पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१७

← अध्यायः ०१६ पद्मपुराणम्
अध्यायः ०१७
वेदव्यासः
अध्यायः ०१८ →

शेष उवाच।
शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम् ।
प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम् १।
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे ।
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् २।
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम् ।
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ३।
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे ।
क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान् ४।
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः ।
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ५।
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा ।
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ६।
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः ।
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ७।
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः ।
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ८।
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम् ।
पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम् ९।
तदा गजानां सप्तत्या चंद्रवर्णसमानया ।
अश्वानामयुतैः सार्धं रथानां कांचनत्विषाम् १०।
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान् ।
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ११।
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च ।
किं करोमीति राजा तं जगाद पुरतः स्थितः १२।
राजापि तं स्वीयपदे प्रणम्रं ।
दोर्भ्यां दृढं संपरिषस्वजे महान् ।
जगाम साकं तनये स्वराज्यं ।
निक्षिप्य सर्वं बहुधन्विभिर्वृतः १३।
रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम् ।
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् १४।
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा ।
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा १५।
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह ।
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः १६।
जलनिर्झरसंह्रादं नानाधातुकभूतलम् ।
गैरिकादिकसद्धातु लाक्षारंगविराजितम् १७।
यत्र सिद्धांगनाः सिद्धैः संक्रीडंत्यकुतोभयाः ।
गंधर्वाप्सरसो नागा यत्र क्रीडंति लीलया १८।
गंगातरंगसंस्पर्श शीतवायुनिषेवितम् ।
वीणारणद्धंसशुकक्वणसुंदरशोभितम् १९।
पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम् ।
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः २०।
कोऽयं महागिरिवरो विस्मापयति मे मनः ।
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः २१।
अत्र किं देवतावासो देवानां क्रीडनस्थलम् ।
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः २२।
इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा ।
वक्ष्यमाणगुणागार रामचंद्र पदाब्जधीः २३।
नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप ।
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समंततः २४।
एनं पश्यंति नो पापाः परदाररता नराः ।
विष्णोर्गुणगणान्ये वै न मन्यंते नराधमाः २५।
श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम् ।
न मन्यंते स्वबुद्धिस्थ हेतुवादविचारणाः २६।
नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः ।
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः २७।
कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिने ।
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः २८।
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः ।
स्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः २९।
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः ।
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ३०।
अतिथीनवमन्यंते सूर्यतापादितापितान् ।
अंतरिक्षभुजो ये च ये च विश्वासघातकाः ३१।
न पश्यंति महाराज रघुनाथ पराङ्मुखाः ।
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ३२।
पवित्रयति सर्वान्नो दर्शनेन मनोहरः ।
अत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः ३३।
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः ।
श्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम् ३४।
यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम् ।
वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः ३५।
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः ।
आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना ३६।
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः ।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ३७।
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम् ।
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः ३८।
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् ।
आसीत्कांची महाराज पुरी लोकेषु विश्रुता ३९।
महाजनपरीवारसमृद्धबलवाहना ।
यस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम् ४०।
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः ।
क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः ४१।
परदार परद्रव्य परद्रोहपराङ्मुखाः ।
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ४२।
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा ।
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ४३।
कुर्वंति कथनं रामरामेति रसनाग्रतः ।
प्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै ४४।
दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशः ।
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ४५।
न पारक्ये धने लोभं कुर्वंति न हि पातकम् ।
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ४६।
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः ।
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ४७।
गतानि बहुवर्षाणि सर्वभोगविलासिनः ।
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ४८।
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम् ।
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः ४९।
परीवारो महान्मह्यं वर्तते विगतज्वरः ।
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ५०।
रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशः ।
महाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न ५१।
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम ।
परं तीर्थं मया नाद्य कृतं परमशोभने ५२।
गर्भवासविरामाय क्षमं गोविंदशोभितम् ।
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ५३।
करिष्यामि मनोहारि तीर्थसेवनमादृतः ।
यो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः ५४।
न करोति हरेः पूजां स नरो गोवृषः स्मृतः ।
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ५५।
सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम् ।
इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे ५६।
अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम् ।
प्रातरुत्थाय राजासौ कृत्वा संध्यादिकाः क्रियाः ५७।
सभां मंत्रिजनैः सार्द्धं सुखमासेदिवान्महान् ।
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ५८।
जटावल्कलकौपीनधारिणं दंडपाणिनम् ।
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ५९।
राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः ।
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ६०।
सुखोपविष्टं विश्रांतं पप्रच्छ विदितं द्विजम् ।
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ६१।
महांतः कृपणान्पातुं यांति तद्गेहमादरात् ।
तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति ६२।
को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत् ।
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ६३।
सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः ।
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ६४।
कथयस्व प्रसादेन सर्वतीर्थविचक्षण ।
ब्राह्मण उवाच।
शृणु राजेंद्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ६५।
कस्य देवस्य कृपया गर्भनिर्वारणं भवेत् ।
सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः ६६।
पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकः ।
नाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः ६७।
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम् ।
अवंती विमला कांची रेवा सागरगामिनी ६८।
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम् ।
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ६९।
यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत् ।
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ७०।
मया द्वारवती दृष्टा सुरासुर निषेविता ।
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ७१।
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः ।
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ७२।
चक्रांका यत्र पाषाणा मानवा अपि चक्रिणः ।
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ७३।
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः ।
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ७४।
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम् ।
स्यमंतपंचकं यत्र महापातकनाशनम् ७५।
वाराणसी मया दृष्टा विश्वनाथकृतालया ।
यत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम् ७६।
यस्यां मृताः कीटपतंगभृंगाः
पश्वादयो वा सुरयोनयो वा ।
स्वकर्मसंभोगसुखं विहाय
गच्छंति कैलासमतीतदुःखाः ७७।
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी ।
करोति संसृतेर्बंधच्छेदं पापकृतामपि ७८।
कपर्दिनः कुंडलिनः सर्पभूषाधरावराः ।
गजचर्मपरीधाना वसंति गतदुःखकाः ७९।
कालभैरवनामात्र करोति यमशासनम् ।
न करोति नृणां वार्तां यमो दंडधरः प्रभुः ८०।
एतादृशी मया दृष्टा काशी विश्वेश्वरांकिता ।
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ८१।
परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते ।
पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् ८२।

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमोनामसप्तदशोऽध्यायः १७।