रह्मोवाचाभिसंप्रेक्ष्य ब्राह्मणान्क्रोधपूरितान्।८७।

यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताः।
तस्मादामूलिको गुल्मो ह्येको भवतु वोद्विजाः।८८।

उदासीनाः स्थिता ये तु उदासीना भवंतु ते।
सायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः।८९।

कौशिकीति गणो नाम तृतीयो भवतु द्विजाः।
त्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति।९०।

बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विह।
अविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम्।९१।

मया दत्तं चिरस्थायि अभंगं चभविष्यति।
एवमुक्त्वा तदा ब्रह्मा समाप्तिंतामवैक्षत।९२।

ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः।
अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते।९३।

एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसंज्ञितम्।
तत्रस्था ये द्विजाः शांता वसंति क्षेत्रवासिनः।९४।

न तेषां दुर्लभं किंचिद्ब्रह्मलोके भविष्यति।
कोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसंगमे।९५।

वाराणस्यां प्रभासे च तथा बदरिकाश्रमे।
गंगाद्वारे प्रयागे च गंगासागरसंगमे।९६।

रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने।
तीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका।९७।

प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तम।
पुष्करे तु न संदेहो ब्रह्मचर्यमना यदि।९८।

तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम्।
सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे।९९।

अतः परं प्रवक्ष्यामिसावित्र्या ब्रह्मणा सह।
वादो यथानुभूतस्तु परिहासकृतो महान्।१००। 1.17.100।

सावित्रीगमने सर्वा-आगता देवयोषितः।
भृगोःख्यात्यां समुत्पन्नाविष्णुपत्नी यशस्विनी।१०१।

आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्विता।
मदिराच महाभागा योगनिद्रा विभूतिदा।१०२।

श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनी।
पुष्टितुष्टिप्रदा या तु देव्या एताः समागताः।१०३।

सती या दक्षतनया उमेति पार्वती शुभा।
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायिनी।१०४।

जया च विजया चैव मधुच्छन्दामरावती।
सुप्रिया जनकान्ता च सावित्र्या मंदिरे शुभे।१०५।

गौर्या सह समायातास्सुवेषा भरणान्विताः।
पुलोमदुहिता चैव शक्राणी च सहाप्सराः।१०६।

स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वरानना।
यक्षी तु राक्षसी चैव गौरी चैव महाधना।१०७।

मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया।
देवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः।१०८।

सप्तर्षीणां महापत्न्य ऋषीणां च वरांगनाः।
एवं भगिन्यो दुहिता विद्याधरीगणास्तथा।१०९।

राक्षस्यः पितृकन्याश्च तथान्या लोकमातरः।
वधूभिः सस्नुषाभिश्च सावित्री गन्तुमिच्छति।११०।

अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताः।
ताभिः परिवृता साध्वी ब्रह्माणी कमलालया।१११।

काचिन्मोदकमादाय काचिच्छूर्पं वरानना।
फलपूरितमादाय प्रयाता ब्रह्मणोंतिकम्।११२।

आढकीः सह निष्पावा गृहीत्वान्यास्तथापरा।
दाडिमानि विचित्राणि मातुलिंगानि शोभना।११३।

करीराणि तथा चान्या गृहीत्वा कमलानि च।
कौसुंभकं जीरकं च खर्जूरमपरा तथा।११४।

उत्तमान्यपरादाय नालिकेराणि सर्वशः।
द्राक्षयापूरितं काचित्पात्रंश्रृँगाटकंतथा।११५।

कर्पूराणि विचित्राणि जंबूकानि शुभानि च।
अक्षोटामलकान्गृह्य जम्बीराणि तथापरा।११६।

बिल्वानि परिपक्वानि चिपिटानि वरानना।
कार्पासतूलिकाश्चान्या वस्त्रं कौसुम्भकं तथा।११७।

एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाः।
सावित्र्यासहिताःसर्वाः संप्राप्ताःसहसाशुभाः।११८।

सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरन्दरः।
अधोमुखः स्थितोब्रह्मा किमेषा मांवदिष्यति।११९।

त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः।
सभासदस्तथा भीतास्तथा चान्ये दिवौकसः।१२०।

पुत्राःपौत्रा भागिनेया मातुला भ्रातरस्तथा।
ऋभवो नाम ये देवा देवानामपि देवताः।१२१।

वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यति।
ब्रह्मपार्श्वे स्थिता तत्र किंतु वै गोपकन्यका।१२२।

मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरः।
अद्ध्वर्युणा समाहूता नागता वरवर्णिनी।१२३।

