पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६४

← अध्यायः ०६३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६४
अज्ञातलेखकः
अध्यायः ०६५ →

पिप्पलउवाच-
पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम् ।
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद १।
कस्मात्पापप्रभावं च रुरुर्भुंक्ते द्विजोत्तम ।
सकलं विस्तरेणापि वद मे कुंडलात्मज २।
सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम् ।
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ३।
सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः ।
दानधर्माननेकांश्च चका रह्यतुलानपि ४।
मखानामश्वमेधानामियाज शतमुत्तमम् ।
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ५।
आत्मनः पुण्यभावेन इंद्रलोकमवाप सः ।
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ६।
ययातिं सत्यसंपन्नं धर्मवीर्यं महामतिम् ।
एंद्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ७।
ययातिः सत्यसंपन्नः प्रजा धर्मेण पालयेत् ।
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ८।
याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम् ।
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ९।
राज्यं चकार मेधावी सत्यधर्मेण वै तदा ।
यावदशीतिसहस्राणि वर्षाणां नृपनंदनः १०।
तावत्कालं गतं तस्य ययातेस्तु महात्मनः ।
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ११।
तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः ।
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः १२।
पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः ।
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः १३।
एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः ।
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः १४।
एवं राज्यं कृतं तेन धर्मेणापि ययातिना ।
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् १५।
विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनंदनः ।
एंद्रं लोकं गतो राजन्द्रष्टुं चैव पुरंदरम् १६।
सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम् ।
देवो विप्रं समायांतं सर्वज्ञं ज्ञानपंडितम् १७।
पूजितं मधुपर्काद्यैर्भक्त्या नमितकंधरः ।
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुंगवम् १८।
इंद्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः ।
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने १९।
नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम् ।
संतुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् २०।
महीलोकात्सुसंप्राप्तः सांप्रतं तव मंदिरम् ।
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च २१।
इंद्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा ।
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी २२।
पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः ।
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् २३।
नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली ।
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः २४।
भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः ।
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः २५।
पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा ।
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः २६।
दत्तान्यनेकरूपाणि दानानि तेन भक्तितः ।
गवां लक्षसहस्राणि गवां कोटिशतानि च २७।
कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च ।
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः २८।
सर्वं येन स्वरूपं हि धर्मस्य परिपालितम् ।
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः २९।
वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः ।
राज्यं चकार सत्येन यथा दिवि भवानिह ३०।
सुकर्मोवाच-
एवमाकर्ण्य देवेंद्रो नारदात्स मुनीश्वरात् ।
समालोच्य स मेधावी संभीतो धर्मपालनात् ३१।
शतयज्ञप्रभावेण नहुषो हि पुरा मम ।
एंद्रं पदं गतो वीरो देवराजोभवत्पुरा ३२।
शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत ।
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ३३।
प्राप्स्यते नात्र संदेहः पदमैंद्रं न संशयः ।
येन केनाप्युपायेन तं भूपं दिवमानये ३४।
इत्येवं चिंतयामास तस्माद्भीतः सुरेश्वरः ।
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ३५।
तमानेतुं ततो दूतं प्रेषयामास देवराट् ।
नहुषस्य विमानं तु सर्वकामसमन्वितम् ३६।
सारथिं मातलिं नाम विमानेन समन्वितम् ।
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ३७।
प्रहितः सुरराजेन समानेतुं महामतिम् ।
सभायां वर्त्तमानस्तु यथा इंद्र प्रःशोभते ३८।
तथा ययातिर्धर्मात्मा स्वसभायां विराजते ।
तमुवाच महात्मानं राजानं सत्यभूषणम् ३९।
सारथिर्देवराजस्य शृणु राजन्वचो मम ।
प्रहितो देवराजेन सकाशं तव सांप्रतम् ४०।
यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु ।
आगंतव्यं त्वया देव एंद्रं लोकं हि नान्यथा ४१।
पुत्रे राज्यं विसृज्यैव कृत्वा चांतेष्टिमुत्तमाम् ।
इलो राजा महातेजा वसते नहुषात्मज ४२।
पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः ।
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ४३।
सगरो नाम मेधावी नहुषश्च पिता तव ।
ऋतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः ४४।
भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः ।
यज्ञानाहृत्य बहुधा मोदंते दिवि भूभृतः ४५।
अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः ।
सर्वे ते दिवि चेंद्रेण मोदंते स्वेन कर्मणा ४६।
त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः ।
