पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५०

सुकलोवाच-
तस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत् ।
भवती शप्तुकामासि कस्मान्मे कारणं वद १।
केन दोषेण लिप्तोस्मि यस्मात्त्वं शप्तुमुद्यता ।
गोभिलो नाम दैत्योस्मि पौलस्त्यस्य भटः शुभे २।
दैत्याचारेण वर्तामि जाने विद्यामनुत्तमाम् ।
वेदशास्त्रार्थवेत्तास्मि कलासु निपुणः पुनः ३।
एवं सर्वं विजानामि दैत्याचारं शृणुष्व मे ।
परस्वं परदारांश्च बलाद्भुंजामि नान्यथा ४।
वयं दैत्याः समाकर्ण्य दैत्याचारेण सांप्रतम् ।
वर्त्तामो ज्ञानिभावेन सत्यं सत्यं वदाम्यहम् ५।
ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने ।
तेषां हि तपसो नाशं विघ्नैः कुर्मो न संशयः ६।
छिद्रं प्राप्य वयं देवि नाशयामो न संशयः ।
ब्राह्मणाञ्छ्रूयतां भद्रे देवयज्ञं वरानने ७।
नाशयामो वयं यज्ञान्धर्मयज्ञं न संशयः ।
सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम् ८।
पतिव्रतां महाभागां सुमतिं भर्तृतत्पराम् ।
दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः ९।
तेजो देवि सुविप्रस्य हरेश्चैव महात्मनः ।
नार्याः पतिव्रतायाश्च सोढुं दैत्याश्च न क्षमाः १०।
पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च ।
नश्यंति दानवाः सर्वे दूरं राक्षसपुंगवाः ११।
अहं दानवधर्मेण विचरामि महीतलम् ।
कस्मात्त्वं शप्तुकामासि मम दोषो विचार्यताम् १२।
पद्मावत्युवाच-
मम धर्मः सुकायश्च त्वयैव परिनाशितः ।
अहं पतिव्रता साध्वी पतिकामा तपस्विनी १३।
स्वमार्गे संस्थिता पाप मायया परिनाशिता ।
तस्मात्त्वामप्यहं दुष्ट आधक्ष्यामि न संशयः १४।
गोभिल उवाच-
धर्ममेव प्रवक्ष्यामि भवती यदि मन्यते ।
अग्निचिद्ब्राह्मणस्यापि श्रूयतां नृपनंदिनी १५।
जुह्वन्देवं द्विकालं यो न त्यजेदग्निमंदिरम् ।
स चाग्निहोत्री भवति यजत्येव दिनेदिने १६।
अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्मं वरानने ।
मनसा कर्मणा वाचा विशुद्धो योऽपि नित्यशः १७।
नित्यमादेशकारी यः पश्चात्तिष्ठति चाग्रतः ।
स भृत्यः कथ्यते देवि पुण्यभागी न संशयः १८।
यः पुत्रो गुणवाञ्ज्ञाता पितरं पालयेच्छुभः ।
मातरं च विशेषेण मनसा काय कर्मभिः १९।
तस्य भागीरथी स्नानमहन्यहनि जायते ।
अन्यथा कुरुते यो हि स पापीयान्न संशयः २०।
अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम् ।
वाचा सुमनसा चैव कर्मणा शृणु भामिनि २१।
शुश्रूषां कुरुते या हि भर्तुश्चैव दिन दिने ।
तुष्टे भर्त्तरि या प्रीता न त्यजेत्क्रोधनं पुनः २२।
तस्य दोषं न गृह्णाति ताडिता तुष्यते पुनः ।
भर्त्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा २३।
सा चापि कथ्यते नारी पतिव्रतपरायणा ।
पतितोपि पितापुत्रैर्बहुदोषसमन्वितः २४।
कस्मादपि च न त्याज्यः कुष्ठितः क्रुधितोऽपि वा ।
एवं पुत्राः शुश्रूषंति पितरं मातरं किल २५।
ते यांति परमं लोकं तद्विष्णोः परमं पदम् ।
एवं हि स्वामिनं ये वै उपाचरंति भृत्यकाः २६।
पत्युर्लोकं प्रयांत्येते प्रसादात्स्वामिनस्तदा ।
अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः २७।
अग्नित्यागकरो विप्रो वृषलीपतिरुच्यते ।
स्वामिद्रोही भवेद्भृत्यः स्वामित्यागान्न संशयः २८।
अग्निं च पितरं चैव न त्यजेत्स्वामिनं शुभे ।
सदा विप्रः सुतो भृत्यः सत्यं सत्यं वदाम्यहम् २९।
परित्यज्य प्रगच्छंति ते यांति नरकार्णवम् ।
पतितं व्याधितं देवि विकलं कुष्ठिनं तथा ३०।
सर्वकर्मविहीनं च गतवित्तादिसंचयम् ।
भर्तारं न त्यजेन्नारी यदि श्रेय इहेच्छति ३१।
