पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१६

सुमनोवाच-
अंगारसंचये मार्गे घृष्यमाणो हि नीयते ।
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः १।
यत्रातपो महातीव्रो द्वादशादित्यतापितः ।
नीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः २।
पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः ।
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ३।
स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः ।
कशाभिस्ताड्यमानस्तु निंद्यमानस्तु दूतकैः ४।
ततः शीतमये मार्गे वायुना सेव्यते पुनः ।
तेन शीतेन दुःखी स भूत्वा याति न संशयः ५।
आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते ।
एवं पापी स दुष्टात्मा देवब्राह्मणनिंदकः ६।
सर्वपापसमाचारो नीयते यमकिंकरैः ।
यमं पश्यति दुष्टात्मा कृष्णांजनचयोपमम् ७।
तमुग्रं दारुणं भीमं भीमदूतैः समावृतम् ।
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ८।
आरूढं महिषं देवं धर्मराजं द्विजोत्तम ।
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसंनिभम् ९।
पीतवासं गदाहस्तं रक्तगंधानुलेपनम् ।
रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम् १०।
एवंविधं महाकायं यमं पश्यति दुर्मतिः ।
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ११।
यमः पश्यति तं दुष्टं पापिष्ठं धर्मकंटकम् ।
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः १२।
यावद्युगसहस्रांतं तावत्कालं प्रपच्यते ।
नानाविधे च नरके पच्यते च पुनः पुनः १३।
नारकीं याति वै योनिं कृमिकोटिषु पापकृत् ।
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः १४।
मरणं च स पापात्मा एवं याति सुनिश्चितम् ।
एवं पापस्य संयोगं भुंक्ते चैव सु दुर्मतिः १५।
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च ।
शुनां योनिशतं प्राप्य भुंक्ते वै पातकं पुनः १६।
व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः ।
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च १७।
नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः ।
पापपक्षिषु संयाति अन्यासु महतीषु च १८।
चांडाल भिल्लयोनिं च पुलिंदीं याति पापकृत् ।
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि १९।
मरणे शृणु कांत त्वं चेष्टां तेषां सुदारुणाम् ।
पापपुण्यसमाचारस्तवाग्रे कथितो मया २०।
अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद २१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामैंद्रे सुमनोपाख्याने पापपुण्यविवक्षानाम षोडशोऽध्यायः १६।