पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२७

← अध्यायः ०२६ पद्मपुराणम्
अध्यायः ०२७
वेदव्यासः
अध्यायः ०२८ →

शेष उवाच।
चित्रांगः क्रौंचकंठस्थो रथस्थो वीरशोभितः ।
गाहयामास तत्सैन्यं वाराह इव वारिधिम् १।
धनुर्विस्फार्य सुदृढं मेघनादनिनादितम् ।
मुमोच बाणान्निशितान्वैरिकोटिविदाहकान् २।
तद्बाणभिन्नसर्वांगाः शेरते सुभटा भृशम् ।
सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः ३।
एवं प्रवृत्ते संग्रामे ययौ योद्धुं स पुष्कलः ।
मणिचित्रितमादाय चापं वैरिप्रतापनम् ४।
तयोः संगतयोरूपं दृश्यतेऽतिमनोहरम् ।
पुरा तारकसंग्रामे स्कंदतारकयोर्यथा ५।
विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः ।
ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः ६।
चित्रांगोऽपि रुषाक्रांतः शरासन इषूञ्छितान् ।
दधद्व्यमुंचद्बहुशो रणमंडलमूर्धनि ७।
नादानं न च संधानं न मोचनमथापि वा ।
दृष्टं तावेव संदृष्टौ कुंडलीकृतचापिनौ ८।
तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम् ।
विव्याध वक्षःस्थलके महायोद्धारमुद्भटम् ९।
चित्रांगस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात् ।
ताडयामास चांगेषु पुष्कलं शितसायकैः १०।
पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना ।
नभसि भ्रामयामास तदद्भुतमिवाभवत् ११।
भ्रांत्वा मुहूर्तमात्रं तु सरथो हयसंयुतः ।
स्थितिर्लेभेतिकष्टेन संधृतो रणमंडले १२।
स चास्य विक्रमं दृष्ट्वा चित्रांगः कुपितो भृशम् ।
उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः १३।
चित्रांग उवाच।
त्वया साधुकृतं कर्म सुभटैर्युधिसंमतम् ।
मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम् १४।
पराक्रमं समीक्षस्व ममापि सुभटेरितम् ।
आकाशचारी तु भवान्भवत्वमरपूजितः १५।
इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम् ।
धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः १६।
तेन बाणेन संविद्धः खे बभ्राम पतंगवत् ।
सरथः सहयः संख्ये सध्वजश्च ससारथिः १७।
भ्रांत्वा सरथवर्यस्तु नभसि त्वरयान्वितः ।
यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः १८।
पुनश्च परिबभ्राम रथः सूतसमन्वितः ।
तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः १९।
कथंचित्स्थितिमप्याप पुष्कलः परवीरहा ।
रथं जघान बाणैश्च ससूतहयमस्य च २०।
सभग्नस्यंदनो वीरः पुनरन्यं समाश्रितः ।
सोऽपि भग्नः शरैराशु पुष्कलेन रणांगणे २१।
पुनरन्यं समास्थाय यावदायाति संमुखम् ।
तावद्बभंज निशितैः सायकैस्तद्रथं पुनः २२।
एवं दश रथा भग्ना नृपतेरात्मजस्य हि ।
पुष्कलेन तु वीरेण महासंयुगशालिना २३।
तदा चित्रांगकः संख्ये रथे स्थित्वा विचित्रिते ।
आजगाम ह वेगेन पुष्कलं प्रति योधितुम् २४।
पुष्कलं पंचभिर्बाणैस्ताडयामास संयुगे ।
तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः २५।
सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान् ।
मुमोच हृदये तस्य स्वर्णपुंखसुशोभितान् २६।
ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः ।
पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव २७।
तदा चित्रांगकः क्रुद्धो भल्लान्पंच समाददे ।
मुमोच भाले पुत्रस्य भरतस्य महौजसः २८।
तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम् ।
दधत्प्रतिज्ञामकरोच्चित्रांगनिधनं प्रति २९।
शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम् ।
तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि ३०।
बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम् ।
सतीं संदूष्य वनितां शीलाचारसुशोभिताम् ३१।
यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः ।
स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम् ३२।
इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा ।
उवाच मतिमान्वीरः पुष्कलं वचनं शुभम् ३३।
मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा ।
तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे ३४।
प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना ।
सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत् ३५।
त्वद्बाणं मद्वधोद्युक्तं न च्छिंद्यां यदि चेदहम् ।
तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः ३६।
तीर्थं जिगमिषोर्यो वै कुर्यात्स्वांतविखंडनम् ।
एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः ३७।
तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः ।
इति वाक्यमुदीर्यैव तूष्णींभूतो धनुर्दधे ३८।
तदानेन निषंगात्स्वादुद्धृत्य सायकं वरम् ।
कथयामास विशदं वाक्यं शत्रुवधावहम् ३९।
पुष्कल उवाच।
यदि रामांघ्रियुगुलं निष्कापट्येन चेतसा ।
उपासितं मया तर्हि मम वाक्यमृतं भवेत् ४०।
यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा ।
तेन सत्येन मे वाक्यं सत्यं भवतु संगरे ४१।
इति वाक्यमुदीर्याशु बाणं धनुषि संधितम् ।
कालानलोपमं वीरशिरश्छेदनमाक्षिपत् ४२।
तं बाणं मुक्तमालोक्य स तु राजसुतो बली ।
बाणं शरासने धत्त तीक्ष्णं कालानलोपमम् ४३।
तेन बाणेन संछिन्नो बाणः स्ववधउद्यतः ।
हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा ४४।
परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम् ।
शिरोधरां चकर्ताशु पद्मनालमिव क्षणात् ४५।
तदा भूमौ पतंतं तु दृष्ट्वा तत्तस्यसैनिकाः ।
हाहाकृत्वा भृशं सर्वे पलायनपरागताः ४६।
पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुंडलम् ।
शुशुभेऽतीव पतितं चंद्रबिंबं दिवो यथा ४७।
तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः ।
व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम् ४८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे चित्रांगवधोनाम सप्तविंशतितमोऽध्यायः २७ ।