पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३३

← अध्यायः ०३२ पद्मपुराणम्
अध्यायः ०३३
वेदव्यासः
अध्यायः ०३४ →

शेष उवाच।
गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु ।
महाराजेषु सर्वेषु रथकोटियुतेषु च १।
अकस्मादभवन्मार्गे तमः परमदारुणम् ।
यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञातिभिर्नरैः २।
रजसा व्यावृतं व्योम विद्युत्स्तनितसंकुलम् ।
एतादृशे तु संमर्दे महाभयकरे ततः ३।
मेघा वर्षंति रुधिरं पूयामेध्यादिकं बहु ।
अत्याकुला बभूवुस्ते वीराः परमवैरिणः ४।
आकुलीकृतलोके तु किमिदं किमिति स्थितिः ।
तमोव्याप्तानि लोकानां चक्षूंषि प्रथितौजसाम् ५।
जहाराश्वं रावणस्य सुहृत्पातालसंस्थितः ।
विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः ६।
कामगे सुविमाने तु सर्वायसनिषेविणि ।
आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहार ह ७।
मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ ।
वीराः शत्रुघ्नमुख्यास्ते प्रोचुः कुत्र हयोऽस्ति सः ८।
ते सर्वे हयराजं तु लोकयंतः परस्परम् ।
ददृशुर्न यदा वाहं हाहाकारस्तदाभवत् ९।
कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना ।
इति वाचमवोचंस्ते तावत्स दनुजेश्वरः १०।
ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः ।
विमानवरमारूढै राक्षसाग्र्यैः समावृतः ११।
दुमुर्खा विकरालास्या लंबदंष्ट्रा भयानकाः ।
राक्षसास्तत्र दृश्यंते सैन्यग्रासाय चोद्यताः १२।
तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम् ।
हयो नीतो न जानीमः खे विमानविलासिना १३।
तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ ।
जग्राह नृपशार्दूल हयं कुरु यथोचितम् १४।
शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः ।
कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान् १५।
विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम् ।
पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः १६।
सज्जीयंतां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः ।
यांतु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम् १७।
इत्युक्त्वा रोषताम्राक्ष उवाच निजमंत्रिणम् ।
नयानयविदं शूरं युद्धकार्यविशारदम् १८।
शत्रुघ्न उवाच।
मंत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः ।
महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः १९।
कथयाशु विचार्यैवं तत्करोमि भवद्वचः ।
वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान् २०।
एतच्छ्रुत्वा तु सचिवः प्राह वाक्यं यथोचितम् ।
वीरान्रणवरे योग्यान्दर्शयंस्तरसा नतान् २१।
सुमतिरुवाच।
जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः ।
महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः २२।
तथा लक्ष्मीनिधिर्यातु शस्त्रसंघसमन्वितः ।
करोतु तस्य यानस्य भंगं तीक्ष्णैः स्वसायकैः २३।
हनूमान्धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः ।
करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो २४।
वानरा अपि ये वीरा रणकर्मविशारदाः ।
गच्छंतु तेऽखिला योद्धुं तववाक्यप्रणोदिताः २५।
सुमदश्च सुबाहुश्च प्रतापाग्र्यश्च सत्तमाः ।
गच्छंतु सायकैस्तीक्ष्णैस्तान्योद्धुं राक्षसाधमान् २६।
भवानपि महाशस्त्रपरिवारो रथे स्थितः ।
करोतु युद्धे विजयं राक्षसं हंतुमुद्यतः २७।
एतन्मम मतं राजन्ये योधास्तत्प्रमर्दनाः ।
ते गच्छंतु रणे शूराः किमन्यैर्बहुभिर्भटैः २८।
इत्युक्तवति वीराग्र्येऽमात्ये सुमतिसंज्ञिके ।
शत्रुघ्नः कथयामास वीरान्संग्रामकोविदान् २९।
भो वीराः पुष्कलाद्या ये सर्वशस्त्रास्त्रकोविदाः ।
ते वदंतु प्रतिज्ञां वै मत्पुरो राक्षसार्दने ३०।
कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीम् ।