शक्रेण सह मोदस्व स्वर्गलोके महीपते ४७।
ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव ।
इंद्रस्य देवराजस्य तत्सर्वं मे वदस्व च ४८।
मातलिरुवाच- मातलि उपरि टिप्पणी
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप ।
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ४९।
दिवं गच्छ महाराज कर्मणा स्वेन भूपते ।
सखित्वं देवराजेन कुरु गच्छ सुरालयम् ५०।
पंचात्मकं शरीरं च भूमौ त्यज महामते ।
दिव्यरूपं समास्थाय भुंक्ष्व भोगान्मनोनुगान् ५१।
यथायथा कृता भूमौ यज्ञा दानं तपश्च ते ।
तथातथा स्वर्गभोगाः प्रार्थयंते नरेश्वर ५२।
ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि ।
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ५३।
मातलिरुवाच-
यत्रैवोपार्जितं कायं पंचात्मकमिदं नृप ।
तत्तत्रैव परित्यज्य दिव्येनैव व्रजंति तम् ५४।
इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः ।
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजंति वै ५५।
ययातिरुवाच-
पंचात्मकेन कायेन सुकृतं दुष्कृतं नराः ।
उत्पाद्यैव प्रयांत्येव अधऊर्ध्वं तु मातले ५६।
को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत् ।
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ५७।
दृष्टांतो दृश्यते सूत प्रत्यक्षं मर्त्यमंडले ।
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ५८।
सत्यधर्मादिकं कर्म येन कायेन मानवः ।
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ५९।
आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ६०।
मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः ।
संबंधो नास्ति तेनापि समं कायेन चात्मनः ६१।
यस्मात्पंचत्वरूपोऽयं संधिजर्जरितः सदा ।
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ६२।
जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति ।
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ६३।
सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः ।
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ६४।
सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते ।
पातकैश्च महाराज द्रवते कायमेव सा ६५।
ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् ।
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ६६।
मातलिरुवाच-
हंत ते वर्णयिष्यामि जरायाः परिकारणम् ।
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ६७।
पंचभूतात्मकः कायो विषयैः पंचभिः श्रितः ।
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ६८।
वह्निना दीप्यमानस्तु सरसो ज्वलते नृप ।
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ६९।
मेघादापः प्रवर्तंते अद्भ्यः पृथ्वी प्रकल्पते ।
जलमायाति साध्वी सा यथा नारी रजस्वला ७०।
तस्मात्प्रजायते गंधो गंधाद्रसो नृपोत्तम ।
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ७१।
शुक्राद्धि जायते कायः कुरूपः काय एव च ।
यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले ७२।
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः ।
गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः ७३।
तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते ।
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ७४।
कायमध्ये रसादग्निस्तद्वदेव प्रजायते ।
तत्र संचरते नित्यं कायं पुष्णाति भूपते ७५।
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान् ।
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ७६।
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् ।
प्रदानं लभते चान्नमुदकं चापि भूपते ७७।
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः ।
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ७८।
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति ।
रसेन पीड्यमानस्तु ज्वररूपोभिजायते ७९।
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु ।
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ८०।
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः ।
रसस्तु बंधमायाति बलरूपो भवेत्तदा ८१।
अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत् ।
तेनैव जायते कामः शल्यरूपो भवेन्नृप ८२।
सकामाग्निः समाख्यातो बलनाशकरो नृप ।
मैथुनस्य प्रसंगेन विनाशत्वं कलेवरे ८३।
नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना ।
मैथुनस्य प्रसंगेन मूर्छितः कामकर्शितः ८४।
तेजोहीनो भवेत्कायो बलहानिश्च जायते ।
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ८५।
स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च ।
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ८६।
अतीव जायते वायुः प्रचंडो दारुणाकृतिः ।
विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत् ८७।
दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा ।
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ८८।
विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते ।
बलहीनो यदा कामी मांसशोणितसंक्षयात् ८९।
पलितं जायते काये नाशिते कामवह्निना ।
तस्मात्संजायते कामी वृद्धो भूत्वा दिनेदिने ९०।
सुरते चिंतते नारीं यथा वार्द्धुषिको नरः ।
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ९१।
तस्मात्प्रजायते कायो नाशरूपं समृच्छति ।
अग्निः प्रजायते भूयो जरारूपो न संशयः ९२।
प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः ।
स्थावरा जंगमाः सर्वे ज्वरेण परिपीडिताः ९३।
नाशमायांति ते सर्वे बहुपीडा प्रपीडिताः ।
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ९४।
एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत् ९५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये चतुःषष्टितमोऽध्यायः ६४।