पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९९

← अध्यायः ०९८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९९
अज्ञातलेखकः
अध्यायः १०० →

विष्णुरुवाच-
स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च ।
धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव १।
गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव ।
भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ २।
देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः ।
आगत्य भूपं गतकल्मषं तं श्रीशंखचक्राब्जगदासिधर्ता ३।
श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकंडसूनुः ।
वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ४।
गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च ।
आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः ५।
पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादांबुजभक्तियुक्ताः ।
श्रीवासुदेवं परिवार्य तस्थुः स्तुवंति भूपं विविधप्रकारैः ६।
देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः ।
गायंति दिव्यं मधुरं मनोहरं गंधर्वराजादिसुगायनाश्च ७।
सुवेद युक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवंति ।
दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम् ८।
वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः ।
हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ९।
नीलोत्पलाभं मुरघातिनं प्रभुं तं शंखचक्रासिगदाप्रधारिणम् ।
श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कंकणहारभूषितम् १०।
रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम् ।
सुदिव्यगंधैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः ११।
दंडप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा ।
दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम् १२।
जायान्वितं मामिह चागतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् ।
धन्यास्तु ते माधव मानवा द्विजाः सदैव ते ध्यानमनोविलीनाः १३।
समुच्चरंतो भव माधवेति प्रयांति वैकुंठमितः सुनिर्मलाः ।
तवैव पादांबुजनिर्गतं पयः पुण्यं तथा ये शिरसा वहंति १४।
समस्ततीर्थोद्भव तोय आप्लुतास्ते मानवा यांति हरेः सुधाम १५।
नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया ।
कस्य पुण्यस्य संगेन वरं मह्यं प्रयच्छसि १६।
हरिरुवाच-
वासुदेवाभिधानं यन्महापातकनाशनम् ।
भवता विज्वलात्पुण्याच्छ्रुतं राजन्विकल्मषः १७।
तेन त्वं मुक्तिभागी च संजातो नात्र संशयः ।
मम लोके प्रभुंक्ष्व त्वं दिव्यान्भोगान्मनोनुगान् १८।
राजोवाच-
यदिदेववरोदेयोममदीनस्यवैत्वया ।
विज्वलायप्रयच्छत्वंप्रथमंवरमुत्तमम् १९।
हरिरुवाच-
विज्वलस्य पिता पुण्यः कुंजलो ज्ञानमंडितः ।
वासुदेवमहास्तोत्रं नित्यं पठति भूपते २०।
पुत्रैः प्रियासमेतोऽसौ मम गेहं प्रयास्यति ।
एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम् २१।
एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् ।
इदं स्तोत्रं महापुण्यं सफलं कुरु केशव २२।
हरिरुवाच-।
कृते युगे महाराज यदा स्तोष्यंति मानवाः ।
तदा मोक्षं प्रयास्यंति तत्क्षणान्नात्र संशयः २३।
त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे ।
वर्षेणैकेन च कलौ ये जपंति च मानवाः २४।
स्वर्गं प्रयांति राजेंद्र वैष्णवं गतिदायकम् ।
त्रिकालमेककालं वा स्नातो जपति ब्राह्मणः २५।
यं यं तु वांछते कामं स स तस्य भविष्यति ।
क्षत्रियो जयमाप्नोति धनधान्यैरलंकृतः २६।
वैश्यो भविष्यति श्रीमान्सुखी शूद्रो भविष्यति ।
अंत्यजं श्रावयेद्योयं पापान्मुक्तो भविष्यति २७।
श्रावको नरकं घोरं कदाचिन्नैव पश्यति ।
मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति २८।
ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति ।
पितरो वैष्णवं लोकं तृप्ता यास्यंति भूपते २९।
तर्पणांते जपं कुर्याद्ब्राह्मणो वाथ क्षत्रियः ।
पिबंति चामृतं तस्य पितरो हृष्टमानसाः ३०।
होमेषु यज्ञमध्ये च भावाज्जपति मानवः ।
तत्र विघ्ना न जायंते सर्वसिद्धिर्भविष्यति ३१।
विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य संकटे ।
चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ३२।
तत्र शांतिर्महाराज भविष्यति न संशयः ।
अन्येष्वेव सुभव्येषु राजद्वारे गते नरे ३३।
वासुदेवाभिधानस्य अयुतं जपते नरः ।
ब्रह्मचर्येण संस्नातः क्रोधलोभविवर्जितः ३४।
तिलतंडुलकैर्होमं दशांशमाज्यमिश्रितम् ।
वासुदेवं प्रपूज्यैव दद्यात्प्रयतमानसः ३५।
श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः ।
तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम् ३६।
कलौ युगे सुसंप्राप्ते स्तोत्रे दास्यं प्रयास्यति ।
वेदभंगप्रसंगेन यस्य कस्य न दीयते ३७।
सर्वकामसमृद्धार्थः स चैव हि भविष्यति ।
एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ३८।
ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा ।
ब्रह्महत्याविनिर्मुक्त इंद्रो मुक्तश्च किल्बिषात् ३९।
देवाश्च ऋषयो गुह्याः सिद्धविद्याधरामराः ।
नागैस्तु पूजितं स्तोत्रमापुः सिद्धिं मनीप्सिताम् ४०।
पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति ।
जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा ४१।
आगच्छ त्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम ।
हस्तावलंबनं दत्तं हरिणा तस्य भूपतेः ४२।
नेदुर्दुंदुभयस्तत्र गंधर्वा ललितं जगुः ।
ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ४३।
देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवंति ते ।
ततो दयितया सार्द्धं जगाम नृपतिर्हरिम् ४४।
तं स्तूयमानं सुरसिद्धसंघैः स विज्वलः पश्यति हृष्टमानसः ।
समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः ४५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः ९९।