पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१९

सूत उवाच-
सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः ।
कपिलासंगमे पुण्ये रेवातीरे सुपुण्यदे १।
स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन् ।
तपस्तेपे सुशांतात्मा जपन्नारायणं शिवम् २।
द्वादशाक्षरमंत्रेण ध्यानयुक्तो महामनाः ।
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ३।
आसने शयने याने स्वप्ने पश्यति केशवम् ।
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ४।
सा च साध्वी महाभागा पतिव्रतपरायणा ।
सुमना कांतमेवापि शुश्रूषति तपोन्वितम् ५।
ध्यायमानस्य तस्यापि विघ्नैः संदर्शितं भयम् ।
सर्पा विषोल्बणाः कृष्णास्तत्र यांति महात्मनः ६।
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः ।
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ७।
वेताला राक्षसा भूताः कूष्मांडाः प्रेतभैरवाः ।
भयं विदर्शयंत्येते दारुणं प्राणनाशनम् ८।
नानाविधा महाभीमाः सिंहास्तत्र समागताः ।
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ९।
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः ।
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुंगवः १०।
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः ।
झंझावातैश्च शीतेन महावृष्ट्या सुपीडितः ११।
भंभारावमहाभीमः सिंहस्तत्र समागतः ।
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः १२।
इंद्रनीलप्रतीकाशं पीतवस्त्रं महौजसम् ।
शंखचक्रधरं देवं गदापंकजधारिणम् १३।
महामौक्तिकहारेण इंदुवर्णानुकारिणा ।
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् १४।
श्रीवत्सांकेन दिव्येन हृदयं यस्य राजते ।
सर्वाभरणशोभांगं शतपत्रनिभेक्षणम् १५।
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम् ।
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् १६।
त्वमेव शरणं कृष्ण शरणागतवत्सल ।
नमोस्तु देवदेवाय किं मे भयं करिष्यति १७।
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः ।
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि १८।
यस्माद्भयाः प्रवर्तंते कृत्यादिक महाबलाः ।
सर्वभयप्रहर्तारं तमस्मि शरणं गतः १९।
पातकानां तु सर्वेषां दानवानां महाभयम् ।
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः २०।
वृंदारकाणां सर्वेषां दानवानां महात्मनाम् ।
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः २१।
अभयो भयनाशाय पापनाशाय ज्ञानवान् ।
एकश्चेंद्रस्वरूपेण तमस्मि शरणं गतः २२।
व्याधीनां नाशकायैव य औषधस्वरूपवान् ।
निरामयो निरानंदस्तमस्मि शरणंगतः २३।
अचलश्चालयेल्लोकानपापो ज्ञानमेव च ।
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति २४।
साधूनां चापि सर्वेषां पालको यो ह्यनामयः ।
पाति विश्वं च विश्वात्मा तमस्मि शरणंगतः २५।
यो मे मृगेंद्ररूपेण भयं दर्शयतेग्रतः ।
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् २६।
मदमत्तो महाकायो वनहस्ती समागतः ।
गजलीलागतिं देवं शरणागतवत्सलम् २७।
गजास्यं ज्ञानसंपन्नं सपाशांकुशधारिणम् ।
कालास्यं गजतुंडं च शरणं सुगतोस्म्यहम् २८।
हिरण्याक्षप्रहर्तारं वाराहं शरणंगतः ।
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् २९।
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्मांडकादयः ।
मृत्युरूपधराः सर्वे दर्शयंति भयं मम ३०।
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति ।
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ३१।
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति ।
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ३२।
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति ।
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ३३।
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम् ।
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ३४।
शरणं तस्य गंतास्मि सदागतिरयं मम ।
झंझावातो महाचंडो वपुर्दूयति मे भृशम् ३५।
शरणं तं प्रपन्नोस्मि सदागतिरयं मम ।
अतिशीतं चातिवर्षा आतपस्तापदायकः ३६।
एषां रूपेण यो देवस्तस्याहं शरणं गतः ।
