पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १९

← अध्यायः १८ पद्मपुराणम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →


भीष्म उवाच।
पुष्करस्य च नंदायाः श्रुतं माहात्म्यमुत्तमं।
ऋषिकोटिर्यदायाता पुष्करे मुखदर्शनात्१।
सर्वैः सुरूपता लब्धा सर्वमेतन्मया श्रुतं।
यज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे२।
कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिः।
आश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः३।
पदन्यासः कृतः पूर्वं विष्णुना यज्ञपर्वते।
नागैस्तत्र पंचतीर्थं कृतं तैस्तु महाविषैः४।
पिंडप्रदानवापी च केन पूर्वं विनिर्मिता।
उदङ्मुखी भूमिगता कथं गंगासरस्वती५।
ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे।
कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे६।
पुलस्त्य उवाच।
प्रश्नभारो महानेष भवता परिकल्पितः।
तदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं७।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं।
विद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते८।
प्रतिग्रहादुपावृत्तः संतुष्टो येनकेन चित्।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते९।
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते१०।
ऋषीणां परमं गुह्यमिदं भरतसत्तम।
पूर्वं यत्र महाराज सत्रे पैतामहे तथा११।
यतीनामुग्रतपसां येषां कोटिः समागता।
मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे१२।
सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः।
हर्षेण महताविष्टा ब्रह्मदर्शनकांक्षिणः१३।
यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशं।
कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः१४।
आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः।
कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां१५।
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति।
इहागत्य नरो यो वै यदंगं प्रथमं जले१६।
प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता।
भविष्यति न संदेहो योजनायतमंडले१७।
अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम्।
एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम्१८।
गमनादेव राजेंद्र पुष्करस्य त्वरिंदम।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः१९।
सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे।
तत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः२०।
अभिगच्छंति राजेंद्र चैत्रशुक्ल चतुर्दशीं।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः२१।
गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत्।
एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः२२।
पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयते।
तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा२३।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्।
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्२४।
पुष्करं नाम विख्यातं महापातकनाशनम्।
दशकोटिसहस्राणि तीर्थानां वै महीपते२५।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दन।
आदित्या वसवो रुद्रास्साध्याश्च स मरुद्गणाः२६।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोः।
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा२७।
दिव्य योगा महाराज पुण्येन महतान्विताः।
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः२८।
पूयन्ते सर्वपापानि नाकपृष्ठे स मोदते।
तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः२९।
उवास परमप्रीतो देवदानवसम्मतः।
पुष्करेषु महाराज देवास्सर्षिपुरोगमाः३०।
सिद्धिं च समनुप्राप्ताः पुण्येन महतान्विताः।
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः३१।
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः।
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः३२।
अन्नेन तेन संप्रीता कोटिर्भवति पूजिता।
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते३३।
शाकैर्मूलैः फलैर्वापि येन वा वर्त्तयेत्स्वयम्।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः३४।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम३५।
पैतामहं सरः पुण्यं पुष्करं नाम नामतः।
वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत्३६।
सरस्वती पुण्यतमा यस्माद्याता महार्णवम्।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः३७।
ख्यात आदिवराहेति नाम्ना त्रिदशपूजितः।
हीनवर्णाश्च ये वर्णास्तीर्थे पैतामहे गताः३८।
न वियोनिं व्रजंत्येते स्नात्वा तीर्थे महात्मनः।
कार्तिक्यां च विशेषेण योभिगच्छेत्तु पुष्करं३९।
फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुम।
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि४०।
उपस्पृष्टं भवेत्तेन सर्वतीर्थे तु कौरव।
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा४१।
पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यति।
यथासुराणां प्रवरः सर्वेषां तु पितामहः४२।
तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यते।
त द्दृष्ट्वा दशवर्षाणि पुष्करे नियतः शुचिः४३।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति।
