पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३४

नारद उवाच-
तत्रेदं विमलं लिगमोंकारंनाम शोभनम् ।
यस्य स्मरणमात्रेण मुच्यते सर्वपातकैः १।
एतत्परतरं ज्ञानं पंचायतनमुत्तमम् ।
सेवितं मुनिर्भिर्नित्यं वाराणस्यां विमोक्षणम् २।
तत्र साक्षान्महादेवः पंचायतनविग्रहः ।
रमते भगवान्रुद्रो जंतूनामपवर्गदः ३।
एतत्पाशुपतं ज्ञानं पंचायतनमुच्यते ।
तदेतद्विमलं लिगमोंकारं समुपस्थितम् ४।
शांत्यतीता तथा शांतिर्विद्या चैवापरा वरा ।
प्रतिष्ठा च निवृत्तिश्च पंचात्मं लिंगमैश्वरम् ५।
पंचानामपि लिंगानां ब्रह्मादीनां समाश्रयम् ।
ॐकारबोधकं लिंगं पंचायतनमुच्यते ६।
संस्मरेदीश्वरं लिंगं पंचायतनमव्ययम् ।
देहांते परमं ज्योतिरानंदं विशते बुधः ७।
तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा ।
उपास्य देवमीशानमापुरंतः परं पदम् ८।
मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् ।
गोचर्ममात्रं राजेंद्र ॐकारेश्वरमुत्तमम् ९।
कृत्तिवासेश्वरं लिंगं मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोंकारंकंदर्पेश्वरमेव च १०।
एतानि गुह्यलिंगानि वाराणस्यां युधिष्ठिर ।
न कश्चिदिह जानाति विना शंभोरनुग्रहात् ११।
कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव ।
तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवांतिकम् १२।
ब्राह्मणान्हंतुमायातो यत्र नित्यमुपासते ।
तेषां लिंगान्महादेवः प्रादुरासीत्त्रिलोचनः १३।
रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः ।
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः १४।
वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः ।
तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर १५।
तेनैव च शरीरेण प्राप्तास्तत्परमं पदम् ।
विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः १६।
कृत्तिवासेश्वरं लिंगं नित्यमाश्रित्य संस्थिताः ।
ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः १७।
कृत्तिवासं न मुंचंति कृतार्थास्ते न संशयः ।
जन्मांतरसहस्रेण मोक्षो यत्राप्यते न वा १८।
एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते ।
आलयं सर्वसिद्धानामेतत्स्थानं वदंति हि १९।
गोपितं देवदेवेन महादेवेन शंभुना ।
युगेयुगे ह्यत्र दांता ब्राह्मणा वेदपारगाः २०।
उपासंते महात्मानं जपंति शतरुद्रियम् ।
स्तुवंति सततं देवं त्र्यंबकं कृत्तिवाससम् ।
ध्यायंति हृदये देवं स्थाणुं सर्वांतरं शिवम् २१।
गायंति सिद्धाः किल गीतकानि वाराणसीं ये निवसंति विप्राः ।
तेषामथैकेन भवेद्विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः २२।
संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म ।
ध्याने समाधाय जपंति रुद्रं ध्यायंति चित्ते यतयो महेशम् २३।
आराधयंति प्रभुमीशितारं वाराणसीमध्यगता मुनींद्राः ।
यजंति यज्ञैरभिसंधिहीनाः स्तुवंति रुद्रं प्रणमंति शंभुम् २४।
नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् २५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुस्त्रिंशोऽध्यायः ३४।