गच्छंतु रणमध्ये हि भवंतो बलसंयुताः ३१।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः ।
स्वां स्वां प्रतिज्ञां महतीं चक्रुस्ते तेजसान्विताः ३२।
तत्रादौ पुष्कलो वीरः श्रुत्वा वाक्यं महीपतेः ।
परमोत्साहसंपन्नः प्रतिज्ञामूचिवानिमाम् ३३।
पुष्कल उवाच।
शृणुष्व नृपशार्दूल मत्प्रतिज्ञां पराक्रमात् ।
विहितां सर्वलोकानां शृण्वतां परमाद्भुताम् ३४।
चेन्न कुर्यां क्षुरप्राग्रैस्तीक्ष्णैः कोदंडनिर्गतैः ।
दैत्यं मूर्च्छासमाक्रांतं कीर्णकेशाकुलाननम् ३५।
कन्या स्वभोक्तुर्यत्पापं यत्पापं देवनिंदने ।
तत्पापं मम वै भूयाच्चेत्कुर्यां स्ववचोऽनृतम् ३६।
यदिमद्बाणनिर्भिन्नाः सैनिकाः सुमहाबलाः ।
न पतंति महाराज प्रतिज्ञां तत्र मे शृणु ३७।
विष्ण्वीशयोर्विभेदं यः शिवशक्त्योः करोत्यपि ।
तत्पापं मम वै भूयाच्चेन्न कुर्यामृतं वचः ३८।
सर्वं मद्वाक्यमित्युक्तं रघुनाथपदांबुजे ।
भक्तिर्मे निश्चला यास्ति सैव सत्यं करिष्यति ३९।
पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिर्नृपः ।
प्रतिज्ञां व्यदधात्सत्यां स्वपराक्रमशोभिताम् ४०।
लक्ष्मीनिधिरुवाच।
वेदानां निंदनं श्रुत्वा आस्ते यो मौनिवन्नरः ।
मानसे रोचयेद्यस्तु सर्वधर्मबहिष्कृतः ४१।
ब्राह्मणो यो दुराचारो रसलाक्षादिविक्रयी ।
विक्रीणाति च गां मूढो धनलोभेन मोहितः ४२।
म्लेच्छकूपोदकं पीत्वा प्रायश्चित्तं तु नाचरेत् ।
तत्पापं मम वै भूयाद्विमुखश्चेद्भवाम्यहम् ४३।
तत्प्रतिज्ञामथाश्रुत्य हनूमान्रणकोविदः ।
रामांघ्रिस्मरणं कृत्वा प्रोवाच वचनं शुभम् ४४।
मत्स्वामीहृदये नित्यं ध्येयो वै योगिभिर्मुहुः ।
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः ४५।
रामः श्रीमानयोध्यायाः पतिर्लोकेशपूजितः ।
तं स्मृत्वा यद्ब्रुवे वाक्यं तद्वै सत्यं भवष्यिति ४६।
राजन्कोयं लघुर्दैत्यो दुर्बलः कामगे स्थितः ।
कथयाशु मया कार्यमेकेन विनिपातनम् ४७।
मेरुं देवेंद्रसहितं लांगूलाग्रेण तोलये ।
जलधिं शोषये सर्वं सांवर्तं वा पिबाम्यहम् ४८।
राज्ञः श्रीरघुनाथस्य जानक्याः कृपया मम ।
तन्नास्ति भूतले राजन्यदसाध्यं कदा भवेत् ४९।
एतद्वाक्यं मया प्रोक्तमनृतं स्याद्यदि प्रभो ।
तदैव रघुनाथस्य भक्तिदूरो भवाम्यहम् ५०।
यः शूद्रः कपिलां गां वै पयोबुद्ध्यानुपालयेत् ।
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ५१।
ब्राह्मणीं गच्छते मोहाच्छूद्रः कामविमोहितः ।
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ५२।
यद्घ्राणान्नरकं गच्छेत्स्पर्शनाच्चापि रौरवम् ।
तां पिबेन्मदिरां यो वा जिह्वास्वादेन लोलुपः ५३।
तस्य यज्जायते पापं तन्ममैवास्तु निश्चितम् ।
चेन्न कुर्यां प्रतिज्ञातं सत्यं रामकृपाबलात् ५४।
एवमुक्ते महावीरैर्योद्धारस्तरसा युताः ।
चक्रुः प्रतिज्ञां महतीं स्वपराक्रमशालिनीम् ५५।
शत्रुघ्नोऽपि व्यधात्तत्र प्रतिज्ञां पश्यतां नृणाम् ।
साधुसाधु प्रशंसन्वै तान्वीरान्युद्धकोविदान् ५६।
कथयामि पुरो वः स्वां प्रतिज्ञां सत्त्वशोभिताम् ।
तच्छृण्वंतु महाभागा युद्धोत्साहसमन्विताः ५७।
चेत्तस्य शिर आहत्य पातयामि न सायकैः ।
विमानाच्च कबंधाच्च भिन्नं छिन्नं च भूतले ५८।
यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः ।
यत्पापं ब्रह्मनिंदायां तन्ममास्त्वद्य निश्चयात् ५९।
इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः ।
धन्योसि राघवभ्रातः कस्त्वदन्यो परो भवेत् ६०।
त्वया वै निहतो दैत्यो देवदानवदुःखदः ।
लवणो नाम लोकेश मधुपुत्रो महाबलः ६१।
कोयं वै राक्षसो दुष्टः क्व चास्य बलमल्पकम् ।
करिष्यसि क्षणादेव तस्य नाशं महामते ६२।
इत्युक्त्वा ते महावीराः सज्जीभूता रणांगणे ।
प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरप्रतिज्ञाकथनंनाम त्रयस्त्रिंशत्तमोऽध्यायः ३३ ।