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते४४।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तु।
पुष्करे दुष्करो होमः पुष्करे दुष्करं तपः४५।
पुष्करे दुष्करं दानं वासश्चैव सुदुष्करः।
ब्राह्मणो वेदविद्वांस्तु गत्वा वै ज्येष्ठपुष्करं४६।
स्नानाद्भवेन्मोक्षभागी श्राद्धेन पितृतारकः।
नाममात्रोपि यो विप्रो गत्वा संध्यामुपासते४७।
वर्षाणि द्वादशैवेह तेन संध्या ह्युपासिता।
भवेत्तु नात्र संदेहः पुरा प्रोक्तं स्वयंभुवा४८।
सावित्री कथितो दोषः कुले तस्य न जायते।
या पत्नी ददते भर्तुः संध्योपास्तिं करिष्यतः४९।
करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेत्।
ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनं५० 1.19.50।
एकाकिना गतेनापि संध्या वंद्या यथाक्रमं।
पौष्करेणाथ तोयेन भृंगारे निहितेन तु५१।
तेनापि द्वादशाब्दानि संध्योपास्ता न संशयः।
भवेत्समीपगा पत्नी कुर्वतः पितृतर्पणं५१।
दक्षिणां दिशमास्थाय गायत्र्या राजसत्तम।
पितॄणां परमा तृप्तिः क्रियते द्वादशाब्दिकी५३।
युगसहस्रं पिण्डेन श्राद्धेनानन्त्यमश्नुते।
एतदर्थं हि विद्वांसः कुर्वंते दारसंग्रहं५४।
तीर्थे गत्त्वा प्रदास्यामः पिंडान्वै श्राद्धपूर्वकं।
तेषां पुत्रा धनं धान्यमविच्छिन्ना च संततिः५५।
भवेद्वै नात्र संदेह एतदाह पितामहः।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्५६।
आश्रमानपि ते वच्मि शृणुष्वैकमना नृप।
अगस्त्येन कृतश्चात्र आश्रमो देवसंमितः५७।
सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः।
ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा५८।
नागानां च पुरी रम्या यज्ञपर्वतरोधसि।
अगस्त्यस्य महाराज प्रभावममितात्मनः५९।
कथयामि समासेन शृणु त्वं सुसमाहितः।
पूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः६०।
कालेया इति विख्याता गणाः परमदारुणाः।
ते तु वृत्रं समाश्रित्य देवान्हंतुं समुद्यताः६१।
ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे।
कृतांजलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह६२।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितं।
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ६३।
दधीचिरिति विख्यातो महानृषिरुदारधीः।
तं गत्वा सहितास्सर्वे वरं च प्रतियाचत६४।
स वो दास्यति धर्मात्मा सुप्रीतेनांतरात्मना।
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकांक्षिभिः६५।
स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकांक्षया।
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति६६।
तस्यास्थिभिर्महाघोरं वज्रं संक्रियतां दृढं।
महच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं६७।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः।
एतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां६८।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहं।
शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः६९।
सरस्वत्याः परे पारे नानाद्रुमलतावृतं।
षट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव७०।
पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्।
महिषैश्च वराहैश्च सृमरैश्चमरैरपि७१।
तत्रतत्रानुचरितैः शार्दूलभयवर्जितैः।
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः७२।
स्वरोद्गारैश्च क्रीडद्भिः समंतादनुनादितं।
सिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं७३।
मयूरैश्चापि संलीनैर्गुहाकंदरवासिभिः।
तेषु तेषु च कुंजेषु नादितं सुमनोरमं७४।
त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्।
तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम्७५।
जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम्।
तस्य पादौ सुरा राजन्नभिवंद्य प्रणम्य च।
अयाचंत वरं सर्वे यथोक्तं परमेष्ठिना७६।
ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाच।
करोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि७७।
तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्ज।
सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य७८।
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुः।
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्७९।
चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टः।
अनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं८०।
ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः।
त्वष्ट्रा तथोक्तस्तु पुरंदरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्८१।
ततः स वज्रेणयुतो दैवतैरभिपूजितः।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी८२।
कालकेयैर्महाकायैस्समंतादभिरक्षितं।
समुद्यत प्रहरणैः सशृंगैरिव पर्वतैः८३।
ततो युद्धं समभवद्देवानां सह दानवैः।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्८४।
उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिः।
आसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः८५।
शिरोभिः प्रपतद्भिश्चाप्यंतरिक्षान्महीतलं।
तालैरिव महीपाल वृतं तैरेव दृश्यते८६।
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः।
त्रिदशानभ्यवर्तन्त दावदग्धा इव द्रुमाः८७।
तेषां वेगवतां वेगं सहितानां प्रधावताम्।
न शेकुः सहिताः सोढुं भग्नास्ते प्राद्रवन्भयात्८८।
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः।
वृत्रं च वर्द्धमानं तु कश्मलं महदाविशत्८९।