शक्रेणान्याहृता-आभीरादत्ता सा विष्णुनास्वयम्।
अनुमोदिताचरुद्रेणपित्राऽदत्तास्वयं तथा।१२४।

कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम्।
एवं चिंतयतां तेषां प्रविष्टा कमलालया।१२५।

वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा।
हूयंते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः।१२६।

पत्नीशालास्थिता गोपी सैणश्रृँगा समेखला।
क्षौमवस्त्रपरीधाना ध्यायंती परमं पदम्।१२७।

पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता।
रूपान्विता विशालाक्षी तेजसा भास्करोपमा।१२८।

द्योतयन्ती सदस्तत्र सूर्यस्येव यथा प्रभा।
ज्वलमानं तथा वह्निं श्रयन्ते ऋत्विजस्तथा।१२९।

पशूनामिह गृह्णानाभागं स्वस्व चरोर्मुदा।
यज्ञभागार्थिनो देवा विलंबाद्ब्रुवते तदा।१३०।

कालहीनं न कर्तव्यं कृतं न फलदं यतः।
वेदेष्वेवमधीकारो दृष्टःसर्वैर्मनीषिभिः।१३१।

प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः।
क्षीरद्वयेन संयुक्त शृतेनाध्वर्युणा तथा।१३२।

उपहूतेनागते नचाहूतेषु द्विजन्मसु।
क्रियमाणे तथाभक्ष्ये दृष्ट्वा देवी रुषान्विता।१३३।

उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्।
किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितम्।१३४।

मां परित्यज्य यत्कामात्कृतवानसि किल्बिषम्।
नतुल्यापादरजसा ममैषा या शिरः कृता।१३५।

यद्वदन्ति जनास्सर्वे संगताः सदसि स्थिताः।
आज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि।१३६।

भवता रूपलोभेन कृतं लोकविगर्हितम्।
पुत्रेषु नकृतालज्जा पौत्रेषुचन ते प्रभो।१३७।

कामकारकृतं मन्य एतत्कर्मविगर्हितम्।
पितामहोसि देवानामृषीणां प्रपितामहः।१३८।

कथं न ते त्रपा जाता आत्मनःपश्यतस्तनुम्।
लोकमध्येकृतं हास्यमहं चापकृता प्रभो।१३९।

यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुते।
अहंकथंसखीनांतु दर्शयिष्यामि वैमुखम्।१४०।

भर्त्रा मे विधृता पत्नी कथमेतदहं वदे।
          "ब्रह्मोवाच।
ऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनंतरम्।१४१।

पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय।
शक्रेणैषा समानीता दत्तेयं मम विष्णुना।१४२।

गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम्।
न चापराधं भूयोन्यं करिष्ये तव सुव्रते।१४३।

पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुते।
        "पुलस्त्य उवाच।
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता।१४४।

यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताः।
सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च।१४५।

नैव ते ब्राह्मणाः पूजां करिष्यंति कदाचन।
ॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव।१४६।

करिष्यन्ति द्विजाः सर्वे मर्त्या नान्यत्र भूतले।
एतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम्।१४७।

भोभोः! शक्र त्वयानीता आभीरी ब्रह्मणोन्तिकम्।
यस्मात्ते क्षुद्रकंकर्मतस्मात्वं लप्स्यसे फलम्।१४८।

यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि।
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्।१४९।

अकिञ्चनो नष्टसत्वः शत्रूणां नगरे स्थितः।
पराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे।१५०।1.17.150।

शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत्।
भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति।१५१।

भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसे।
हृतातेशत्रुणा पत्नी परे पारो महोदधेः।१५२।

न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनः।
भ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः।१५३।

यदा यदुकुले जातः•★कृष्णसंज्ञो भविष्यसि।
पशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि।१५४।

तदाह रुद्रं कुपिता यदा दारुवने स्थितः।
तदा त ॠषयः क्रुद्धाःशापं दास्यन्तिवै हर।१५५।

भोभोः !कापालिक क्षुद्र स्त्रीरस्माकं जिहीर्षसि।
तदेतद्दर्पितं तेद्य भूमौ लिगंपतिष्यति।१५६।

विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः।
गंगाद्वारेस्थिता पत्नी सा त्वामाश्वासयिष्यति।१५७।

अग्ने त्वं सर्वभक्षोसि पूर्वं पुत्रेण मे कृतः।
भृगुणा धर्मनित्येन कथं दग्धं दहाम्यहम्।१५८।

