पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१७

← अध्यायः ०१६ पद्मपुराणम्
अध्यायः ०१७
वेदव्यासः
अध्यायः ०१८ →

नारद उवाच-
अथ जालंधरोऽपश्यत्कबंधचयभीषणम् ।
रणं रुधिरमांसौघ मज्जा मेदोऽस्थिदुर्गमम् १।
तत्र जालंधरो दैत्यः प्रियाहरणदुःखितः ।
रणे विलोकयामास वृषस्थं पार्वतीपतिम् २।
घोराहिभोगेनविभूषितांगं जटाकलापे शशिभूषणांकितम् ।
नेत्राग्निकीलोपरिशोभितांगं विना रणं संप्रददर्श सिंधुजः ३।
शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा ।
संरुष्टः प्राह तं शुंभं तापसो न हतस्त्वया ४।
प्राह जालंधरं शुंभस्तपस्तेन महत्कृतम् ।
हंतुं न शक्यतेऽस्माभिर्हरः संग्रामदुर्जयः ५।
इतिशुंभोक्तमाकर्ण्यसिंधुजःक्रोधमूर्च्छितः ।
हरं पद्मसहस्रेण दैत्यसैन्येन संवृतम् ६।
गृहीत्वा कालकेदारं धनुर्जालंधरो ययौ ।
बाणांस्तीक्ष्णानतिस्थूलान्लोहस्तंभान्तथा बहून् ७।
मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे ।
आयांतं रुरुधुः सिंधुसूनुं शंभुगणा युधि ८।
ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा ।
रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ९।
विवर्मापि बभौ सोऽथ मेघमुक्तो यथाचलः ।
पुनर्जालंधरस्यांगं शंभुना कीलितं शरैः १०।
रुधिरं बहु सुस्राव जालंधरशरीरतः ।
तेनाशु रुधिरौघेण प्लाविता सकला मही ११।
ततो देवा भयं जग्मुर्दानवाश्च चकंपिरे ।
त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः १२।
नद्या इव परा मूर्त्तिः प्रसृता सर्वतोऽपि च ।
अथाहार्णवजो रुद्रं धनुर्धर वरो ह्यसि १३।
इदानीं तत्करिष्यामि येन गच्छसि संक्षयम् ।
इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत् १४।
शीघ्रं संपूरयामास शरैर्नानाविधैः शिवम् ।
शिवः सहस्रकोटीभिः पूरितांगो रणे बभौ १५।
विहंगमैर्यथाकाशं वृक्षैरिव महागिरिः ।
दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरम् १६।
वीरभद्रस्तथा कोपाज्जालंधरमधावत ।
अपीडयदमेयात्मा समुद्रतनयं बली १७।
जालंधरोऽथ संक्रुद्धो विध्यन्बाणैः सहस्रशः ।
धनुः शरान्रथं छत्रं सारथिं तिलशः शरैः १८।
चकार वीरभद्रस्य सिंधुसूनुः प्रतापवान् ।
वीरभद्रोऽथ विरथो हतवान्गदयाब्धिजम् १९।
तथैव गदया सोऽपि तं हत्वापातयद्भुवि ।
गदाप्रहारपतितमालोक्यातिविमूर्च्छितम् २०।
मणिभद्रोऽथ समरे जालंधरमधावत ।
अतिक्रुद्धं तमायांतं दृष्ट्वा दैत्यो महारणे २१।
शरैर्व्यस्तोपकरणं स चकार नदीसुतः ।
अथ मूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन् २२।
वीरभद्रस्ततः कोपान्मणिभद्रः प्रतापवान् ।
जघ्नतुः पर्वताभ्यां तौ व्योमस्थं तटिनीसुतम् २३।
तदंगे पतितौ दृष्ट्वा पर्वतौ विनिनद्य च ।
जघान मुष्टिपातेन वीरभद्रो नदीसुतम् २४।
मणिभद्रश्चरणयोर्धृत्वा सागरनंदनम् ।
स्यंदनाद्भ्रामयामास तदद्भुतमिवाभवत् २५।
मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः ।
हत्वा चरणघातेन मणिभद्रमपातयत् २६।
जालंधरो महाबाहुर्वीरभद्रं च मुष्टिना ।
अथागतः परिवृतो गणैर्वै नंदिकेश्वरः २७।
शुंभस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः ।
द्वंद्वयुद्धैरथाजग्मुर्गणा दैत्यैः परस्परम् २८।
शुंभः शिलादजं राहुर्महाकालं रणे ययौ ।
कोलाहलं निशुंभोऽथ केतुः कालमधावत २९।
शैलोदरो गुहं जंभो माल्यवंतं महाबलः ।
महापार्श्वो ययौ चंडं चंडीशो रोमकंटकम् ३०।
विकटास्योऽथ वै भृंगिमुरुनेत्रो विनायकम् ।
एवं दैत्येश्वरैः सार्द्धं गणानामधिपा ययुः ३१।
