पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १०

ऋषय ऊचुः-।
पृथिव्या हि परीमाणं संस्थानं सरितस्तथा ।
त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च १।
तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम् ।
आचक्ष्व तानि सर्वाणि यथाफलकराणि च ।
सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव २।
सूत उवाच-।
धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः ।
यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ३।
पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि ।
युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ४।
हृतराज्याः पांडुपुत्रा वने तस्मिन्महारथाः ।
न्यवसंति महाभागा द्रौपद्या सह पांडवाः ५।
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ६।
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनंदनः ।
दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ७।
यथा च देवान्सावित्री याज्ञसेनी तथा पतीन् ।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ८।
प्रतिगृह्य ततः पूजां नारदो भगवानृषिः ।
आश्वासयद्धर्म्मपुत्रं युक्तरूपप्रियेण च ९।
उवाच च महात्मानं धर्म्मराजं युधिष्ठिरम् ।
ब्रूहि धर्म्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते १०।
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।
उवाच प्रांजलिर्वाक्यं नारदं देवसंमितम् ११।
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत १२।
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
संदेहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि १३।
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः ।
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि १४।
नारद उवाच-।
शृणु राजन्नवहितो दिलीपेन यथा पुरा ।
वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् १५।
पुरा भागीरथीतीरे दिलीपो राजसत्तमः ।
धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा १६।
शुभेदेशे महाराजपुण्ये देवर्षिपूजिते ।
गंगाद्वारे महातेजा देवगंधर्वसेविते १७।
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा १८।
कस्यचित्त्वथ कालस्य जपन्नेव महामनाः ।
ददर्श भूतसंकाशं वसिष्ठमृषिमुत्तमम् १९।
पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया ।
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ २०।
उपस्थितं महाराज पूजयामास भारत ।
स हि धर्म्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा २१।
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः ।
नामसंकीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे २२।
दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत ।
तव संदर्शनादेव मुक्तोहं सर्वकिल्बिषैः २३।
एवमुक्त्वा महाराज दिलीपो द्विपदां वरः ।
वाग्यतः प्रांजलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर २४।
तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम् ।
दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् २५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे दशमोऽध्यायः १०।