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः।
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्९०।
विष्णुनाप्यायितं शक्रं दृष्ट्वादे वगणास्तदा।
सर्वे तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः९१।
स समाप्यायितः शक्रो विष्णुना दैवतैः सह।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत९२।
ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननाद वृत्रस्सुमहानि नादम्।
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चेति चचाल सर्वं९३।
ततो महेंद्रः परमाभितप्तः श्रुत्वा रवं घोरतरं महांतम्।
भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे९४।
स शक्रवज्राभिहतः पपात महास्वनः कांचनमाल्यधारी।
यथा महाशैलवरः पुरस्तात्स मंदरो विष्णुकरात्प्रमुक्तः९५।
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुं।
वज्रं च मेने स्वकरात्प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति९६।
सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमथो स्तुवंति।
शेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्९७।
ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाः।
समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयम्९८।
झषाकुलं रत्नसमाकुलं च तदा स्म मंत्रं सहिताः प्रचक्रुः।
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायान्परिचिंतयंतः९९।
भयार्दिता देवनिकायतप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुः।
तेषां तु तत्र क्षयकालयोगाद्घोरामतिश्चिंतयतां बभूव१०० 1.19.100।
ये संति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं च कार्यः।
लोकाश्च सर्वे तपसा ध्रियंते तस्मात्त्वरध्वं तपसः क्षयाय१०१।
ये संति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः।
तेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम्१०२।
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः।
दुर्गंसमाश्रित्य महोर्मिमंतं रत्नाकरं वारुणमालयं स्म१०३।
समुद्रं ते समासाद्य वारुणं त्वंभसां निधिं।
कालेयास्समपद्यंत त्रैलोक्यस्य विनाशने१०४।
ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन्।
आश्रमेषु च ये संति पुण्येष्वायतनेषु च१०५।
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः।
अशीतिः शतमष्टौ च वने चान्ये तपस्विनः१०६।
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्।
फलमूलाशनानां हि मुनीनां भक्षितं शतं१०७।
एवं रात्रौ स्म कुर्वंतो विविशुश्चार्णवं दिवा।
भरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः१०८।
वाताहारांबुभक्षाश्च विंशतिश्च निषूदिताः।
एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा१०९।
निशायां पर्यधावंत शक्ता भुजबलाश्रयात्।
कालेन महता ते वै जघ्नुर्मुनिगणान्बहून्११०।
न चैतानवबुध्यंत मनुजा मनुजाधिप।
निस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्१११।
जगदासीन्निरुत्साहं कालेयभयपीडितं।
एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर११२।
आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दश।
केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः११३।
अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन्।
केचित्तत्र महेष्वासाः शूराः परमदर्पिताः११४।
मार्गमाणाः परं यत्नंदानवानांप्रचक्रिरे।
नचैताननुजग्मुस्ते समुद्रं समुपाश्रितान्११५।
शमं न जग्मुः परममाजग्मुः क्षयमेव च।
जगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये११६।
आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर।
समेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे११७।
नारायणं पुरस्कृत्य वैकुंठमपराजितम्।
ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्११८।
त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो।
त्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति११९।
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण।
वाराहं रूपमास्थाय जगदर्थे समुद्धृता१२०।
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम१२१।
अवध्यः सर्वभूतानां बलिश्चापि महासुरः।
वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया१२२।
असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतः।
यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः१२३।
एवमादीनि कर्माणि येषां संख्या न विद्यते।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन१२४।
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे।
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्१२५।
भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाः।
स्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः१२६।
लोका ह्येवं प्रवर्तंते अन्योन्यं च समाश्रिताः।
त्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः१२७।
इदं च समनुप्राप्तं लोकानां भयमुत्तम्।
जानीमो न च केनैते वध्यंते ब्राह्मणा निशि१२८।
ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यति।
त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते१२९।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः।
विष्णु उवाच।
विदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम्१३०।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः।
