पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २८

← अध्यायः २७ पद्मपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

भीष्म उवाच।
पादपानां विधिं ब्रह्मन्यथावद्विस्तराद्वद।
विधिना येन कर्त्तव्यं पादपारोपणं बुधैः१।
ये च लोकाः स्मृता येषां तानिदानीं वदस्व मे।
पुलस्त्य उवाच।
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु२।
तटाकविधिवत्सर्वं समाप्य जगतीश्वर।
ऋत्विङ्मंडपसंभारमाचार्यं चापि तद्विधं३।
पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः।
सर्वौषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्४।
वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत्।
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनं५।
अंजनं चापि दातव्यं तद्वद्धेमशलाकया।
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्६।
प्रत्येकं सर्ववृक्षाणां वेद्यांतान्यधिवासयेत्।
धूपोत्र गुग्गुलुः श्रेष्ठस्ताम्रपात्रेष्वधिष्ठितान्७।
सप्तधान्यस्थितान्कृत्वा वस्त्रगंधानुलेपनैः।
कुंभान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर८।
पूजयित्वा दिनांते च कृत्वा बलिनिवेदनम्।
यथावल्लोकपालानामिंद्रादीनां विधानतः९।
वनस्पतेरधिवास एवं कार्यो द्विजातिभिः।
ततः शुक्लांबरधरान्सौवर्णकृतमेखलान्१०।
सकांस्यदोहां सौवर्णशृंगाभ्यामतिशालिनीं।
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्११।
ततोभिषेकमंत्रेण वाद्यमंगलगीतकैः।
ऋग्यजुःसाममंत्रैश्च वारुणैरभितस्तदा१२।
तैरेव कुंभैः स्नपनं कुर्युर्ब्राह्मणपुंगवाः।
स्नातः शुक्लांबरधरो यजमानोभिपूजयेत्१३।
गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्।
हेमसूत्रैः सकटकैरंगुलीयैः पवित्रकैः१४।
वासोभिः शयनीयैश्च तथोपस्करपादुकैः।
क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्१५।
होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि।
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः१६।
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः।
यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी१७।
आचार्ये द्विगुणं दत्त्वा प्रणिपत्य क्षमापयेत्।
अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः१८।
सर्वान्कामानवाप्नोति पदं चानन्तमश्नुते।
यश्चैवमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः१९।
सोपि स्वर्गे वसेद्राजन्यावदिंद्रायुतत्रयम्।
भूतान्भव्यांश्च मनुजांस्तारयेद्रोमसंमितान्२०।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्।
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः२१।
सोपि संपूज्यते देवैर्ब्रह्मलोके महीयते।
अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते२२।
तीर्थेषु पिंडदानादीन्रोपकाणां ददंति ते।
यत्नेनापि च राजेंद्र अश्वत्थारोपणं कुरु२३।
स ते पुत्रसहस्रस्य कृत्यमेकः करिष्यति।
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः२४।
प्लक्षो यज्ञप्रदः प्रोक्तः क्षीरी चायुःप्रदः स्मृतः।
जंबुकी कन्यकादात्री भार्यादा दाडिमी तथा२५।
अश्वत्थो रोगनाशाय पलाशो ब्रह्मदस्तथा।
प्रेतत्वं जायते पुंसो रोपयेद्यो विभीतकम्२६।
अंकोले कुलवृद्धिस्तु खादिरेणाप्यरोगिता।
निंबप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः२७।
श्रीवृक्षे शंकरो देवः पाटलायां तु पार्वती।
शिंशपायामप्सरसः कुंदे गंधर्वसत्तमाः२८।
तिंतिडीके दासवर्गा वंजुले दस्यवस्तथा।
पुण्यप्रदः श्रीप्रदश्च चंदनः पनसस्तथा२९।
सौभाग्यदश्चंपकश्च करीरः पारदारिकः।
अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः३०।
बहुभार्या नारिकेला द्राक्षा सर्वांगसुंदरी।
रतिप्रदा तथा कोली केतकी शत्रुनाशिनी३१।
एवमादि नगाश्चान्ये ये नोक्तास्तेपि दायकाः।
प्रतिष्ठां ते गमिष्यंति यैस्तु वृक्षाः प्ररोपिताः३२।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे वृक्षारोपणविधिर्नाम अष्टाविंशोध्यायः२८