जातवेदस्स रुद्रस्त्वां रेतसा प्लावयिष्यति।
अमेध्येषु च तेजिह्वा अधिकं प्रज्वलिष्यति।१५९।

ब्राह्मणानृत्विजः सर्वान्सावित्रीवैशशाप ह।
प्रतिग्रहार्थाग्निहोत्रोवृथाटव्याश्रयास्तथा।१६०।

सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ।
परान्नेषु सदातृप्ता अतृप्तास्स्वगृहेषु च।१६१।

अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्।
वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा।१६२।

प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः।
एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा।१६३।

ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषा।
शापं दत्वा तथातेषां निष्क्रांता सदसस्तथा।१६४।

ज्येष्ठं पुष्करमासाद्य तदासा च व्यवस्थिता।
लक्ष्मींप्राह सतीं तां चशक्रभार्यां वराननाम्।१६५।

युवतीस्तास्तथोवाच नात्र स्थास्यामि सन्सदि।
तत्रचाहं गमिष्यामि यत्रश्रोष्ये न च ध्वनिम्।१६६।

ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम्।
सावित्री कुपिता तासामपि शापाय चोद्यता।१६७।

यस्मान्मां तु परित्यज्य गतास्ता देवयोषितः।
तासामपि तथा शापंप्रदास्येकुपिता भृशम्।१६८।

नैकत्रवासो लक्ष्म्यास्तु भविष्यतिकदाचन।
क्षुद्रा सा चलचित्ता चमूर्खेषु चवसिष्यति।१६९।

म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तथा।
मूर्खेषु चावलिप्तेषु अभिशप्ते दुरात्मनि।१७०।

एवंविधे नरे स्यात्ते वसतिःशापकारिता।
शापं दत्वाततस्तस्या इन्द्राणीमशपत्ततदा।१७१।

ब्रह्महत्या गृहीतेंद्रे पत्यौ तेदुःखभागिनि।
नहुषापहृते राज्ये दृष्ट्वा त्वांयाचयिष्यति।१७२।

अहमिंद्रः कथं चैषा नोपस्थास्यति बालिशा।
सर्वान्देवान्हनिष्यामि न लप्स्येहं शचीं यदि।१७३।

नष्टा त्वं च तदा त्रस्ता वाक्पतेर्दुःखिता गृहे।
वसिष्यसे दुराचारे मम शापेन गर्विते।१७४।

देवभार्यासु सर्वासु तदा शापमयच्छत।
न चापत्यकृतां प्रीतिमेताः सर्वा लभिष्यथ।१७५।

दह्यमाना दिवारात्रौ वंध्याशब्देन दूषिताः।
गौर्य्यप्येवं तदा शप्ता सावित्र्या वरवर्णिनी।१७६।

रुदमाना तु सा दृष्टा विष्णुना च प्रसादिता।
मा रोदीस्त्वंविशालाक्षि एह्यागच्छ सदाशुभे।१७७।

प्रविश्य च सभां देहि मेखलां क्षौमवाससी।
गृहाण दीक्षां ब्रह्माणिपादौ च प्रणमामि ते।१७८।

एवमुक्ताऽब्रवीदेनं न करोमि वचस्तव।
तत्रचाहं गमिष्यामि यत्रश्रोष्ये न वै ध्वनिम्।१७९।

एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिता।
विष्णुस्तदग्रतःस्थित्वाबध्वा च करसम्पुटं।१८०।

तुष्टाव प्रणतो भूत्वा भक्त्या परमया स्थितः।
       "विष्णुरुवाच।
सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता।१८१।

सदसच्चैव यत्किंचिद्दृश्यं तन्न विना त्वया।
तथापियेषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः।१८२।

स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतः।
सावित्री पुष्करेनाम तीर्थानां प्रवरे शुभे।१८३।

वाराणस्यां विशालाक्षी नैमिषे लिंगधारिणी।
प्रयागे ललितादेवी कामुका गन्धमादने।१८४।

मानसे कुमुदा नाम विश्वकाया तथाम्बरे।
गोमन्ते गोमती नाम मन्दरेकामचारिणी।१८५।

मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे।
कान्यकुब्जे तथा गौरीरम्भा मलयपर्वते।१८६।

एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथा।
कर्णिके पुरुहस्तेति केदारे मार्गदायिका।१८७।

नन्दा हिमवतः पृष्टे गोकर्णे भद्रकालिका।
स्थाण्वीश्वरे भवानी तु बिल्वकेबिल्वपत्रिका।१८८।

