पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०१

अथ श्रीपाद्मे महापुराणे चुतर्थं ब्रह्मखण्डं प्रारभ्यते

श्रीवेदव्यासाय नमः

शौनक उवाच-
कलौ समागते सूत प्राणिनां केन कर्मणा ।
उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः ॥ १ ॥
सूत उवाच-
साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् ।
सर्वेषां च जनानां च शुभवाञ्छो निरंतरम् २।
एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः ।
पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव ३।
दंडवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम् ।
गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुंगवः ४।
जैमिनिरुवाच-
कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे ।
अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः ५।
व्यास उवाच-
साधुसंगाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो ।
हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः ६।
न रोचते कथा भूमौ पापिष्ठाय जनाय वै ।
वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः ७।
श्रीकृष्णस्य कथां श्रुत्वाऽऽनंदी भवति वैष्णवः ।
असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः ८।
यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा ।
तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित् ९।
कृष्णस्य यः कथारंभे कुर्याद्विघ्नं नराधमः ।
नरकान्निष्कृतिर्नास्ति मन्वंतरशतावधि १०।
ये पुराणकथां श्रुत्वा निंदंत्युपहसंति वै ।
तेषां करस्था नरका बहुक्लेशकराः सदा ११।
जन्मांतरार्जितं पापं तत्क्षणादेव नश्यति ।
श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि १२।
भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा ।
न जाने श्रवणे तस्य का गतिर्वा भविष्यति १३।
ब्रह्महत्यादिकं पापं अकालमरणं तथा ।
सुरापानं तथास्तेयं सर्वं नश्यति पापिनः १४।
पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत् ।
तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत् १५।
श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे ।
तस्य गृहसमीपं हि नायांति यमकिंकराः १६।
जैमिनिरुवाच-
वदंति वैष्णवान्कांश्च वांच्छा ब्रूहि गुरो मम ।
इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम् १७।
व्यास उवाच-
यो नरो मस्तके भक्त्या वैष्णवांघ्रिजलं द्विज ।
करोति सेचनं पापी तीर्थस्नानेन तस्य किम् १८।
साधुसंगं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज ।
तस्य नश्यंति पापानि ब्रह्महत्यामुखानि च १९।
यत्रयत्र कुले चैव एको भवति वैष्णवः ।
कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै २०।
हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः ।
लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज २१।
पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः ।
अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः २२।
विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः ।
एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः २३।
गायंति हरिनामानि तुलसीमाल्यधारकाः ।
हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः २४।
श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् ।
कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः २५।
पाखंडसंगरहिता विप्रद्वेषविवर्जिताः ।
सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः २६।
पूजयंति हरिं ये च तुलस्या चार्चयंति ये ।
कन्यादानरता ये च ये वै ह्यतिथिपूजकाः २७।
शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः ।
यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च २८।
मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः ।
जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः २९।
परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये ।
हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः ३०।
वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः ।
राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः ३१।
श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया ।
परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः ३२।
सूत उवाच-
पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् ।
मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम् ३३।
अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः ।
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ३४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे व्यासजैमिनिसंवादे प्रथमोऽध्यायः १।