कालकेया इति ख्याता गणाः परमदारुणाः१३१।
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्१३२।
ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्।
उत्सादनार्थं लोकस्य रात्रौ घ्नंति मुनीनिह१३३।
न तु शक्याः क्षयं नेतुं समुद्रांतर्हिता हि ते।
समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिंत्यताम्१३४।
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्।
परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः१३५।
तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम्।
उपास्यमानमृषिभिर्द्देवैरिव पितामहम्१३६।
तेभिगम्य महात्मानं मैत्रावरुणिमुत्तमम्।
अप्रमत्तं तपोराशिं कर्मभिः स्वैरनुष्ठितैः१३७।
देवा ऊचुः।
नहुषेणाभितप्तानां लोकानां त्वं गतिः पुरा।
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककंटकः१३८।
क्रोधात्प्रवृद्धः स महान्भास्करस्य नगोत्तमः।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते१३९।
तमसाच्छादिते लोके मृत्युनाभ्यर्दिताः प्रजाः।
त्वामेव नाथमागम्य निर्वृतिं परमां गताः१४०।
अस्माकं भयभीतानां नित्यमेव भवान्गतिः।
ततस्त्वद्य प्रयाचामस्त्वां वरं वरदो ह्यसि१४१।
भीष्म उवाच।
किमर्थं सहसा विंध्यः प्रवृद्धः क्रोधमूर्च्छितः।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने१४२।
पुलस्त्य उवाच।
अद्रिराजं महाशैलं मेरुं कनकपर्वतम्।
उदयेऽस्तमये भानुः प्रदक्षिणमवर्तत१४३।
तं दृष्ट्वा तु तदा विंध्यः शैलः सूर्यमथाब्रवीत्।
यथा हि मेरुर्भवता नित्यशः परिगम्यते१४४।
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर।
एवमुक्तस्ततः सूर्यः शैलेंद्रं प्रत्यभाषत१४५।
नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्।
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्१४६।
एवमुक्तस्तदा क्रोधात्प्रवृद्धः सहसाचलः।
सूर्याचंद्रमसोर्मार्गं रोद्धुमिच्छन्परंतप१४७।
ततो हि देवाः सहितास्तु सर्वे सेंद्राः समागम्य महाद्रिराजम्।
निवारयामासुरथोत्पतंतं न वै स तेषां वचनं चकार१४८।
ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवतां वरिष्ठम्।
अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुः सहिताः सुरास्ते१४९।
देवा ऊचुः।
सूर्याचंद्रमसोर्मार्गं नक्षत्राणां गतिं तथा।
शैलराडावृणोत्येष विंध्यः क्रोधवशानुगः१५० 1.19.150।
तं निवारयितुं शक्तो नान्यः कश्चिन्मुनीश्वर।
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्१५१।
सोभिगम्याब्रवीद्विंध्यं सादरं समुपस्थितम्।
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम१५२।
दक्षिणामभिगंतास्मि दिशं कार्येण केनचित्।
यावदागमनं मे स्यात्तावत्त्वं प्रतिपालय१५३।
निवृत्ते मयि शैलेंद्र ततो वर्धस्व कामतः।
पुलस्त्य उवाच।
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते१५४।
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते।
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि१५५।
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः।
अगस्त्यद्वारमासाद्य तन्मे निगदतः शृणु१५६।
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्।
किमर्थं समुपायाता वरं मत्तः किमिच्छथ१५७।
एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन्।
इच्छाम एकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन्१५८।
एवं त्वयेच्छेम कृते महर्षे महार्णवं पीयमानं समग्रम्।
ततो विहन्याम च सानुबंधं कालेयसंज्ञं सुरविद्विषां बलम्१५९।
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्।
करिष्ये भवतां कामं लोकानां सुखकारकम्१६०।
एवमुक्त्वा ततोऽगच्छत्समुद्रं निधिमंभसाम्।
तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत१६१।
मनुष्योरगगंधर्वा यक्षाः किंपुरुषास्तथा।
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्१६२।
ततोऽभ्यपश्यत्सहितः समुद्रं भीमनिःस्वनम्।
नृत्यंतमिव चोर्मीभिर्वल्गंतमिव वायुना१६३।
हसंतमिव फेनौघैः स्खलंतं कंदरेषु च।
नानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम्१६४।
अगस्त्यसहिता देवाः सगंधर्वमहोरगाः।
ऋषयश्च महाभागाः समासेदुर्महोदधिम्१६५।
समुद्रं स समासाद्य वारुणिर्भगवानृषिः।
उवाच सहितान्देवानृषींस्तांस्तु समागतान्१६६।
पातुकामः समुद्रं च अगस्त्य ऋषिसत्तमः।
एष लोकहितार्थाय पिबामि वरुणालयम्१६७।
भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम्।
एतावदुक्त्वा वचनं मैत्रावरुणिरग्रतः१६८।
समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतः।
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः१६९।
विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन्।
त्वं नस्त्राता विधाता च लोकानां लोकभावनः।
त्वत्प्रसादात्समुत्सेधमुपगच्छेत्समं जगत्१७०।
संपूज्यमानस्त्रिदशैर्महात्मा गंधर्वमुख्येषु नदत्सु चैव।
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार१७१।
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः।
प्रगृह्य दिव्यानि वरायुधानि तान्दानवान्जघ्नुरदीनसत्त्वाः१७२।
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिः।
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्१७३।
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः।
चक्रुः सुतुमुलं युद्धं मुहूर्त्तमिव भारत१७४।
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः।
