पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५५

व्यास उवाच-
न हिंस्यात्सर्वभूतानि नानृतं वावदेत्क्वचित् ।
नाहितं नाप्रिंयं वाच्यं न स्तेनः स्यात्कदाचन १।
तृणं वा यदि वा शाकं मृदं वा जलमेव च ।
परस्यापहरञ्जंतुर्नरकं प्रतिपद्यते २।
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।
न चान्यस्मादशक्तश्चेन्निंदितान्वर्जयेद्बुधः ३।
नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः ४।
न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन ५।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत्ततः ६।
पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् ।
अदत्तानि च न स्तेयं मनुः प्राह प्रजापतिः ७।
गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ८।
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः ।
धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेत् ९।
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथिस्थितैः ।
क्षुधितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः १०।
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं व्यागुह्य कुर्वन्स्त्रीशूद्र दंभनम् ११।
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति १२।
अलिंगी लिंगिवेषेण यो वृत्तिमुपतिष्ठति ।
सलिगिंनो हरेदेनस्तिर्यग्योनौ च जायते १३।
याचनं योनिसंबंधं सहवासं च भाषणम् ।
कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेत् १४।
देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च ।
देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः १५।
जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् ।
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया १६।
कुलान्यकुलतां यांति यानि हीनानि धर्म्मतः ।
कुविचारैः क्रियालोपैर्वेदानध्ययनेन च १७।
कुलान्यकुलतां यांति ब्राह्मणाऽतिक्रमेण च ।
अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् १८।
अगोत्रधर्म्माचरणात्क्षिप्रं नश्यति वै कुलम् ।
अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च १९।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ।
अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत् २०।
शूद्रराज्ये च न वसेन्न पाखंडजनैर्वृते ।
हिमवद्विंध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् २१।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः ।
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः २२।
पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ।
अर्द्धकोशं नदीकूलं वर्जयित्वा द्विजोत्तमः २३।
नान्यत्र निवसेत्पुण्यं नांत्यजग्रामसन्निधौ ।
न संवसेच्च पतितैर्न चांडालैर्न पुल्कसैः २४।
न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः ।
एकशय्यासने पंक्तिर्भांडे पक्वान्नमिश्रणम् २५।
यजनाध्यापने योनिस्तथैव सहभोजनम् ।
सहाध्यायस्तु दशमः सहयाजनमेव च २६।
एकादश समुद्दिष्टा दोषाः सांकर्यसंस्थिताः ।
समीपे चाप्यवस्थानात्पापं संक्रमते नृणाम् २७।
तस्मात्सर्वप्रयत्नेन सांकर्य्यं परिवर्जयेत् ।
एकपंक्त्युपविष्टा ये न स्पृशंति परस्परम् २८।
भस्मना कृतमर्य्यादा न तेषां संकरो भवेत् ।
अग्निना भस्मना चैव सलिलेन विलेखतः २९।
द्वारेण स्तंभमार्गेण षड्भिः पंक्तिर्विभिद्यते ।
न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् ३०।
परक्षेत्रे गां चरंतीं न चाचक्षीत कर्हिचित् ।
न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत् ३१।
न सूर्यपरिवेषं वा नेंद्रचापं पराह्निकम् ।
परस्मै कथयेद्विद्वान्शशिनं वाथ कांचनम् ३२।
न कुर्याद्बहुभिः सार्द्धं विरोधं बंधुभिस्तथा ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ३३।
तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् ।
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ३४।
न देवगुरुविप्राणां दीयमानं तु वारयेत् ।
न चात्मानं प्रशंसेद्वा परनिंदां च वर्जयेत् ३५।
वेदनिंदां देवनिंदां प्रयत्नेन विवर्जयेत् ।
यस्तु देवानृषींश्चैव वेदान्वा निंदते द्विजः ३६।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ।
निंदयेद्वा गुरुं देवं वेदं वासोपबृंहणम् ३७।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।
तूष्णीमासीत निंदायां न ब्रूयात्किंचिदुत्तरम् ३८।
कर्णौ पिधाय गंतव्यं न चैनमवलोकयेत् ।
वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः ३९।
विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन ।
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः ४०।
सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत् ।
नृणां मिथ्याभिशस्तानां पतंत्यश्रूणि रोदनात् ४१।
तानि पुत्रान्पशून्घ्नंति तेषां मिथ्याभिशंसिनाम् ।
ब्रह्महत्या सुरापाने स्तेये गुर्वंगनागमे ४२।
दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ।
नेक्षेतोद्यंतमादित्यं शशिनं वाऽनिमित्ततः ४३।
नास्तं यांतं न वारिस्थं नोपस्पृष्टं न मध्यगम् ।
तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम् ४४।
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।
न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ४५।
नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः ।
नाभिभाषेत च परमुच्छिष्टो वावगुंठितः ४६।
न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
न तैलोदकयोश्छायां न पंक्तिं भोजने सति ४७।
न मुक्तबंधनं पश्येन्नोन्मत्तं गजमेव वा ।
नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम् ४८।
क्षुवतीं जृंभमाणां वा नासनस्थां यथासुखम् ।
नोदके चात्मनो रूपं शुभं वाशुभमेव वा ४९।
न लंघयेच्च मतिमान्नाधितिष्ठेत्कदाचन ।
न शूद्राय मतिं दद्यात्कृसरं पायसं दधि ५०।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।
न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः ५१।
न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् ।
लोभं दंभं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम् ५२।
ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत् ।
न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत् ५३।
न हीनानुपसेवेत न च तृष्णामतिः क्वचित् ।
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ५४।
न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः ।
न नखेन लिखेद्भूमिं गां च संवेशयन्नहि ५५।
न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान् ।
आवासे भोजने वापि न त्यजेत्सहयायिनम् ५६।
नावगाहेदपो नग्नो वह्निं नातिव्रजेत्तथा ।
शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ५७।
न सर्प शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ५८।
न पाणि पाद वाङ्नेत्र चापल्यं समुपाश्रयेत् ।
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ५९।
न चांगनखवाद्यं वै कुर्यान्नांजलिना पिबेत् ।
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ६०।
न शातयेदिष्टिकाभिर्मूलानि च फलानि च ।
न म्लेच्छभाषणं शिक्षेन्नाकर्षेच्च पदासनम् ६१।
नखभेदनमास्फोटं छेदनं वा विलेखनम् ।
कुर्य्याद्विमर्द्दनं धीमान्नाकस्मादेव निष्फलम् ६२।
नोत्संगे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेत् ।
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ६३।
न संहताभ्यां पाणिभ्यां कंडूयेदात्मनः शिरः ।
न लौकिकैस्तवैर्देवांस्तोषयेद्वाक्पतेरपि ६४।
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ६५।
न गच्छंस्तु पठेद्वापि न चैव स्वशिरः स्पृशेत् ।
न दंतैर्नखरोमाणि च्छिंद्यात्सुप्तं न बोधयेत् ६६।
नाबालातपमासेवेत्प्रेतधूमं विवर्जयेत् ।
नैव स्वप्याच्छून्यगेहे स्वयं नोपानहौ हरेत् ६७।
नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।
न पादक्षालनं कुर्यात्पादेनैव कदाचन ६८।
नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः ।
नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा ६९।
वाय्वग्निनृपविप्रान्वा सूर्यं वा शशिनं प्रति ।
अशुद्धः शयनं पानं स्वाध्यायं स्नान भोजनम् ७०।
बहिर्निष्क्रमणं चैव न कुर्वीत कदाचन ।
स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् ७१।
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ।
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान् ७२।
न चालनं पदा वापि न देवप्रतिमां स्पृशेत् ।
नाशुद्धोग्निं परिचरेन्न देवान्कीर्तयेदृषीन् ७३।
नावगाहेदगाधांबु धावयेन्नाऽनिमित्ततः ।
न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम् ७४।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ।
अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा ७५।
व्यतिक्रामेन्न स्रवंतीं नाप्सु मैथुनमाचरेत् ।
चैत्यवृक्षं न वै छिंद्यान्नाप्सु ष्ठीवनमाचरेत् ७६।
नास्थिभस्मकपालानि न केशान्न च कंटकान् ।
तुषांगारकरीषं वा नाधितिष्ठेत्कदाचन ७७।
न चाग्निं लंघयेद्धीमान्नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्य्याच्छूर्पेण न धमेद्बुधः ७८।
न वृक्षमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ७९।
सुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान् ।
अपण्यं कूटपण्यं वा विक्रयेन प्रयोजयेत् ८०।
न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्थानोदकस्थाने सीमांतं वाहयेन्न तु ८१।
न भिंद्यात्पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून्व्याघ्रान्पक्षिणो न च योधयेत् ८२।
परबाधां न कुर्वीत जलवातातपादिभिः ।
कारयित्वा सुकर्माणि गुरून्पश्चान्न वंचयेत् ८३।
सायंप्रातर्गृहद्वारान्रक्षार्थं परिघट्टयेत् ।
बहिर्माल्यं सुगंधिं वा भार्यया सह भोजनम् ८४।
विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत् ।
नखादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसेद्बुधः ८५।
स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत् ।
न पक्षकेणोपधमेन्न शूर्पेण च पाणिना ८६।
मुखेनाग्निं समिंधीत मुखादग्निरजायत ।
परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः ८७।
नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत् ।
न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम् ८८।
न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् ।
नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह ८९।
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ।
नोपानद्वर्जितो वाथ जलादिरहितस्तथा ९०।
न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः ।
न निंदेद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा ९१।
देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम् ।
नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि ९२।
स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः ।
नांगारभस्मकेशादिष्वधितिष्ठेत्कदाचन ९३।
वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः ९४।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचपंचाशत्तमोऽध्यायः ५५।