श्रीशैले माधवीदेवी भद्राभद्रेश्वरी तथा।
जया वराहशैले तु कमलाकमलालये।१८९।

रुद्रकोट्यां तुरुद्राणी काली कालञ्जरे तथा।
महालिंगे तु कपिला कर्कोटे मंगलेश्वरी।१९०।

शालिग्रामे महादेवी शिवलिंगेजलप्रिया।
मायापुर्यां कुमारीतु सन्तानेललितातथा।१९१।

उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला।
गयायां मंगला नाम विमला पुरुषोत्तमे।१९२।

विपाशायाममोघाक्षी पाटला पुण्यवर्द्धने।
नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुंदरी।१९३।

विपुले विपुला नाम कल्याणी मलयाचले।
कोटवी कोटितीर्थे तु सुगंधा माधवीवने।१९४।

कुब्जाम्रके त्रिसन्ध्या तु गंगाद्वारे हरिप्रिया।
शिवकुण्डे शिवानंदा नन्दिनी देविकातटे।१९५।

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने तथा।
देवकी मथुरायां तु पाताले परमेश्वरी।१९६।

चित्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी।
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका।१९७।

रमणा रामतीर्थे तु यमुनायां मृगावती।
करवीरे महालक्ष्मी रुमादेवी विनायके।१९८।

अरोगा वैद्यनाथे तु महाकाले महेश्वरी।
अभया पुष्पतीर्थे तु अमृता विंध्यकन्दरे।१९९।

माण्डव्ये माण्डवी देवी स्वाहा माहेश्वरे पुरे।
वेगले तु प्रचण्डाथ चण्डिकामरकण्टके।२००। 1.17.200।

सोमेश्वरे वरारोहा प्रभासे पुष्करावती।
देवमाता सरस्वत्यांपारापारे तटे स्थिता।२०१।

महालये महापद्मापयोष्ण्यां पिंगलेश्वरी।
सिंहिका कृतशौचे तु कार्तिकेये तु शंकरी।२०२।

उत्पलावर्तके लोला सुभद्रा सिन्धुसंगमे।
उमा सिद्धवने लक्ष्मीरनंगा भरताश्रमे।२०३।

जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते।
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले।२०४।

भीमा देवी हिमाद्रौ च तुष्टिर्वस्त्रेश्वरे तथा।
कपालमोचने श्रद्धा माता कायावरोहणे।२०५।

शंखोद्धारे ध्वनिर्नाम धृतिःपिण्डारके तथा।
काला तु चन्द्रभागायामच्छोदे सिद्धिदायिनी।२०६।

वेणायाममृता देवी वदर्यामूर्वशी तथा।
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका।२०७।

मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी।
अश्वत्थेवंदनीया तु निधिर्वै श्रवणालये।२०८।

गायत्री वेदवदने पार्वती शिवसन्निधौ।
देवलोके तथेंद्राणी ब्रह्मास्ये तु सरस्वती।२०९।

सूर्यबिंबे प्रभानाम मातॄणां वैष्णवी तथा।
अरुन्धती सतीनां तु रामासु च तिलोत्तमा।२१०।

चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणां।
एतद्भक्त्या मया प्रोक्तं नामाष्टशतमुत्तमं।२११।

अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतं।
यो जपेच्छ्रुणुयाद्वापि सर्वपापैः प्रमुच्यते।२१२।

येषु तीर्थेषु यः कृत्वा स्नानं पश्येन्नरोत्तमः।
सर्वपापविनिर्मुक्तः कल्पं ब्रह्मपुरे वसेत्।२१३।

नामाष्टकशतं यस्तु श्रावयेद्ब्रह्मसन्निधौ।
पौर्णमास्याममायां वा बहुपुत्रो भवेन्नरः।२१४।

गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः।
देवार्चनविधौ शृण्वन्परं ब्रह्माधिगच्छति।२१५।

एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता।
सम्यक्स्तुता त्वया पुत्र त्वमजय्योभविष्यसि।२१६।

अवतारे सदारस्त्वं पितृमातृषु वल्लभः।
इह चागत्य यो मां तु स्तवेनानेन संस्तुयात्।२१७।
सर्वपापविनिर्मुक्तः परं स्थानं गमिष्यति।
गच्छयज्ञं विरिञ्चस्य समाप्तिं नय पुत्रक।२१८।

कुरुक्षेत्रे प्रयागे च भविष्ये चान्नदायिनी।
समीपगा स्थिता भर्त्तुःकरिष्ये तव भाषितम्।२१९।

एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तम्।
गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत्।२२०।

शृण्वन्तु वाक्यमृषयो मदीयं भर्तृसन्निधौ।
यदिदं वच्म्यहं तुष्टा वरदानाय चोद्यता।२२१।

ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः।
तेषां वस्त्रं धनंधान्यं दाराःसौख्यं धनानि च।२२२।

अविच्छिन्नं तथा सौख्यं गृहे वै पुत्रपौत्रकम्।
भुक्त्वासौ सुचिरं कालमंते मोक्षं गमिष्यति।२२३।
      "पुलस्त्य उवाच।
ब्रह्माणं च प्रतिष्ठाप्य सर्वयत्नैर्विधानतः।
यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु।२२४।

सर्वयज्ञ तपो दान तीर्थ वेदेषु यत्फलम्।
तत्फलं कोटिगुणितं लभेतैतत्प्रतिष्ठया।२२५।

पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप।
अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः।२२६।

प्रतिपदि महाबाहो स याति ब्रह्मणः पदम्।
विरिञ्चिं वासुदेवं तु ऋत्विग्भिश्च विशेषतः।२२७।

कार्तिके मासि देवस्य रथयात्रा प्रकीर्तिता।
यांकृत्वावामानवाभक्त्यासंयान्तिब्रह्मलोकताम्।२२८।

कार्तिके मासि राजेंद्र पौर्णमास्यां चतुर्मुखम्।
मार्गेण ब्रह्मणा सार्द्धं सावित्र्या च परंतप।२२९।

भ्रामयेन्नगरं सर्वं नानावाद्यसमन्वितः।
स्नपयेद्भ्रमयित्वा तु सलोकं नगरं नृप।२३०।

ब्राह्मणान्भोजयित्वाग्रे शाण्डिलेयं प्रपूज्य च।
आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः।२३१।

रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानतः।
ब्राह्मणान्वाचयित्वातु कृत्वा पुण्याहमङ्गलम्।२३२।

देवमारोपयित्वा च रथे कुर्यात्प्रजागरं।
नानाविधैः प्रेक्षणिकैर्ब्रह्मघौषैश्च पुष्कलैः।२३३।

कृत्वा प्रजागरं देवं प्रभाते ब्राह्मणान्नृप।
भोजयित्वा यथाशक्ति भक्ष्यभोज्यैरनेकशः।२३४।

पूजयित्वा जनं धीर मंत्रेण विधिवन्नृप।
आज्येन तु महाबाहो पयसा पायसेन च।२३५।

ब्राह्मणान्वाचयित्वा तु स्वस्त्या तु विधिवन्नृप।
कृत्वा पुण्याहशब्दं च तद्रथं भ्रामयेत्पुरे।२३६।

विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथम्।
बह्वृवृचाथर्वणैर्वीरछन्दोगाध्वर्युभिस्तथा।२३७।

भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथं।
प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु।२३८।

न वोढव्यो रथो वीर रूद्रेण हितमिच्छता।
न चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः।२३९।

ब्रह्मणो दक्षिणे पार्श्वे गायत्रीं स्थापयेन्नृप।
भोजकं वामपार्श्वे तुपुरतःपंङ्कजं न्येसेत्।२४०।

एवं तूर्यनिनादैस्तु शङ्ख शब्दैश्च पुष्कलैः।
भ्रामयित्वा रथं वीर पुरं सर्वं प्रदक्षिणम्।२४१।

स्वस्थाने स्थापयेद्देवं दत्वा नीराजनं बुधः।
यएवं कुरुते यात्रां यो वा भक्त्यापिपश्यति।२४२।

रथं वा कर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदं।

  • कार्तिके मास्यमावास्यां यश्च दीपप्रदीपनं।२४३।


शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्।
गन्धपुष्पैर्नवैर्वस्त्रैरात्मानं पूजयेत्तु यः।२४४।

तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम्।
महापुण्यातिथिरियं *-बलिराज्यप्रवर्तिनी।२४५।

ब्रह्मणः सुप्रिया नित्यं बालेयी परिकीर्तिता।
ब्रह्माणं पूजयेद्योऽस्यामात्मानं च विशेषतः।२४६।

स याति परमं स्थानं विष्णोरमिततेजसः।
चैत्रे मासि महाबाहो पुण्या प्रतिपदां वरा।२४७।

तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तमः।
न तस्य दुरितं किंचिन्नाधयो व्याधयो नृप।२४८।