कालरूपा अमी प्राप्ता भयदा मम चालकाः ३७।
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ३८।
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम् ।
वदंति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ३९।
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम् ।
भक्त्या तेन समानीतस्तदात्महृदये हरिः ४०।
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः ।
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ४१।
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह ।
वासुदेवोस्मि विप्रेंद्र वरं याचय सुव्रत ४२।
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम् ।
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ४३।
सर्वाभरणशोभांगं सर्वायुधसमन्वितम् ।
दिव्यलक्षणसंपन्नं पुंडरीकनिभेक्षणम् ४४।
पीतेन वाससा युक्तं राजमानं सुरेश्वरम् ।
वैनतेयसमारूढं शंखचक्रगदाधरम् ४५।
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः ।
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ४६।
हर्षेण महताविष्टो दंडवत्प्रणिपत्य तम् ।
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ४७।
बद्धांजलिपुटोभूत्वा तया सुमनया सह ।
जयजयेत्युवाचैनं जयमाधवमानद ४८।
जय योगीश योगीन्द्र जय नागांगशायन ।
यज्ञांग जय यज्ञेश जय शाश्वतसर्वग ४९।
जय सर्वेश्वरानंत यज्ञरूप नमोऽस्तु ते ।
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ५०।
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन ।
जय जीवस्वरूपेश महाजीव नमोस्तुते ५१।
जय प्रज्ञादप्रज्ञांग जय प्राणप्रदायक ।
जय पापघ्न पुण्येश जय पुण्यपते हरे ५२।
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः ।
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ५३।
जय गोविंदगोपाल जय शंखधरामल ।
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ५४।
जय विक्रमशोभांग जय विक्रमनायक ।
जय लक्ष्मीविलासांग नमो वेदमयाय ते ५५।
जय विक्रमशोभांग जय उद्यमदायक ।
जय उद्यमकालाय उद्यमाय नमोनमः ५६।
जय उद्यमशक्ताय उद्यमत्रयधारक ।
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ५७।
नमो हिरण्यरेताय तस्मै ते जायते नमः ।
अतितेजःस्वरूपाय सर्वतेजोमयाय च ५८।
दैत्यतेजोविनाशाय पापतेजोहराय च ।
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ५९।
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते ।
नमः कव्यवहायैव स्वधारूपाय ते नमः ६०।
स्वाहारूपाय यज्ञाय पावनाय नमोनमः ।
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ६१।
सदसच्चोदनायैव नमो विज्ञानशालिने ।
नमो वेदस्वरूपाय पावनाय नमोनमः ६२।
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते ।
केशवाय परायैव नमस्ते विश्वधारिणे ६३।
नमः कृपाकरायैव नमो हर्षमयाय ते ।
अनंताय नमो नित्यं शुद्धाय क्लेशनाशिने ६४।
आनंदाय नमो नित्यं शुद्धाय केवलाय ते ।
रुद्रैर्नमितपादाय विरंचिनमिताय ते ६५।
सुरासुरेंद्रनमित पादपद्माय ते नमः ।
नमोनमः परेशाय अजितायामृतात्मने ६६।
क्षीरसागरवासाय नमः पद्माप्रियाय ते ।
ॐकाराय च शुद्धाय अचलाय नमोनमः ६७।
व्यापिने व्यापकायैव सर्वव्यसनहारिणे ।
नमोनमो वराहाय महाकूर्माय ते नमः ६८।
नमो वामनरूपाय नृसिंहाय महात्मने ।
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ६९।
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः ।
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ७०।
नमः कपिलविप्राय हयग्रीवाय ते नमः ।
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ७१।
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम् ।
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ७२।
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक् ।
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ७३।
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव ।
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ७४।
जन्मजन्मनि लोकेश दयां मे कुरु पावन ७५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां एंद्रे सुमनोपाख्याने एकोनविंशोऽध्यायः १९।