त्यक्त्वा कांतं व्रजेन्नारी अन्यत्कार्यमिहेच्छति ।
सा मता पुंश्चली लोके सर्वधर्मबहिष्कृता ३२।
गते भर्तरि या ग्रामं भोगं शृंगारमेव च ।
लौल्याच्च कुरुते नारी पुंश्चली वदते जनः ३३।
एवं धर्मं विजानामि वेदशास्त्रैश्च संमतम् ।
दानवा राक्षसाः प्रेता धात्रा सृष्टा यदादितः ३४।
तत्रेह कारणं सर्वं प्रवक्ष्यामि न संशयः ।
ब्राह्मणा दानवाश्चैव पिशाचाश्चैव राक्षसाः ३५।
धर्मार्थं सकलं प्रोक्तमधीतं तैस्तु सुंदरि ।
विंदंति सकलं सर्वे आचरंति न दानवाः ३६।
विधिहीनं प्रकुर्वंति दानवा ज्ञानवर्जिताः ।
अन्यायेन व्रजंत्येते मानवा विधिवर्जिताः ३७।
तेषां शासनहेत्वर्थं कृता एतेपि नान्यथा ।
विधिहीनं प्रकुर्वंति ये हि धर्मं नराधमाः ३८।
तान्वयं शासयामो वै दंडेन महता किल ।
भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम् ३९।
गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थतः ।
वदस्येवं मुखेनापि अहं हि पतिदेवता ४०।
कर्मणा नास्ति तद्दृष्टं पतिदैवत्यमेव ते ।
भर्तारं तं परित्यज्य किमर्थं त्वमिहागता ४१।
शृंगारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा ।
किमर्थं हि कृतं पापे कस्यहेतोर्वदस्व मे ४२।
निःशंका वर्त्तसे चापि प्रमत्ता गिरिकानने ।
मया त्वं साधिता पापा दंडेन महता शृणु ४३।
अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता ।
क्वास्ते तत्पतिदेवत्वं दर्शय त्वं ममाग्रतः ४४।
भवती पुंश्चली नाम यया त्यक्तः स्वकः पतिः ।
पृथक्छय्या यदा नारी तदा सा पुंश्चली मता ४५।
योजनानां शतैकस्य सोन्तरेण प्रवर्त्तते ।
क्वास्ति ते पतिदैवत्यं पुंश्चल्याचारचारिणी ४६।
निर्लज्जे निर्घृणे दुष्टे किं मे वदसि संमुखी ।
तपसः क्वास्ति ते भावः क्व तेजोबलमेव च ४७।
दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् ।
पद्मावत्युवाच-
स्नेहेनापि समानीता श्रूयतामसुराधम ४८।
भर्तुर्गेहादहं पित्रा क्वास्ते तत्र च पातकम् ।
नैव कामान्न लोभाच्च न मोहान्न च मत्सरात् ४९।
आगताहं पतिं त्यक्त्वा पतिभावेन संस्थिता ।
भर्तृरूपच्छलेनापि त्वयैव परिवंचिता ५०।
भवंतं माथुरं ज्ञात्वा गताहं सम्मुखं तव ।
मायाविनं यदा जाने त्वामेवं दानवाधम ५१।
एकेन हुंकृतेनैव भस्मीभूतं करोम्यहम् ।
गोभिल उवाच-
चक्षुर्हीना न पश्यंति मानवाः शृणु सांप्रतम् ५२।
धर्मनेत्रविहीना त्वं कथं जानासि मामिह ।
यदा ते भाव उत्पन्नः पितुर्गेहं प्रति शृणु ५३।
पतिध्यानं परित्यज्य मुक्ता ध्यानेन त्वं तदा ।
ज्ञाननेत्रं तदा नष्टं स्फुटं च हृदये तव ५४।
कथं मां त्वं विजानासि ज्ञानचक्षुर्हता भुवि ।
कस्या माता पिता भ्राता कस्याः स्वजनबांधवाः ५५।
सर्वस्थाने पतिर्ह्येको भार्यायास्तु न संशयः ।
इत्युक्त्वा हि प्रहस्यैव गोभिलो दानवाधमः ५६।
न भयं विद्यते तेऽद्य ममापि शृणु पुंश्चलि ।
किं भवेत्तव शापेन वृथैव परिकंपसे ५७।
ममगेहं समाश्रित्य भुंक्ष्व भोगान्मनोऽनुगान् ।
पद्मावत्युवाच-
गच्छ पापसमाचार किं त्वं वदसि निर्घृणः ५८।
सतीभावेन संस्थास्मि पतिव्रतपरायणा ।
धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि ५९।
एवमुक्त्वा तथैकांते निषसाद महीतले ।
दुःखेन महताविष्टां तामुवाच स गोभिलः ६०।
तवोदरे मया न्यस्तं स्ववीर्यं सुकृतं शुभे ।
तस्मादुत्पत्स्यते पुत्रस्त्रैलोक्यक्षोभकारकः ६१।
एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा ।
गते तस्मिन्दुराचारे दानवे पापचारिणी ६२।
दुःखेन महताविष्टा नृपकन्या रुरोद ह ६३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचाशत्तमोऽध्यायः ५०।