भवन्ति कुरुशार्दूल तस्मात्स्नानं समाचरेत्।
दिव्यं नीराजनंतद्धि सर्वरोगविनाशनं।२४९।

गोमहिष्यादि यत्किंचित्तत्सर्वं कर्षयेन्नृप।
तेन वस्त्रादिभिः सर्वैस्तोरणंबाह्यतो न्यसेत्।२५०।1.17.250।


ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह।
तिस्रो ह्येताः पुरा प्रोक्तास्तिथयः कुरुनन्दन।२५१।

कार्तिकाश्वयुजे मासि चैत्रेमासि तथा नृप।
स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप।२५२।

बलिराज्ञस्तु शुभदा पशूनां हितकारिणी।
      "गायत्र्युवाच।
यदुक्तं तु तया वाक्यं सावित्र्या कमलोद्भवं।२५३।

न तु ते ब्राह्मणाः पूजां करिष्यन्ति कदाचन।
मदीयं तु वचःश्रुत्वा ये करिष्यन्ति चार्चनं।२५४।

इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनः।
एतां ज्ञात्वा परां दृष्टिं वरं तुष्टः प्रयच्छति।२५५।

शक्राहं ते वरं दास्ये संग्रामे शत्रुनिग्रहे।
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम्।२५६।

स्वपुरं लप्स्यसे नष्टं शत्रुनाशात्परां मुदं।
अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति।२५७।

मर्त्यलोके यदा विष्णो अवतारं करिष्यसि।
भ्रात्रा सह परं दुःखं स्वभार्याहरणादिजं।२५८।

हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ।
गृहीत्वातां पुनाराज्यं कृत्वा स्वर्गंगमिष्यसि।२५९।

एकादशसहस्राणि वर्षाणां च पुनर्दिवं।
ख्यातिस्ते विपुला लोके अनुरागं जनैस्सह।२६०।

सान्तानिकानाम तेषां लोका स्थास्यन्ति भाविताः।
त्वया ते तारिता देव रामरूपेण मानवाः।२६१।

गायत्री तु तदा रुद्रंवरदा प्रत्यभाषत।
पतितेपिच ते लिंगे पूजां कुर्वंति ये नराः।२६२।

ते पूताः पुण्यकर्माणः स्वर्गलोकस्य भागिनः।
न तां गतिं चाग्निहोत्रे न क्रतौ हुतपावके।२६३।

यां गतिं मनुजा यांति तव लिंगस्य पूजनात्।
गंगातीरे सदा लिंगं बिल्बपत्रेण ये तव।२६४।

पूजयिष्यंति सुप्राता रुद्रलोकस्य भागिनः।
प्राप्यापि शर्वभक्तत्वमग्ने त्वं भव पावनः।२६५।

त्वयि प्रीते सुराः सर्वे प्रीता वै नात्र संशयः।
त्वन्मुखेन हविर्देवैः प्रीताः प्रीते त्वयिध्रुवम्।२६६।

भुञ्जते नात्र सन्देहो वेदोक्तं वचनं यथा।
गायत्री ब्राह्मणांस्तांश्च सर्वांश्चैवाब्रवीदिदं।२६७।

युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवाः।
पदं सर्वे गमिष्यंति वैराजाख्यं न संशयः।२६८।

अन्नप्रकारान्विविधान्दत्वा दानान्यनेकशः।
श्राद्धेषु प्रीणनं कृत्वा देवदेवा भवन्ति ते।२६९।

ये च वै ब्राह्मणश्रेष्ठास्तेषामास्ये दिवौकसः।
भुञ्जते च हविः क्षिप्रं कव्यं चैवपितामहाः।२७०।

यूयं हि धारणे शक्तास्त्रैलोक्यस्य न संशयः।
प्राणायामेन चैकेन सर्वे पूता भविष्यथ।२७१।

विशेषात्पुष्करे स्नात्वा मां जप्त्वा वेदमातरं।
प्रतिग्रहकृतान्दोषान्न प्राप्स्यथ द्विजोतमाः।२७२।

पुष्करे चान्नदानेन प्रीताः स्युः सर्वदेवताः।
एकस्मिन्भोजिते विप्रेकोट्याः फलमवाप्स्यते।२७३।

ब्रह्महत्यादिपापानि दुष्कृतानि कृतानि च।
करिष्यंति नरास्सर्वे दत्वा युष्मत्करे धनम्।२७४।

मदीयेन तु जाप्येन पूजनीयस्त्रिभिः कृतैः।
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति।२७५।

दशभिर्जन्मभिर्जातं शतेन च पुरा कृतं।
त्रियुगेन सहस्रेण गायत्री हन्ति किल्बिषं।२७६।

