पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०६

ऋषय ऊचुः-।
यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम् ।
तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः १।
सूत उवाच-।
अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम् ।
प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च २।
पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः ।
ययातेरंबरीषस्य मांधातुर्नहुषस्य च ३।
तथैव मुचुकुंदस्य कुबेरोशीनरस्य च ।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ४।
कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः ।
सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च ५।
अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् ।
सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ६।
ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः ।
महेंद्रो मलयःसह्यः शुक्तिमानृक्षवानपि ७।
विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।
तेषां सहस्रशो विप्रा पर्वतास्ते समीपतः ८।
अविज्ञाताः सारवंतो विपुलाश्चित्रसानवः ।
अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ९।
आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाः ।
नदीं पिबंति विमलां गंगां सिंधुंसरस्वतीम् १०।
गोदावरीं नर्मदां च बहूदां च महानदीम् ।
शतद्रुं चंद्रभागां च यमुनां च महानदीम् ११।
दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम् ।
नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् १२।
इरावतीं वितस्तां च पयोष्णीं देविकामपि ।
वेदस्मृतिं वेदशिरां त्रिदिवां सिंधुला कृमिम् १३।
करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम् ।
गोमतीं धूतपापां च चंदनां च महानदीम् १४।
कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम् ।
रहस्यां शतकुंभां च सरयूं च द्विजोत्तमाः १५।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ।
शरावतीं पयोष्णीं च भीमां भीमरथीमपि १६।
कावेरीं चुलुकां चापि तापीं शतमलामपि ।
नीवारां महितां चापि सुप्रयोगां तथा नदीम् १७।
पवित्रां कृष्णलां सिंधुं वाजिनीं पुरमालिनीम् ।
पूर्वाभिरामां वीरां च भीमां मालावतीं तथा १८।
पलाशिनीं पापहरां महेंद्रां पटलावतीम् ।
करीषिणीमसिक्नीं च कुशचीरीं महानदीम् १९।
मरुतां प्रवरां मेनां हेमां घृतवतीं तथा ।
अनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः २०।
सदावीरामधृष्यां च कुशचीरां महानदीम् ।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिंजलाम् २१।
चंद्रावहफलद्यं चैव कुचीरामंबुवाहिनीम् ।
वैनदीं पिंगलां वेणां तुंगवेगां महानदीम् २२।
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि ।
धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् २३।
शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम् ।
कौर्णिकीं निम्नगां शोणां बाहुदामथ चंद्रमाम् २४।
दुर्गामंतः शिलां चैव ब्रह्ममेध्यां दृषद्वतीम् ।
परोक्षामथ रोहीं च तथा जंबूनदीमपि २५।
सुनासां तमसां दासीं सामान्यां वरणामसिम् ।
नीलां धृतिकरीं चैव पर्णाशां च महानदीम् २६।
मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम् ।
एताश्चान्याश्च बहुला महानद्यो द्विजर्षभाः २७।
सदा निरामयां कृष्णां मंदगां मंदवाहिनीम् ।
ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः २८।
चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथा ।
मंदाकिनीं वैतरणीं कोकां चापि महानदीम् २९।
शुक्तिमतीमनंगां च तथैव वृषसाह्वयाम् ।
लोहित्यां करतोयां च तथैव वृषकात्वयाम् ३०।
कुमारीमृषितुल्यां च मारिषां च सरस्वतीम् ।
मंदाकिनीं सुपुण्यां च सर्वां गंगां च सत्तमाः ३१।
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः ।
तथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः ३२।
