पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २२

नारद उवाच-
एवं ते कथितं राजन्नर्मदातीर्थमुत्तमम् ।
पुरा गंधर्वकन्यानां शापजं भयमुल्बणम् १।
नाशितं तन्महाराज रेवाजलकणाग्निना ।
रेवाजलकणस्पर्शान्मुक्तो भवति मानवः २।
युधिष्ठिर उवाच-
भगवन्बहुकन्याभिः शापो लंभि कथं कुतः ।
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ३।
कथं रेवाजलस्पर्शाद्विपाकाच्छापसंभवात् ।
विमुक्ताः कुत्र ताः सस्नुः सर्वं मे कथय प्रभो ४।
नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत् ।
श्रवणादपि पापानां मलनाशनमुच्यते ५।
नर्मदानर्मदाशब्दो येन केनचिदुच्यते ।
तस्य स्याच्छाश्वती मुक्तिर्यावदाचंद्र तारकम् ६।
व्याहृतं भवता पूर्वं रेवामाहात्म्यमुत्तमम् ।
तथापि चरितं साधो यदेतत्तन्निगद्यताम् ७।
अथ चोत्तमवार्ताया सेवितव्या मनीषिभिः ।
अतः पृच्छामि विप्रेंद्र रेवामाहात्म्यमुत्तमम् ।
इतिहासं वद विभो कन्यानां चरितोज्ज्वलम् ८।
नारद उवाच-
श्रूयतां राजशार्दूल धर्मगर्भापरा कथा ।
यथारणिर्वह्निगर्भा धर्म्मस्तु ब्रह्मसूरिव ९।
गंधर्वः शुकसंगीतिस्तस्य कन्या प्रमोहिनी ।
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः १०।
सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च ।
इमानि वरनामानि तासामप्सरसां नृप ११।
कुमार्यः पंच सर्वास्ता वयसा सुभगाः पुनः ।
भाषंते च मिथस्तास्तु भगिन्य इव सर्वदा १२।
चंद्रादिव विनिष्क्रांताश्चंद्रिका इव सोज्ज्वलाः ।
चंद्राननाः सुकेश्यश्च चंद्रकांताइवोज्ज्वलाः १३।
देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव ।
लावण्यपिंडसंभूता दिव्यरूपा मनोहराः १४।
उद्भिन्नकुचपद्मिन्यः केतक्य इव माधवे ।
उत्पन्नयौवनैः कांता वल्लीव नवपल्लवैः १५।
हेमगौराश्च हेमाभा हेमाभरणभूषिताः ।
हेमचंपकमालिन्यो हेमच्छविसुवाससः १६।
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च ।
तालवाद्यविनोदेषु वेणुवीणाप्रवादने १७।
मृदंगनादसंभिन्नलास्यमध्यलयेषु च ।
चित्रादिषु विनोदेषु कलासु च विशारदाः १८।
एवंभूताश्च ताः कन्या मुमुहुः क्रीडनैर्वरैः ।
पितृभिर्लालिताः सर्वाश्चेरुश्च धनदालये १९।
कौतुकादेकदा पंच मिलित्वा मासि माधवे ।
कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम् २०।
गौरीं समाराधयितुं स्वरांगनाः कदाचिदच्छोदसरोवरं ययुः ।
हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह २१।
वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चांबरम् ।
मौनेन च स्थंडिलपिंडिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः २२।
समर्चितां चंदनगंधकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः ।
नानोपहारैः शुभभक्तिभाविता लास्यप्रयोगैर्ननृतुः कुमारिकाः २३।
गांधर्वमाश्रित्य परं स्वरं ततो गेयं स्वभावध्वनिभिः समूर्छनम् ।
एणीदृशस्ताः प्रजगुः कलाक्षरं तारप्रवृद्धं गतिभिश्च सुस्वरम् २४।
तस्मिन्सुभावे रसवर्षहर्षं कन्यास्वलं निर्भरचित्तवृत्तिषु ।
अच्छोदतीर्थे प्रवरे तदागतः स्नातुं मुनेर्वेदनिधेः सुतोग्रजः २५।
रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलोचनो युवा ।
विस्तीर्णवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः २६।
स ब्रह्मचारी सुशिखो हि शोभते दंडेन युक्तो धनुषेव मन्मथः ।
एणाजिनप्रावरणः समुद्रधृग्हेमाभमौंजीकटिमेखलः परः २७।
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे ।
जहृषुः कौतुकाविष्टा अयं नो भवितातिथिः २८।
संत्यक्तगीतनृत्यास्तास्तस्यालोकनलालसाः ।
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः २९।
पश्यपश्येति जल्पंत्यो मुग्धाः पंच ससंभ्रमम् ।
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ३०।
पुनःपुनस्तमभ्यर्च्य नयनैः पंकजैरिव ।
पश्चाद्विचारमारब्धमप्सरोभिः परस्परम् ३१।
यद्ययं कामदेवो हि रतिहीनः कथं भवेत् ।
अथवाह्यश्विनौ देवौ तावुभौ युगचारिणौ ३२।
गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक् ।
ऋषिपुत्रोऽथवा कश्चित्कश्चिद्वा मनुजोत्तमः ३३।
अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते ।
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ३४।
तथास्माकं कुमारीणां गौर्यानीतो वरोत्तमः ।
करुणाजलकल्लोल लब्धाद्री र्कृ!तचित्तया ३५।
मया वृतस्त्वया चायं त्वया वृतस्तथानया ।
एवं पंचसुकन्यासु वदंतीषु नृपोत्तम ३६।
श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः ।
चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत् ३७।