एवं ज्ञात्वा सदा पूता जाप्ये तु मम वै कृते।
भविष्यध्वं न संदेहो नात्र कार्या विचारणा।२७७।

प्रणवेन त्रिमात्रेण सार्द्धंजप्त्वा विशेषतः।
पूताः सर्वे न संदेहो जप्त्वामां शिरसा सह।२७८।

अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्त्विदं।
माताहं सर्ववेदानां पदैः सर्वेरलंकृता।२७९।

जप्त्वा मां भक्तितः सिद्धिं यास्यंति द्विजसत्तमाः।
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति।२८०।

गायत्रीसारमात्रोपि वरं विप्रः सुसंयतः।
नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी।२८१।

यस्माद्विप्रेषु सावित्र्या शापो दत्तःसदस्यथ।
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्।२८२।

दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः।
अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः।२८३।

स्वर्गं ते तु गमिष्यंति सैकविंशतिभिः कुलैः।
एवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च।२८४।

ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमम्।
तस्मिन्वै पुष्करे दत्त्वा ब्रह्मणःपार्श्वगाऽभवत्।२८५।

चारणैस्तु तदाऽऽख्यातं लक्ष्म्या वै शापकारणम्।
युवतीनाञ्च सर्वासां शापाञ्ज्ञात्वापृथक्पृथक्।२८६।

लक्ष्म्याश्चैव वरं प्रादाद्गायत्री ब्रह्मणः प्रिया।
अकुत्सितान्सदा सर्वान्कुर्वन्ती धनशोभना।२८७।

शोभिष्यसे न संदेहः सर्वेभ्यः प्रीतिदायिनी।
ये त्वया वीक्षिताःपुत्रि सर्वेते पुण्यभोजनाः।२८८।

परित्यक्तास्त्वया ये तु सर्वे ते दुःखभागिनः।
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने।२८९।

सभायां ते च शोभंते दृश्यंते चैव पार्थिवैः।
अर्थित्वं चैव तेषां तु करिष्यंति द्विजोत्तमाः।२९०।

सौजन्यं तेषु कुर्वंति त्वं नो भ्राता पिता गुरुः।
बांधवोपि न संदेहो न जीवेयं त्वया विना।२९१।

त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना।
मनः प्रसीदतेत्यर्थं सत्यं सत्यं वदामि ते।२९२।

एवंविधानि वाक्यानि त्वद्दृष्ट्या ये निरीक्षिताः।
सज्जनास्ते तु श्रोष्यंति जनानां प्रीतिदायकाः।२९३।

इन्द्रत्वं नहुषः प्राप्य दृष्ट्वा त्वां याचयिष्यति।
त्वद्दृष्ट्या तु हतःपापो ह्यगस्त्यवचनाद्ध्रुवम्।२९४।

सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं तु सः।
दर्पेणाहं विनष्टोस्मि शरणं मे मुने भव।२९५।

वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः।
कृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति।२९६।

उत्पत्स्यते कुले राजा त्वदीये कुलनन्दनः।
सर्परूपधरं दृष्ट्वा स ते शापं हि भेत्स्यति।२९७।

तदा त्वं सर्पतां त्यक्त्वा पुनः स्वर्गं गमिष्यसि।
अश्वमेधकृतेन त्वं भर्त्रा सह पुनर्दिवम्।२९८।

प्राप्स्यसे वरदानेन मदीयेन सुलोचने।
      "पुलस्त्य उवाच।
देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः।२९९।

अपत्यैरपि हीनानां नैव दुःखं भविष्यति।
गौरी चैव तु गायत्र्या तदा सापि विबोधिता।३००। 1.17.300।

बृंहिता परितोषेण वरान्दत्त्वा मनस्विनी।
समाप्तिंतस्य यज्ञस्य काञ्क्षन्तीब्रह्मणःप्रिया।३०१।

वरदां तां तथा दृष्ट्वा गायत्रीं वेदमातरम्।
प्रणिपत्य तदा रुद्रः स्तुतिमेतां चकार ह।३०२।

      "रुद्र उवाच।
नमोस्तु ते वेदमातरष्टाक्षरविशोधिते।
गायत्री दुर्गतरणी वाणी सप्तविधा तथा।३०३।

सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथा।
अक्षराणि च सर्वाणि लक्षणानि तथैव च।३०४।

भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथा।
अक्षराणि च सर्वाणि त्वं तु देवि नमोस्तुते।३०५।

