पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ६२

सूत उवाच-
एवं यन्महिमा लोके लोकनिस्तारकारणम् ।
तस्य विष्णोः परेशस्य नानाविग्रहधारिणः १।
एकं पुराणं रूपं वै तत्र पाद्मं परं महत् ।
ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसंज्ञितम् २।
वैष्णवं दक्षिणो बाहुः शैवं वामो महेशितुः ।
ऊरू भागवतं प्रोक्तं नाभिः स्यान्नारदीयकम् ३।
मार्कंडेयं च दक्षांघ्रिर्वामो ह्याग्नेयमुच्यते ।
भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः ४।
ब्रह्मवैवर्तसंज्ञं तु वामजानुरुदाहृतः ।
लैंगं ह गुल्फकं दक्षं वाराहं वामगुल्फकम् ५।
स्कांदं पुराणं लोमानि त्वगस्य वामनं स्मृतम् ।
कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदः प्रकीर्तितम् ६।
मज्जा तु गारुडं प्रोक्तं ब्रह्मांडमस्थि गीयते ।
एवमेवाभवद्विष्णुः पुराणावयवो हरिः ७।
हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते ।
पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः ८।
यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते ।
तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम् ९।
स्वर्गखंडं समाकर्ण्य महापातकिनोपि ये ।
मुच्यंते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः १०।
अपि चेत्सुदुराचारः सर्वधर्म्मबहिष्कृतः ।
आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात् ११।
आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः ।
माघेमासे प्रयागे तु स्नात्वा प्रतिदिनं नरः १२।
यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत् ।
दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला १३।
कृतं वितरणं तेन द्ररिद्रे यत्कृतमृणम् ।
हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः १४।
सर्वेवे दास्तथाधीतास्तत्तत्कर्मकृतं तथा ।
अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः १५।
अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः ।
गुणवंतो ज्ञानवंतो धर्मवंतोनुमानिताः १६।
मेषकर्कटयोर्मध्ये तोयं दत्तं सुशीतलम् ।
ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि १७।
अन्यानि च सुकर्माणि कृतानि तेन धीमता ।
येनादिखंडं सदसि श्रुतं संश्रावितं तथा १८।
स्वर्गखंडं समाधीत्य नानाभोगान्समश्नुते ।
अंतःपुरगनारीणां सुखसुप्तः प्रबुध्यते १९।
किंकिणीरवसन्नादैस्तथा मधुरभाषणैः ।
इंद्रस्यार्धासनं भुंक्ते इंद्रलोके वसेच्चिरम् २०।
ततः सूर्यस्य भवनं चंद्रलोकं ततो व्रजेत् ।
सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम् २१।
ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः ।
तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति २२।
सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत् ।
कुर्यादेव सदालापं सच्छास्त्रं शृणुयान्नरः २३।
तत्र पाद्मं महाशास्त्रं सर्वाम्नायफलप्रदम् ।
स्वर्गखंडं च तन्मध्ये महापुण्यफलप्रदम् २४।
भजध्वं गोविंदं नमत हरिमेकं सुरवरं गमिष्यध्वं लोकानतिविमलभोगानतितराम् ।
शृणुध्वं हे लोका वदत हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणमिष्टानि लभत २५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विषष्टितमोऽध्यायः ६२।

संपूर्णमिदमादिखण्डापरनामकमादिस्वर्गखंडं स्वर्गखंडं वा ।

शुभमस्तु श्रीरस्तु ।

इति श्रीपाद्मे महापुराणे तृतीयं स्वर्गखण्डं समाप्तम्।