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः१७५।
ते हेमनिष्काभरणाः कुंडलांगदधारिणः।
निहता बह्वशोभंत पुष्पिता इव किंशुकाः१७६।
हतशिष्टास्ततः केचित्कालेयदनुजोत्तमाः।
विदार्य वसुधां देवीं पातालतलमाश्रिताः१७७।
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम्।
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः१७८।
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्।
त्वत्तेजसा च निहताः कालेया भीमविक्रमाः१७९।
पूरयस्व महाविप्र समुद्रं लोकभावनम्।
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज१८०।
एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः।
जीर्णं तद्धि मया तोयमुपायोन्यः प्रचिंत्यताम्१८१।
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः।
एवं श्रुत्वा तु वचनं महर्षेर्भावितात्मनः१८२।
विस्मिताश्च विषण्णाश्च बभूवुः सहितास्सुराः।
परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम्१८३।
प्रजाः सर्वा महाराज विप्रा जग्मुर्यथागतम्।
त्रिदशा विष्णुना सार्द्धमनुजग्मुः पितामहम्१८४।
पूरणार्थं समुद्रस्य मंत्रयंतः परस्परम्।
ऊचुः प्रांजलयः सर्वे सागरस्य हि पूरणम्१८५।
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः।
गच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम्१८६।
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः।
ज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः१८७।
गंगौघेन समुद्रं च पुनः संपूरयिष्यति।
एवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः१८८।
उवाच भगवांस्तुष्टस्त्वगस्त्यमृषिसत्तमम्।
देवकार्यं तु भवता दानवानां विनाशनम्१८९।
यतस्संतारिता देवास्तेन तुष्टोस्मि वै मुने।
अभिप्रेतो वरो यस्ते याचयस्व ददामि तम्१९०।
एवमुक्तस्तदागस्त्यः प्रणिपातपुरःसरम्।
इहस्थेन मया देव देवकार्यमिदं कृतम्१९१।
सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमः।
त्वया चोक्तस्तु भगवन्भविता नात्र संशयः१९२।
ब्रह्मोवाच।
यात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु ये।
इह कुंडेषु ये स्नानं तर्पणं पितृदेवयोः१९३।
अर्चनं चैव देवेषु सर्वमक्षयकारकम्।
अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः१९४।
दास्यंति द्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपे।
श्राद्धेन पितरस्तृप्ता यावदाभूतसंप्लवम्१९५।
कंदमूलफलैर्वापि तर्पयिष्यति यो मुनिम्।
सप्तर्षिस्थानमासाद्य मोदते शास्वतीः समाः१९६।
यज्ञपर्वतमारूढो दृष्ट्वा गंगाविनिर्गमम्।
उदङ्मुखी देवनदी निर्गता पुष्करं प्रति१९७।
अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः।
अश्वमेधफलं तस्य भवत्येव न संशयः१९८।
यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता।
अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर१९९।
यो यमिच्छति कामं तु सर्वं तस्य भविष्यति।
न वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि२०० 1.19.200।
स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम्।
मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः२०१।
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा।
अत्रैव स्नातमात्रस्य सर्वमेतत्प्रणश्यति२०२।
एवमुक्त्वा तु भगवान्ब्रह्मा लोकपितामहः।
जगामामंत्र्य स मुनिमगस्त्यं मुनिसत्तमम्२०३।
अगस्त्योपि स्थितस्तत्र आश्रमे स्वे परंतप।
अगस्त्यस्याश्रमोत्पत्तिरेषा ते परिकीर्तिता२०४।
सप्तर्षीणामाश्रमांश्च कीर्त्तयिष्ये कुरूद्वह।
अत्रिश्चैव वसिष्ठोथ पुलस्त्यः पुलहः क्रतुः२०५।
अंगिरा गौतमश्चैव सुमतिः सुमुखस्तथा।
विश्वामित्रः स्थूलशिराः संवर्तश्च प्रतर्दनः२०६।
रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः।
दुर्वासा जमदग्निश्च मार्कण्डेयोथ गालवः२०७।
उशनाथ भरद्वाजो यवक्रीतस्तथा मुनिः।
स्थूलाक्षः सकलाक्षश्च कण्वो मेधातिथिः कृतः२०८।
नारदः पर्वतश्चैव स्वगंधी च्यवनो द्विजः।
तृणाम्बु शबलो धौम्यः शतानंदो कृतव्रणः२०९।
जमदग्निस्तथा रामो ह्यष्टकश्चैवमादयः।
कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः२१०।
एते तु पुष्करं प्राप्य सप्तर्षीणामथाश्रमे।
वेष्टिता नियमैश्चापि दयायुक्तास्तपस्विनः२११।
आनृशंस्यं जयो धैर्यं तपः सत्यं क्षमार्जवम्।
दया दानं जपश्चैव सर्वेषां तत्प्रतिष्ठितं२१२।
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते।
ज्ञात्वा तदित्त्थं मुनयः परमार्थपरायणाः२१३।
न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः।
न नृशंसा न पिशुना न कृतघ्ना न मानिनः२१४।
सत्य तेजस्विनः शूरा दयावंतः क्षमापराः।
यज्वानो यज्ञशीलाश्च निरीहा निरुपद्रवाः२१५।
निर्ममा निरहंकारास्तत्र गच्छंति पुष्करे।
न रोगो न जरामृत्युर्भवितात्र महात्मनां२१६।
न तत्र मूढा विशंति पुरुषा विषयात्मकाः।
कामलोभमदद्रोह क्रोधमोहैरुपद्रुताः२१७।
तुल्य मानापमानाश्च निर्द्वंद्वास्संयतेंद्रियाः।
ध्यानयोगपराश्चैव ते तु गच्छंति पुष्करं२१८।
आश्रमेषु यथोक्तेषु यथोक्तं वै द्विजातयः।
ये वर्तंते यमं त्रातुं तेषां लोका महोदयाः२१९।
ये न हिंसंति भूतानि कर्मणा मनसा गिरा।
अनृशंसतराः संतः सर्वदा च प्रियंवदाः२२०।
अग्निहोत्ररता नित्यं नित्यं चातिथिपूजकाः।
नित्यं स्वाध्यायवंतश्च नित्यं स्नानपरायणाः२२१।
मातृवत्स्वसृवच्चैव तथा दुहितृवच्च ह।
परदारान्प्रपश्यंति सततं विगतस्पृहाः२२२।
येधिक्षिप्ता न कुप्यंति न हिंसंति च हिंसिताः।