श्वेता त्वं श्वेतरूपासि शशांकेन समानना।
बिभ्रती विपुलौ बाहू कदलीगर्भकोमलौ।३०६।

एणश्रृँगं करे गृह्य पंकजं च सुनिर्मलम्।
वसाना वसने क्षौमे रक्तेनोत्तरवाससा।३०७।

शशिरश्मिप्रकाशेन हारेणोरसि राजिता।
दिव्यकुंडलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता।३०८।

चंद्रसापत्न्यभूतेन मुखेन त्वं विराजसे।
मकुटेनातिशुद्धेन केशबंधेन शोभिता।३०९।

भुजंगाभोगसदृशौ भुजौ ते भूषणन्दिवः।
स्तनौ ते रुचिरौ देवि वर्तुलौ समचूचुकौ।३१०।

जघनेनातिशुभ्रेण त्रिवलीभंगदर्पिता।
सुमध्यवर्त्तिनी नाभिर्गंभीरा शुभदर्शिनी।३११।

विस्तीर्णजघना देवी सुश्रोणी च वरानने।
सुजातवृत्तोरुयुगा सुजानु चरणा तथा।३१२।

त्रैलोक्यधारिणी सा त्वं भुवि सत्योपयाचना।
भविष्यसि महाभागे वरदा वरवर्णिनी।३१३।

पुष्करे च कृता यात्रा दृष्ट्वा त्वां संभविष्यति।
ज्येष्ठे मासेपौर्णमास्यामग्र्यांपूजां च लप्स्यसे।३१४।

ये च वा त्वत्प्रभावज्ञाः पूजयिष्यंति मानवाः।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा।३१५।

कान्तारेषु निमग्नानामटव्यां वा महार्णवे।
दस्युभिर्वानिरुद्धानां त्वं गतिः परमा नृणाम्।३१६।

त्वं सिद्धिःश्रीर्धृतिः कीर्तिर्ह्रीर्विद्या सन्नतिर्मतिः।
संध्या रात्रिःप्रभा निद्रा कालरात्रिस्त्वमेव च।३१७।

अंबा च कमला मातुर्ब्रह्माणी ब्रह्मचारिणी।
जननी सर्वदेवानां गायत्री परमांगना।३१८।

जया च विजया चैव पुष्टिस्त्वं च क्षमा दया।
सावित्र्यवरजा चासि सदा चेष्टा पितामहे।३१९।

बहुरूपा विश्वरूपा सुनेत्रा ब्रह्मचारिणी।
सुरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी।३२०।

नगरेषु च पुण्येषु आश्रमेषु वरानने।
वासस्तव महादेवि वनेषूपवनेषु च।३२१।

ब्रह्मस्थानेषु सर्वेषु ब्रह्मणो वामतः स्थिता।
दक्षिणेन तु सावित्री मध्ये ब्रह्मा पितामहः।३२२।

अंतर्वेदी च यज्ञानामृत्विजां चापि दक्षिणा।
सिद्धिस्त्वंहि नृपाणांच वेला सागरजा मता।३२३।

ब्रह्मचारिणि या दीक्षा शोभा च परमा मता।
ज्योतिषांच प्रभा देवीलक्ष्मीर्नारायणे स्थिता।३२४।

क्षमा सिद्धिर्मुनीनां च नक्षत्राणां च रोहिणी।
राजद्वारेषु तीर्थेषु नदीनां संगमेषु च।३२५।

पूर्णिमा पूर्णचंद्रे च बुद्धिर्नीत्यां क्षमा धृतिः।
उमादेवी च नारीणां श्रूयसे वरवर्णिनी।३२६।

इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगा।
ॠषीणां धर्मबुद्धिस्त्वं देवानां च परायणा।३२७।

कर्षकाणां च सीता त्वं भूतानां धरणी तथा।
स्त्रीणामवैधव्यकरी धनधान्यप्रदा सदा।३२८।

व्याधिं मृत्युं भयं चैव पूजिता शमयिष्यसि।
तथा तु कार्तिके मासि पौर्णमास्यांसुपूजिता।३२९।

सर्वकामप्रदा देवी भविष्यसि शुभप्रदे।
यश्चेदं पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः।३३०।

सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः।
       "गायत्र्युवाच।
भविष्यत्येवमेवं तु यत्त्वया पुत्र भाषितम्३३१।
विष्णुना सहितः सर्वस्थानेष्वेव भविष्यसि।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे सावित्री विवादगायत्री वरप्रदानं नाम सप्तदशोऽध्यायः।१७।