इत्येता सरितो विप्राः समाख्याता यथास्मृति ।
अतऊर्द्ध्वं जनपदान्निबोध गदतो मम ३३।
तत्रेमे कुरुपांचालाः शाल्वमात्रेय जांगलाः ।
शूरसेनाः पुलिंदाश्च बौधामालास्तथैव च ३४।
मत्स्याः कुशट्टाः सौगंध्याः कुत्सपाः काशिकोशलाः ।
चेदिमत्स्यकरूषाश्च भोजाः सिंधुपुलिंदकाः ३५।
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।
पंचालाः कोशलाश्चैव नैकपृष्ठयुगंधराः ३६।
बोधा मद्राः कलिंगाश्च काशयो परकाशयः ।
जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ३७।
कुंतयोऽवंतयश्चैव तथैवापरकुंतयः ।
गोमंता मल्लकाः पुंड्राः विदर्भा नृपवाहिकाः ३८।
अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः ।
अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ३९।
मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाः ।
विदेहा मगधाः सद्मा मलजा विजयास्तथा ४०।
अंगा वंगाः कलिंगाश्च यकृल्लोमान एव च ।
मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ४१।
बाह्लिका वाटधानाश्च आभीराः कालतोयकाः ।
अपरांताः परांताश्च पंकलाश्चर्मचंडिकाः ४२।
अटवीशेखराश्चैव मेरुभूताश्च सत्तमाः ।
उपावृतानुपावृताः सुराष्ट्राः केकयास्तथा ४३।
कुट्टापरांता माहेयाः कक्षाः सामुद्र निष्कुटाः ।
अंधाश्च बहवो विप्रा अंतर्गिर्यस्तथैव च ४४।
बहिर्गिर्य्योंगमलदा मगधा मालवार्घटाः ।
सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः ४५।
पुंड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा ।
शका निषादा निषधास्तथैवानर्त नैऋताः ४६।
पूर्णलाः पूतिमत्स्याश्च कुंतला कुशकास्तथा ।
तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ४७।
तिलभागामसाराश्च मधुमत्ताः ककुंदकाः ।
काश्मीराः सिंधुसौवीरा गांधारा दर्शकास्तथा ४८।
अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा ।
दर्वी च मालवा दर्वा वातजामरथोरगाः ४९।
बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः ।
बंधाकरीकषाश्चैव कुलिंदा गंधिकास्तथा ५०।
वनायवोदशाः पार्श्वरोमाणः कुशबिंदवः ।
काच्छा गोपालकच्छाश्च जांगलाः कुरुवर्णकाः ५१।
किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः ।
औड्रम्लेच्छाः ससैरिंद्राः पार्वतीयाश्च सत्तमाः ५२।
अथापरे जनपदा दक्षिणा मुनिपुंगवाः ।
द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः ५३।
कर्णाटका माहिषका विकंधा मूषिकास्तथा ।
झल्लिकाः कुंतलाश्चैव सौहृदानलकाननाः ५४।
कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः ।
समंगा कनकाश्चैव कुंकुरांगारमारिषाः ५५।
ध्वजिन्युत्सवसंकेतास्त्रिवर्गा माल्यसेनयः ।
व्यूढकाः कोरकाः प्रोष्टाः संगवेगधरास्तथा ५६।
तथैव विंद्यरुलिकाः पुलिंदा बल्वलैः सह ।
मालवा मलराश्चैव तथैवापरवर्तकाः ५७।
कुलिंदाः कालदाश्चैव चंडकाः कुरटास्तथा ।
मुशलास्तनवालाश्च सतीर्था पूतिसृंजयाः ५८।
अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा ।
ऋषिकाश्च विदर्भाश्च स्तंगना परतंगकाः ५९।
उत्तराश्चापरेम्लेच्छा जना हि मुनिपुंगवाः ।
जवनाश्च सकांबोजा दारुणा म्लेच्छजातयः ६०।
सकृघृहाः कुलट्याश्च हूणा पारसिकैः सह ।
तथैव रमणाश्चान्यास्तथा च दशमालिकाः ६१।
क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च ।
शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ६२।
खांडीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः ।
आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ६३।
द्रोषकाश्च कलिंगाश्च किरातानां च जातयः ।
तोमरा हन्यमानाश्च तथैव करभंजकाः ६४।
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च ।
उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः ।
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ६५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्ठोऽध्यायः ६।