पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३४

← अध्यायः ३३ पद्मपुराणम्
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

सूत उवाच-
यथा शप्ता वने पूर्वं सुशंखेन महात्मना ।
तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम् १।
आत्मनश्च महाभागा दुःखेनातिप्रपीडिता ।
सुनीथोवाच-
अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वंतु सांप्रतम् २।
मदीयरूपसंपत्ति वयः सगुणसंपदः ।
विलोक्य तातश्चिंतात्मा संजातो मम कारणात् ३।
देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः ।
मां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरत् ४।
गुणयुक्ता सुता बाला ममेयं चारुलोचना ।
दातुकामोस्मि भद्रं वो गुणिने सुमहात्मने ५।
मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तदा ।
तमूचुर्भाषमाणं ते देवा इंद्र पुरोगमाः ६।
तव कन्या गुणाढ्येयं शीलानां परमो निधिः ।
दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै ७।
अस्यामुत्पत्स्यते पुत्रो यस्य वीर्यात्पुमान्किल ।
भविता स महापापी पुण्यवंशविनाशकः ८।
गंगातोयेन संपूर्णः कुंभ एव प्रदृश्यते ।
सुरायाबिन्दुनालिप्तो मद्यकुम्भः प्रजायते ९।
पापस्य पापसंसर्गात्कुलं पापि प्रजायते ।
आरनालस्य वै बिंदुः क्षीरमध्ये प्रयाति चेत् १०।
पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् ।
तद्वद्विनाशयेद्वंशं पापः पुत्रो न संशयः ११।
अनेनापि हि दोषेण तवेयं पापभागिनी ।
अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम १२।
देवैश्चापि सगंधर्वैर्ऋषिभिश्च महात्मभिः ।
तैश्चापि संपरित्यक्तः पिता मे दुःखपीडितः १३।
ममान्ये चापि स्वीकारं न कुर्वंति हि सज्जनाः ।
एवं पापमयं कर्म मया चैव पुरा कृतम् १४।
संतप्ता दुःखशोकेन वनमेव समाश्रिता ।
तप एव चरिष्यामि करिष्ये कायशोषणम् १५।
भवतीभिः सुपृष्टाहं कार्यकारणमेव हि ।
मम चिंतानुगं कर्म मया तद्वः प्रकाशितम् १६।
एवमुक्त्वा सुनीथा सा मृत्योः कन्या यशस्विनी ।
विरराम च दुःखार्ता किंचिन्नोवाच वै पुनः १७।
सख्य ऊचुः-
दुःखमेव महाभागे त्यज कायविनाशनम् ।
नास्ति कस्य कुले दोषो देवैः पापं समाश्रितम् १८।
जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसंनिधौ ।
देवैश्चापि स हि त्यक्तो ब्रह्माऽपूज्यतमोऽभवत् १९।
ब्रह्महत्या प्रयुक्तोऽसौ देवराजोपि पश्य भोः ।
देवैः सार्धं महाभागस्त्रैलोक्यं परिभुंजति २०।
गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा ।
परदाराभिगामी स देवत्वे परिवर्त्तते २१।
ब्रह्महत्योपमं कर्म दारुणं कृतवान्हरः ।
ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते २२।
देवानमंतितं देवमृषयो वेदपारगाः ।
आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत् २३।
लोकानमंतितं देवं देवाद्याः सचराचराः ।
कृष्णो भुंक्ते महाशापं भार्गवेण कृतं पुरा २४।
गुरुभार्यांगतश्चंद्रः क्षयी तेन प्रजायते ।
भविष्यति महातेजा राजराजः प्रतापवान् २५।
पांडुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः ।
गुरोश्चैव वधार्थाय अनृतं स वदिष्यति २६।
एतेष्वेव महत्पापं वर्तते च महत्सु च ।
वैगुण्यं कस्य वै नास्ति कस्य नास्ति च लांछनम् २७।
भवती स्वल्पदोषेण विलिप्तासि वरानने ।
उपकारं करिष्यामस्तवैव वरवर्णिनि २८।
तवांगे ये गुणाः संति सत्यस्त्रीणां यथा शुभे ।
अन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने २९।
रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे ।
शीलमेव द्वितीयं च तृतीयं सत्यमेव च ३०।
आर्जवत्वं चतुर्थं च पंचमं धर्ममेव हि ।
मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ३१।
शुद्धत्वं सप्तमं बाले अंतर्बाह्येषु योषितम् ।
अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल ३२।
सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा ।
पातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि ३३।
तैस्त्वं संभूषिता बाले मा बिभेषि वरानने ।
येनोपायेन ते भर्ता भविष्यति सुधर्मधृक् ३४।
तमुपायं प्रपश्यामस्तवार्थं वयमेव हि ।
तामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु ३५।
सूत उवाच-
एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताः ।
कथयध्वं ममोपायं येन भर्ता भविष्यति ३६।
तामूचुस्ता वरा नार्यो रंभाद्याश्चारुलोचनाः ।
रूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी ३७।
ब्रह्मशापेन संभीता वयमत्र समागताः ।
तां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम् ३८।
विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् ।
सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम् ३९।
विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम् ।
यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम् ४०।
तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् ।
विद्यायां हि सुसिद्धायां सा सुनीथा सुनंदिता ४१।
भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यति ।
अटमानागता पुण्यं नंदनं वनमुत्तमम् ४२।
गंगातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम् ।
सर्वलक्षणसंपन्नं सूर्यतेजः समप्रभम् ४३।
रूपेणाप्रतिमं लोके द्वितीयमिव मन्मथम् ।
देवरूपं महाभागं भाग्यवंतं सुभाग्यदम् ४४।
अनौपम्यं महात्मानं विष्णुतेजः समप्रभम् ।
वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम् ४५।
कामक्रोधविहीनं तमत्रिवंशविभूषणम् ४६।
दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानम् ।
पप्रच्छ रंभां सुसखीं सरागा कोयं दिविष्ठः प्रवरो महात्मा ४७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुस्त्रिंशोऽध्यायः ३४।