गाधिसंभवपराशरादयः कंडुदेवलमुखाश्च ये द्विजाः ।
तेऽपि योगि बलिनो विमोहिताः लीलया तदबलाभिरद्भुतम् ३८।
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः ।
धन्विना मकरकेतुना हतः कस्य नो पतति वामनो मृगः ३९।
तावदेव नयधीर्विराजते तावदेव जनताभयं भवेत् ।
तावदेव धृतचित्तता भृशं तावदेव गणना कुलस्य च ४०।
तावदेव तपसः प्रगल्भता तावदेव शमसेवनं नृणाम् ।
यावदेव ललनेक्षणा स वैर्माद्यते द्रुतमदैर्न पूरुषः ४१।
मोहयंति मदयंति रागिणं योषितः स्वललितैर्मनोहरैः ।
मोदयंति मदयंति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः ४२।
मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ ।
कामिनस्तु परिकल्प्य चारुतामाविशंति सुविमूढचेतसः ४३।
दारुणा हि परिकीर्तितांगना साधुभिर्विमलबुद्धिभिर्बुधैः ।
यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ४४।
समीपं तस्य यावन्न आगच्छंति वरस्त्रियः ।
वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः ४५।
तस्य योगबलाद्भूप गतस्यादर्शनं तदा ।
दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः ४६।
वित्रस्तनयना बाला कुरंग्य इव कातराः ।
संक्रांतनयनाः शून्या ददृशुस्ता दिशोदश ४७।
कन्या ऊचुः-।
इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः ।
दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम् ४८।
व्याप्तं च हृदयं तासां तदैव विरहाग्निना ।
ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् ४९।
त्यजेंद्रजालिकां विद्यां कांत दर्शय सत्वरम् ।
आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् ५०।
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः ।
ज्ञातं महानुसंतापहेतुर्नः स्वं विनिर्मितः ५१।
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः ।
कच्चित्क्रूरोऽसि हे कांत कच्चिन्मुष्णासि नो मनः ५२।
कच्चिन्न प्रत्ययोस्मा सु कच्चिदस्मान्परीक्षसे ।
कच्चिन्निर्ममता शीलः कच्चिन्मायाविशारदः ५३।
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् ।
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ५४।
कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे ।
कच्चिद्दुःखं न जानासि परेषां विप्रलंभनम् ५५।
त्वद्दर्शनं विना नष्टा हृदयेश्वर सांप्रतम् ।
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ५६।
वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान् ।
त्वद्दर्शनहरो धाता व्यधान्मोदांकुरच्छिदाम् ५७।
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा ।
पर्य्यंतं न प्रपश्यंति कस्य चित्सुजना जनाः ५८।
इत्थं विलप्यताः कन्याः प्रतीक्ष्य च बहुक्षणम् ।
पितुर्भयाद्गृहं गंतुं शीघ्रमारेभिरे ततः ५९।
तत्प्रेमनिगडैर्बद्धा भृशं विरहविक्लवाः ।
कथंचिद्धैर्यमालंब्य ताः स्वंस्वं गृहमागताः ६०।
आगत्य पतिताः सर्वा मातॄणां तु समीपतः ।
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ६१।
क्रीडंत्यः किन्नरीभिस्तु सार्द्धं संगतकं यदा ।
संस्थितास्तेन न ज्ञातो दिवसोऽच्छोदसरोवरे ६२।
पथि श्रांता वयं मातः संतापस्तेन नस्तनौ ।
मोहेन महता वक्तुं न केनाप्युत्सहामहे ६३।
इत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः ।
आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः ६४।
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा ।
न पाठयति तं कीरं पंजरेऽन्या कुतूहलात् ६५।
लालयेन्नकुलं नान्या नोल्लापयति सारिकाम् ।
अपरातीव संमुग्धा नैव खेलति सारसैः ६६।
भेजिरे न विनोदं ता रेमिरे नैव मंदिरे ।
ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे ६७।
कल्पद्रुमप्रसूनं यत्सर्वं तच्चानलोपमम् ।
मंदारकुसुमामोदि न पपुर्मधुरं मधु ६८।
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः ।
अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ६९।
चंद्रकांतमणिच्छन्ने स्रवद्वारिणि कंदरे ।
क्षणं वातायने स्थित्वा जलयंत्रगृहेक्षणम् ७०।
रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः ।
वीज्यमानाः सखीभिस्ताः शीतलैर्नलिनीदलैः ७१।
इत्थं युगसमां रात्रिमनयंस्ता वरस्त्रियः ।
कथंचिद्धारणं कृत्वा विह्वलाः सज्वरा इव ७२।
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् ।
विज्ञाप्य मातरं स्वांस्वां गौरीं पूजयितुं गताः ७३।
स्नात्वा तेन विधानेन पुष्पैर्धूपैस्तथा पुनः ।
विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः ७४।
एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः ।
पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे ७५।
मित्रं दृष्ट्वैव रात्र्यंते पद्मिन्य इव कन्यकाः ।
तत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ७६।
गत्वा तत्रैव ताः कन्या समीपं ब्रह्मचारिणः ।
सव्यापसव्यबंधेन भुजपाशं च चक्रिरे ७७।
गतोऽसि प्रिय पूर्वेद्युर्गंतुमद्य न लभ्यते ।
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्ति विचारणा ७८।
इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः ।
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ७९।
प्रथमाश्रमनिष्ठस्य किंतु नश्येत मे व्रतम् ।
विद्याभ्यसनशीलस्य नाभूत्पारं गुरोः कुले ८०।
आश्रमे यत्र यो धर्मो रक्षणीयः सुपंडितैः ।
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ८१।
आकर्ण्य विप्रवाक्यानि विप्रमूचुर्वरस्त्रियः ।
सकलध्वनिसोत्कंठ्यो कोकिलाइव माधवे ८२।
धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः ।
इत्येवं निश्चयज्ञास्ते वर्णयंति विपश्चितः ८३।
सकामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः ।
सेव्यतां विविधैर्भोगैः स्वच्छाभूमिरियं यतः ८४।
श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा ।
तथ्यं वो वचनं किंतु ममाप्यावश्यकं व्रतम् ८५।
प्राप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा ।
इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुंदर ८६।
सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिर्निधिः साधुकुला वरांगनाः ।
मंत्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः ८७।
कार्यं नु दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यांति नीतिगाः ।
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ८८।
विषादप्यमृतं ग्राह्यममेध्यादपि कांचनम् ।
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ८९।
सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरः स्वयंवराः ।
कन्या सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे ९०।
क्व वयं सुरसुंदर्य्यः क्व भवांस्तापसो बटुः ।
दुर्घटस्य विधानेन मन्ये धातैव पंडितः ९१।
तस्मादस्मानिदानीं तु स्वीकुर्य्यात्मंगलं भवान् ।
गांधर्वेण विवाहेन अन्यथा नोपजीवनम् ९२।
श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः ।
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ९३।
धर्मश्चार्थश्चकामश्च मोक्षश्चैतच्चतुष्टयम् ।
यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् ९४।
नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम् ।
न क्रिया फलमाप्नोति क्रियाकालं न वेत्ति यः ९५।
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् ।
तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ९६।
एवं ज्ञात्वाशयं तस्य समीक्ष्यैव परस्परम् ।
करात्करं विमुच्याथ जग्राहांघ्रिं प्रमोहिनी ९७।
भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा ।
आलिलिंग सुतारा च वक्त्रं चुंबति चंद्रिका ९८।
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः ।
शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्छितः ९९।
पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ ।
एवं तेनाशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः १००।
किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया ।
प्रियंकृतोऽप्रियंकृत्वा धिक्त्वां धर्मकृतांतकम् १०१।
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः ।
पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम् १०२।
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम् ।
इत्युक्त्वापि च ता बाला निःश्वसंत्यः क्रुधाकुलाः १०३।
तदेवान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव ।
ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः १०४।
स पिशाचः पिशाच्यस्ताः क्रंदमानाः सुदारुणम् ।
क्षपयंति विपाकांस्तान्पूर्वोपात्तस्य कर्म्मणः १०५।
स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् ।
स्वच्छायामिव दुर्वारं देवानामपि पार्थिव १०६।
क्रंदंति पितरस्तासां मातरस्तत्र तत्र च ।
भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम् १०७।
अतऊर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः ।
इतस्ततश्च धावंतो वसंति सरसस्तटे १०८।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वाविंशोध्यायः २२ ।