समदुःखसुखाः संतो महात्मानो जितेंद्रियाः२२३।
ते हि सर्वे प्रपश्यंति पुरा चेरुर्महीमिमां।
समाधिना चिंतयंतो ब्रह्मलोकं सनातनं२२४।
अथाभवदनावृष्टिः कदाचिन्महती तदा।
कृच्छ्रप्रायो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः२२५।
ततो निरन्ने लोकेस्मिंश्चात्मानं ते परीप्सवः।
मृतं कुमारमादाय कृच्छ्रप्रायास्तदापचन्२२६।
अथ पर्यचरत्तत्र क्लिश्यमानान्हि तानृषीन्।
दृष्ट्वा राजा विषादार्त्तः प्रोवाचेदं वचस्तदा२२७।
राजोवाच।
प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदिता।
तस्मात्प्रतिग्रहान्मत्तो गृह्णीध्वं मुनिसत्तमाः२२८।
वरान्ग्रामान्व्रीहियवान्रसान्रत्नानि कांचनं।
गाश्च धेनूश्च तत्सर्वं मा मांसं पचत द्विजाः२२९।
ऋषय ऊचुः।
राजन्प्रतिग्रहो घोरो मध्वास्वादो विषोपमः।
तज्जानतां नः कस्मात्त्वं कुरुषे सम्प्रलोभनं२३०।
दशसूना समश्चक्री दशचक्रिसमो ध्वजी।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः२३१।
दशसूना सहस्राणि यो वाहयति शौंडिकः।
तेन तुल्यस्ततो राजा घोरस्तस्य प्रतिग्रहः२३२।
यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितः।
तामिस्रादिषु घोरेषु नरकेषु स पच्यते२३३।
तद्गच्छ कुशलं तेस्तु सह दानेन पार्थिव।
अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः२३४।
अथ राज्ञःसमादेशात्तत्र गत्वाथ मंत्रिणः।
उदुंबराणि व्यकिरन्हेमगर्भाणि भूतले२३५।
ततो ह्यन्नं विचिन्वंतो गृह्णंश्चोदुंबराण्यपि।
गुरूणि हि विदित्वा तु न ग्राह्याण्यत्रिरब्रवीत्२३६।
अत्रिरुवाच।
नास्महे मूढविज्ञाना नास्महे मंदबुद्धयः।
हैमानीमानि जानीमः प्रतिबुद्धाः स्म ज्ञानिनः२३७।
इहैवेदं वसुप्रीत्यै प्रेत्य वैकुंठितोदयं।
तस्मान्न ग्राह्यमेवैतत्सुखमानंत्यमिच्छता२३८।
शतेनगुणितं निष्कं सहस्रेण समन्वितम्।
यश्चान्यतः प्रतीच्छेत्स पापिष्टां लभते गतिम्२३९।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नूनं नैकस्य पर्याप्तमिति मत्वा शमं व्रजेत्२४०।
वसिष्ठ उवाच।
तपसां संचयो यस्य द्रव्याणां यस्य संचयः।
तपःसंचय एवेह विशिष्टो धनसंचयात्२४१।
त्यजतः संचयान्सर्वान्यांति नाशमुपद्रवाः।
नहि संचयवान्कश्चिद्दृश्यते निरुपद्रवः२४२।
यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम्।
तथा तस्य हि संतोषाद्ब्राह्मं तेजो विवर्द्धते२४३।
अकिंचनत्वं राज्यं च तुलया समतोलयत्।
अकिंचनत्वमधिकं राज्यादपि हितात्मनः२४४।
कश्यप उवाच।
अनर्थो ब्राह्मणस्यैष यस्त्वर्थनिचयो महान्२४५।
अर्थैश्वर्यविमूढो हि श्रेयसो भ्रश्यते द्विजः।
अर्थसंपद्विमोहाय विमोहो नरकाय च२४६।
तस्मादर्थमनर्थाख्यं श्रेयोर्थी दूरतस्त्यजेत्।
यस्य धर्मार्थमर्थेहा तस्यानीहा गरीयसी२४७।
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं।
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः२४८।
यः परार्थे परित्यागः सोक्षयो मुक्तिलक्षणः।
भरद्वाज उवाच।
जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः२४९।
धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा२५० 1.19.250।
सूच्या सूत्रं यथा वस्त्रे समानयति सूचकः।
तद्वत्संसारसूत्रं हि तृष्णासूच्योपनीयते२५१।
यथा शृंगं रुरोः काये वर्द्धमाने च वर्द्धते।
अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा२५२।
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्।
गौतम उवाच।
संतुष्टः को न शक्नोति फलैश्चाप्यतिवर्तितुम्२५३।
लुब्धइंद्रियलौल्येन संकटान्यवगाहते।
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसं२५४।
उपानद्गूढपादस्य तस्य चर्मावृतेव भूः।
संतोषामृततृप्तानां यत्सुखं शांतचेतसां२५५।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्।
असंतोषः परं दुःखं संतोषः परमं सुखम्२५६।
सुखार्थी पुरुषस्तस्मात्संतुष्टः संततं भवेत्।
विश्वामित्र उवाच।
कामं कामयमानस्य यदि कामः समृद्ध्यति२५७।
अथैनमपरः कामो भूयो विध्यति बाणवत्।
न जातुकामः कामानामुपभोगेन शाम्यति२५८।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते।
कामानभिलषन्मोहान्न नरः सुखमेधते२५९।
श्येनालयतरुच्छायां व्रजन्निव कपिंजलः।
चतुस्सागरपर्यन्तां यो भुंक्ते पृथिवीमिमाम्२६०।
तुल्याश्मकाञ्चनोयश्च सकृतार्थो न पार्थिवः।
जमदग्निरुवाच।
प्रतिग्रहसमर्थोपि नादत्ते यः प्रतिग्रहम्२६१।
ये लोका दानशीलानां स तानाप्नोति शाश्वतान्।
योर्थानिच्छेन्नृपाद्विप्रः शोचितव्यो महर्षिभिः२६२।
न स पश्यति मूढात्मा नरके यातनाभयम्।
प्रतिग्रहसमर्थोपि न प्रसज्येत्प्रतिग्रहे२६३।
प्रतिग्रहेण विप्राणां ब्राह्मं तेजः प्रशाम्यति।
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात्२६४।
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्।
अरुन्धत्युवाच।
बिसतंतुर्यथानित्यमंभस्थस्सततं विशेत्२६५।
तृष्णा चैवमनाद्यंता तथा देहगता सदा।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः२६६।
योसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखं।
चांडाल उवाच।
उग्रादितो भयाद्यस्माद्बिभ्यती मे महेश्वराः२६७।
बलीयसो दुर्बलवत्तस्माच्चैव बिभेम्यहम्।
पशुसख उवाच।
यदाचरंति विद्वांसः सदा धर्मपरायणाः२६८।
तदेव विदुषा कार्यमात्मनो हितमिच्छता।
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि वै२६९।
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः।
ततस्ते विचरंतो वै मध्यमं पुष्करं गताः२७०।
ददृशुः सहसा प्राप्तं परिव्राजं शुनःसखं।