अथ शुंभायुधैर्बाणैः प्रहतश्च शिलादजः ।
चूर्णीचकाराद्रिशृंगैः कपितुंडो महत्तरैः ३२।
शुंभस्तेनार्दितः शक्त्या शिलादं च जघान तम् ।
महाकालो जघानाथ तं राहुं रणमूर्द्धनि ३३।
शक्त्याथ तस्य हतवान्स्यंदनं स महाद्रिणा ।
कोलाहलो हतः शक्त्या निशुंभेन प्रतापवान् ३४।
शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह ।
विरथेनाथ दैत्येन भृशं क्रुद्धेन संयुगे ३५।
कोलाहलो सुरेंद्रेण सहस्रफणिना हतः ।
तं हत्वा चातिवेगेन रथं चान्यमुपागतः ३६।
फणिचक्रहतः संख्ये क्षणान्मूर्च्छां विहाय च ।
स्वरथात्शीघ्रमुत्तीर्य गृहीत्वा खड्गचर्मणी ३७।
सर्वं चक्रे निशुंभस्य स रथाद्यसिना पृथक् ।
पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत् ३८।
निशुंभोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः ।
शक्त्या महाबलस्तस्य रथं साश्वं न्यषूदयत् ३९।
कोलाहलो रणे धावन्निशुंभं विरथो बली ।
गतः स सरथं चक्रे विरथं भुजबंधनात् ४०।
केतुपुच्छं गृहीत्वा च भ्रामयामास चांबरे ।
कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात् ४१।
तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना ।
कालश्चूर्णितसर्वांगः केतुना प्राद्रवद्भयात् ४२।
शैलोदरस्तथा स्कंदं जघान गदयोरसि ।
षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत् ४३।
शक्तिप्रहारेण मृतं दानवं वीक्ष्य षण्मुखः ।
जगर्ज तत्र वैचित्र्यं यथा क्रौंचे विदारिते ४४।
माल्यवानथ बाणौघैर्जंभमभ्यर्दयद्रणे ।
जंभोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जहौ ४५।
महापार्श्वो रथं धृत्वा बाणौघैर्वाजिवर्जितम् ।
लीलयैव च खे नीत्वा व्यश्वं चंडमपातयत् ४६।
व्यश्वं रथं विलोक्याथ ततश्चंडोऽग्रहीद्गजम् ।
आपतंतं महापार्श्वं चंडस्तं गदयाहनत् ४७।
अचिंत्यैव गदापातं सोऽसुरो भृशदारुणः ।
प्रहत्य मुष्टिना चंडं पातयामास भूतले ४८।
चंडीशशस्त्राभिहतो रोमकंठो महासुरः ।
चंडीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत् ४९।
पपात सहसा भूमौ ययौ तं भीषणेक्षणः ।
उरुनेत्रेण समरे हतो लंबोदरः शरैः 6.17.५०।
दंतेनोरसि तं हत्वा पातयामास भूतले ।
ऊरुनेत्रः क्षणाच्छांतिमागत्याशु रथं क्षणात् ५१।
जघान मुद्गरेणासौ मूर्ध्नि सिंदूरमंडिते ।
गणेश्वरः पट्टिशेन जघानोरसि दानवम् ५२।
तन्मुखादथ निष्क्रांतो नवशीर्षोऽसुरो महान् ।
अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम् ५३।
नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः ।
जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा ५४।
तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः ।
रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ षण्मुखः ५५।
शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम् ।
नवशीर्षं रणे हत्वा उरुनेत्रमधावत ५६।
स्कंदः स्वशक्तिघातेन पातयामास तं नृप ।
पश्यञ्जालंधरः स्कंदं ययौ सैन्येन संवृतः ५७।
पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च ।
ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः ५८।
हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी ।
अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम् ५९।
सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् ।
दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम् ६०।
ममज्जापुंखमर्यादं ललाटे शंकरस्य च ।
भाले शशांकवच्छंभोः स रराज महाप्रभः ६१।
यथादित्यो हि घर्मांते संध्याकालेंबुदागमे ।
अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम् ६२।
यस्य वेगे तु पवनः फले यस्याग्निभास्करौ ।
कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता ६३।
हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम् ।
तेन बाणप्रहारेण रुधिरौघपरिप्लुतः ६४।
पपात शरभिन्नांगो वज्राहत इवाचलः ।
तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा ६५।
सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् ।
रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः ६६।
यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः ।
तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः ६७।
चिराज्जालंधरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप ।
दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे ६८।
ततः काव्यं स सस्मार मनसा परमं गुरुम् ।
स्मृतस्तेन त्वरन्प्राप्तः कविर्जालंधरं प्रति ६९।
स्वस्ति कृत्वा जगादाथ भार्गवः सिंधुनंदनम् ।
किं करोमि महाराज तव कार्यं महाबल ७०।
नारद उवाच-
इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन् ।
नत्वा गुरुमुवाचाथ राजा जालंधरस्तथा ७१।
राजोवाच-
जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समंततः ।
इत्युक्तः सिंधुजेनाजौ सैन्यं तत्र व्यलोकयत् ७२।
पंचविंशत्सहस्राणि योजनानां प्रमाणतः ।
दैत्यांगरथसंकीर्णमुपर्युपरि पार्थिव ७३।
उच्छ्रये पंचनवतियोजनानां महीं चिताम् ।
योधवाहनदेहाद्यैरिव पूर्णां धरां ततः ७४।
मंत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः ।
यावद्रुद्रो जटाजूटं बबंध भुजगैर्दृढम् ७५।
तावत्काव्येन तत्सैन्यं मंत्रेणोत्थापितं नृप ।
व्याघ्रान्यथा केसरिणो गजेंद्राः शूकरान्यथा ७६।
आगतान्दानवान्दृष्ट्वा चिंतयामास शंकरः ।
किमेतदिह संजातं मृतान्सृजति कुत्रचित् ७७।
ददर्श चिंतयन्काव्य इति तस्मिन्रणे भवः ।
जीवयंतं रणे दैत्यान्धावंतं वेगवत्तरम् ७८।
ततः क्रुद्धो महादेवः शुक्रं हंतुं मनो दधे ।
त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः ७९।
ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदम् ।
ब्रह्महत्या मयि हते तव रुद्र भविष्यति ८०।
इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शंकरः ।
स्मृत्वा तत्पूर्ववृत्तांतं यल्लग्नं ब्रह्मणः शिरः ८१।
ब्राह्मणो न हि हंतव्यो हरन्प्राणानपि प्रियान् ।
अयं तु जीवयन्दैत्यान्निग्राह्यः सर्वथा मया ८२।
तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम् ।
एवमुक्तवतः शंभोस्तृतीयनयनाद्द्रुतम् ८३।
कृत्या विवासा चात्युग्रा मुक्तकेशी महोदरा ।
स्थूललंबस्तनी योनी दंष्ट्रालोचनभीषणा ८४।
आज्ञापयेति स तया प्रोक्तस्तामब्रवीच्छिवः ।
कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मतिम् ८५।
यावज्जालंधरं हन्मि तावदेनं भगे वह ।
हते जालंधरे दैत्ये पश्चान्निस्तीर्य मोचय ८६।
हरेणोक्तेति सा कृत्या भार्गवं समधावत ।
पपात भूमौ तां दृष्ट्वा कविर्दैत्याः प्रदुद्रुवुः ८७।
केशेष्वाकृष्य धुन्वाना नग्नमालिंग्य भार्गवम् ।
योनौ दधार सा कृत्या हसंती जयनंदन ८८।
भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालंधरोऽसुरः ।
संदधे मार्गणांस्तावत्सा कृत्यादृश्यतां गता ८९।
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां युधिष्ठिरनारदसम्वादे जालंधरोपाख्याने शुक्रयोनिप्रवेशोनाम सप्तदशोऽध्यायः १७।