तेनेह सहितास्तत्र गत्वा किंचिद्वनांतरं२७१।
सरः परमपश्यंत वृतं पद्मैर्जलाशयम्।
निविष्टाः सरसस्तीरे चिंतयंतो गतिं शुभाम्२७२।
शुनःसखो मुनीन्सर्वानुवाच क्षुधितांस्तदा।
सर्वे वदंतु सहिताः कीदृशी क्षुत्प्रवेदना२७३।
तमूचुः सहितास्ते तु परिव्राजं शुनःसखं।
ऋषय ऊचुः।
शक्तिखड्गगदाभिश्च चक्रतोमरसायकैः२७४।
बाधिते वेदना या तु क्षुधया सापि निर्जिता।
श्वासकुष्ठक्षयाष्ठीली ज्वरापस्मार शूलकैः२७५।
व्याधिभिर्जनिता सापि क्षुधाया नाधिका भवेत्।
हिरण्यांगदकेयूरमकुटोज्ज्वलकुंडलाः२७६।
क्षुधायां न विराजंते तत्र ये संस्थिता नराः।
यथा भूमिगतं तोयं रविरश्मिर्विकर्षति२७७।
तद्वच्छरीरजा नाड्यः शोष्यंते जठराग्निना।
न शृणोति न चाघ्राति चक्षुषा नैव पश्यति२७८।
दह्यते क्षीयते मूढः शुष्यते क्षुधयार्दितः।
न पूर्वां दक्षिणां चापि पश्चिमां नोत्तरामपि२७९।
न चाधो नैव चोर्द्ध्वं च क्षुधाविष्टो हि विंदति।
मूकत्वं बधिरत्वं च जडत्वमथ पंगुता२८०।
भैरवत्वममर्यादं क्षुधायां संप्रवर्द्धते।
जनकं जननीं पुत्रान्भार्यां दुहितरं तथा२८१।
भ्रातरं स्वजनं वापि त्यजति क्षुधयार्दितः।
न पितॄन्पूजयेत्सम्यक्देवं चापि गुरुं तथा२८२।
ऋषीनुपगतांश्चापि क्षुधाविष्टो न विंदति।
एवमन्नविहीनस्य भवंत्येतानि देहिनां२८३।
तदेवं संप्रयच्छेत अन्नं श्रद्धासमन्वितः।
ब्रह्मभूतस्ततः सोथ ब्रह्मणा सह मोदते२८४।
सुसंस्कृतं च योप्यन्नं दद्यादहरहर्द्विजे।
यः पठेदन्नदानं तु श्राद्धे चैव विशेषतः२८५।
एकाग्रमानसो भूत्वा अमावस्येंदुसंक्षये।
भूतोपघातसंपूर्णे श्राद्धे श्रावयते सदा२८६।
पितरस्तस्य तुष्यंति यावज्जीवं न संशयः।
देवद्विजसमीपस्थोन्नस्यदाता विमुच्यते२८७।
प्रबुद्धो वा प्रमत्तो वा प्रसंगादागतोपि वा।
भक्त्या विरहितो वापि शृण्वन्पापाद्विमुच्यते२८८।
दानेन संयुता विप्राः सुखिनो धर्मभागिनः।
यमो दमो वै नियमः प्रोक्तस्तत्वार्थदर्शिभिः२८९।
ब्राह्मणानां विशेषेण दमो धर्मः सनातनः।
दमस्तेजो वर्द्धयति पवित्रो दम उत्तमः२९०।
विपाप्मा चैव तेजस्वी पुरुषो दमतो भवेत्।
ये केचिन्नियमा लोके ये च धर्माश्शुभान्वयाः २९१।
सर्वयज्ञफलं चापि दमस्तेभ्यो विशिष्यते।
तपो यज्ञस्तथा दानं दमादेव प्रवर्तते२९२।
किमरण्येत्वदांतस्य दांतस्यापि किमाश्रमे।
यत्रयत्र वसेद्दांतस्तदरण्यं महाश्रमः२९३।
शीलवृत्तसमेतस्य निगृहीतेंद्रियस्य च।
आर्जवे वर्तमानस्य आश्रमैः किं प्रयोजनम्२९४।
वनेपि दोषाः प्रभवंति रागिणां गृहेपि पंचेंद्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम्२९५।
सुकर्मधर्मार्जितजीवितानां सदा च संतुष्य गृहे रतानाम्।
जितेंद्रियाणामतिथिप्रियाणां गृहेपि धर्मो नियमस्थितानाम् २९६।
न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसंगे निरतस्य चैव।
न भोजनाच्छादन तत्परस्य न लोकवृत्तग्रहणेरतस्य २९७।
एकांतशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य।
अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य२९८।
सुखं च दांतः स्वपिति सुखेन प्रतिबुध्यते।
समः सर्वेषु भूतेषु मनो यस्य प्रबुध्यते २९९।
न रथेन सुखं याति न हयेन न दंतिना।
यथात्मना विनीतेन सुखं याति महापथे ३०० 1.19.300।
न तु कुर्याद्धरिः स्पृष्टः सर्पो वाप्यतिरोषितः।
अरिर्वा नित्यसंक्रुद्धो यथात्मा दमवर्जितः३०१।
न यमं यममित्याहुरात्मा वै यम उच्यते।
आत्मा वै यमितो येन स यमस्तु विशिष्यते३०२।
यमो यम इति प्रोक्तो वृथा तूद्विजते जनः।
आत्मा वै यमितो येन यमस्तस्य करोति किम्३०३।
क्रव्यादेभ्यश्च भूतेभ्योऽदान्तेभ्यश्च सदा भयम्।
तेषां विप्रतिषेधार्थं दंडः सृष्टः स्वयंभुवा ३०४।
दंडो रक्षति भूतानि दंडः पालयते प्रजाः।
निवारयति पापिष्ठान्दंडो दुर्जय एव वा ३०५।
श्यामो युवा लोहिताक्षः सर्वभूतभयावहः।
दंडः शास्ता मनुष्याणां यस्मिन्धर्मः प्रतिष्ठितः३०६।
अथाश्रमेषु सर्वेषु दम एवोत्तमं व्रतम्।
तानि लिंगानि वक्ष्यामि यैर्दांत इति कीर्त्यते३०७।
अकार्पण्यमपारुष्यं संतोषः सुविधानता।
अनसूया गुरोः पूजा दया भूतेष्वपैशुनम्३०८।
षड्भिरेष दमः प्रोक्त ऋषिभिः शांतबुद्धिभिः।
दयाधीनौ धर्ममोक्षौ तथा स्वर्गश्च पार्थिव३०९।
अपमाने न कुप्येत संमाने न प्रहृष्यति।
समदुःखसुखो धीरः स शांत इति कीर्त्यते३१०।
शेते सुखं हि शांतस्तु सुखं हि प्रतिबुध्यते।
श्रेयस्तरमतस्तिष्ठेदवमन्ता विनश्यति३११।
अपमानितस्तु न ध्यायेत्तस्य पापं कदाचन।
स्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत्३१२।
आत्मानमपि जानीयात्परं दोषैस्तु नाक्षिपेत्।
मंत्रैर्हीनं क्रियाभिर्वा जन्मनाप्यथवा पुनः३१३।
दमश्छादयते सर्वं हीनमंगं पटो यथा।
अधीयते निरर्थन्ते नाभिजानंति ये दमम्३१४।
श्रुतस्य हि दमो मूलं दमो धर्मः सनातनः।
यो ह्यात्मनस्तुलयते सुवर्णं तुलया दमम्३१५।
स तेन धृतिमान्ख्यातो न तु द्रव्येण मोहितः।
व्रतानामपि सर्वेषां दम एव परायणम्३१६।
यद्यधीते षडंगानि वेदतत्त्वार्थविद्द्विजः।
दमेन तु विहीनश्च पूज्यत्वं नेह गच्छति३१७।
दमेनहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरंगैः।
सांख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि३१८।
अमृतस्येव तृप्येत अपमानस्य योगवित्।
विषवच्च जुगुप्सेत संमानस्य सदा द्विजः१९।
अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयः।
अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति३२०।
पुनराप्यायते धेनुः सतृणैः सलिलैर्यथा।
एवं जपैश्च होमैश्च पुनराप्यायते द्विजः३२१।
आक्रोशकसमो लोके सुहृदन्यो न विद्यते।
यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति३२२।
आक्रोशमानान्नाक्रोशेन्मन्युं स्वं विनिवर्तयेत्।
सन्नियम्य तदात्मानममृतेनाभिषिंचति३२३।
कपालं वृक्षमूलानि कुचेलमसहायता।
अनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिम्३२४।
कामक्रोधौ विनिर्जित्य किमरण्ये करिष्यति।
अभ्यासेन तु वै शास्त्रं कुलं शीलेन धार्यते३२५।
गुणैर्मन्त्रा विधार्यन्ते क्रोधस्सत्त्वेन धार्यते।
यस्तु क्रोधं समुत्पन्नं संधारयति चात्मनः३२६।
अक्रोधेन जयेद्वीरः कस्तेन सदृशो भुवि।
यस्तु क्रोधं समुत्पन्नं संतं संयम्य तिष्ठति३२७।
तं सत्सारतमम्मन्ये नास्मिन्सीदति यः पुमान्।
एष पैतामहो गुह्यो ब्रह्मराशिस्सनातनः३२८।
धर्मस्य नियमो यो हि मया ते कथितो भृशम्।
अन्ये च यज्वनां लोका अन्ये चापि तपस्विनां३२९।
अन्ये दमवतां लोकास्ते वै परमपूजिताः।
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते३३०।
यदिदं क्षमया युक्तमशक्तम्मन्यते जनः।
न चैष दोषो मंतव्यः क्षमा प्रज्ञावतां बलम्३३१।
प्रशमं योभिजानाति इष्टापूर्तं महीयते।
यत्क्रोधयुक्तो जपति जुहोति च यदर्चति३३२।
सर्वं क्षरति तत्तस्य भिन्नकुंभादिवोदकम्।
दमाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत्३३३।
स धर्मनावमारुह्य दुर्गाण्यति तरिष्यति।
दमाध्यायमिमं पुण्यं सततं श्रावयेदिद्वजः३३४।
स ब्रह्मलोकमाप्नोति तस्मान्न च्यवते पुनः।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैतत्प्रधार्यताम्३३५।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
मातृवत्परदारांश्च परद्रव्याणि लोष्ठवत्३३६।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति।
पचनं वैश्वदेवार्थे परार्थे यच्च जीवितम्३३७।
एतद्भवेच्च सर्वस्वं धातूनामिव कांचनम्।
सर्वभूतहितं राजन्नधीत्यामृतमश्नुते३३८।
एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्।
तेनैव सहिताः सर्वे निविष्टास्सरसस्तटे३३९।
सरोपश्यन्सुविस्तीर्णं पद्मोत्पलजलावृतम्।
तत्रावतारं कृत्वा ते बिसानि च कलापशः३४०।
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम्।
अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम्३४१।
बिसान्येतान्यपश्यंत इदं वचनमब्रुवन्।
ऋषय ऊचुः।
केन क्षुधाभितप्तानामस्माकं पापकर्मणाम्३४२।
नृशंसेनापनीतानि बिसान्याहारकांक्षिणा।
ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः३४३।
चक्रुश्च निश्चयं सर्वे शपथं प्रति पार्थिव।
कश्यप उवाच।
सर्वत्र सर्वं हरतु न्यासलोपं करोतु च३४४।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः।
दंभेन धर्मं चरतु राजानं चोपसेवताम्३४५।
मधुमांसं समश्नातु बिसस्तैन्यं करोति यः।
अनृतं भाषतु सदा विषयांश्चोपसेवतु३४६।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः।
वसिष्ठ उवाच।
अनृतौ मैथुनं यातु दिवास्वप्नं निषेवतु३४७।
अन्योन्यातिथितामेतु बिसस्तैन्यं करोति यः।
एककूपे वसेद्ग्रामे ब्राह्मणो वृषलीपतिः३४८।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः।
भरद्वाज उवाच।
नृशंसस्सोऽस्तु सर्वेषु समृध्या चाप्यहंकृतः३४९।
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः।
प्रत्याक्रोशत्ववाक्रुष्टस्ताडयत्वन्यताडितः३५० 1.19.350।
विक्रीणातु रसांश्चैव बिसस्तैन्यं करोति यः।
गौतम उवाच।
अतिथिं त्वागतं प्राप्य पाकभेदं करोतु सः३५१।
शूद्रान्नं च सदाश्नातु बिसस्तैन्यं करोति यः।
दत्वा दानं कीर्तयतु परभार्यासु तुष्यतु३५२।
एकाकीमिष्टमश्नीयाद्बिसस्तैन्यं करोति यः।
विश्वामित्र उवाच।
नित्यकामपरः सोस्तु दिवसे चैव मैथुनी३५३।
नित्यं तु पातकी चैव बिसस्तैन्यं करोति यः।
परापवादं वदतु परदारांश्च सेवतु३५४।
परनिंदारतश्चास्तु बिसस्तैन्यं करोति यः।
मातरं पितरं चैव सोवमन्यतु दुर्मतिः३५५।
समातर्यन्यबुद्धिस्याद् बिसस्तैन्यं करोति यः।
परपाकं सदाश्नातु परनारीं च सेवतु३५६।
वेदविक्रयकृच्चास्तु बिसस्तैन्यं करोति यः।
जमदग्निरुवाच।
परस्य यातु प्रेष्यत्वं स तु जन्मनि जन्मनि३५७।
सर्वधर्मक्रियाहीनो बिसस्तैन्यं करोति यः।
शुनःसख उवाच।
न्यायेन वेदानध्येतु गृहस्थोस्तु प्रियातिथिः३५८।
सत्यं वदतु वाजस्रं बिसस्तैन्यं करोति यः।
अग्निं जुहोतु विधिवद्यज्ञं यजतु नित्यशः३५९।
ब्रह्मणस्सदनं यातु बिसस्तैन्यं करोति यः।
ऋषय ऊचुः।
इष्टमेव द्विजातीनां यदिदं शपथीकृतं३६०।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख।
शुनःसख उवाच।
मया ह्यंतर्हितान्यासन्बिसानीमानि वो द्विजाः३६१।
धर्मं च श्रोतुकामेन जानीध्वं मां च वासवम्।
अलोभादक्षयालोका जिता वो मुनिसत्तमाः३६२।
विमानमधितिष्ठध्वं गच्छामस्त्रिदशालयम्।
ततो महर्षयस्ते तु विज्ञायाथ पुरंदरम्३६३।
ऊचुः पुरंदरं चेदं वाक्यं वाक्यविशारदाः।
इहागत्य नरो यस्तु मध्यमं पुष्करं विशेत्३६४।
त्रिरात्रोपोषितो भूत्वा लभेदावश्यकं फलम्।
द्वादशवार्षिकीदीक्षा स्मृता यातु वनौकसां३६५।
तस्याः फलं समग्रं च लभेदिह न संशयः।
नासौ दुर्गतिमाप्नोति स्वगणैः सह मोदते३६६।
विरिञ्चिस्थानमासाद्य तिष्ठेद्वै ब्रह्मणो दिनम्।
पुलस्त्य उवाच।
इंद्रेण सह संप्रीतास्तदा जग्मुस्त्रिविष्टपम्३६७।
एवं विलोभ्यमानास्ते लोभैर्बहुविधैरिह।
नैव लोभं तथा चक्रुस्तेन जग्मुस्त्रिविष्टपम्३६८।
इदं यः शृणुयान्नित्यमृषीणां चरितं शुभम्।
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते३६९।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सप्तर्षिसंवादोनामैकोनविंशोऽध्यायः१९।