पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१९

← अध्यायः ०१८ पद्मपुराणम्
अध्यायः ०१९
वेदव्यासः
अध्यायः ०२० →

युधिष्ठिर उवाच-
श्रीशैलः पर्वतो रम्यः कुत्र तिष्ठति नारद ।
किं तत्र वर्त्तते तीर्थं कस्य देवस्य पूजनम् ।
कस्यां दिशि समाख्यातो लोकेषु च वदाधुना १।
नारद उवाच-
शृणु राजन्प्रवक्ष्यामि श्रीशैलं पर्वतोत्तमम् ।
यं श्रुत्वा मुच्यते लोको बालहत्यादि पातकात् २।
तत्पर्वतवनं रम्यं मुनिभिश्चोपसेवितम् ।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ३।
हंसकोकिलनादैश्च मयूरध्वनिनादितम् ।
श्रीवृक्षैश्च कपित्थैश्च शिरीषै राजवृक्षकैः ४।
पारिजातकपुष्पैश्च कदंबोदुंबरैस्तथा ।
नानापुष्पैः सुगंधाढ्यैर्वासितं तद्वनं गिरौ ५।
सर्वाभिरृषिपत्नीभिः सशिष्याभिः सुसेवितम् ।
केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः ६।
केचिदूर्ध्वभुजास्तत्र अंगुष्ठाग्रैः स्थिताः परे ।
शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः ७।
निराहाराश्च केप्यत्र केचित्पर्णाशने रताः ।
कंदमूलफलाहाराः केचिन्मौनव्रताः स्थिताः ८।
एकपादाः स्थिताः केचित्केचित्पद्मासने स्थिताः ।
केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम् ९।
आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः ।
देवखातान्यनेकानि तडागानि बहूनि च १०।
पर्वतोऽयं महाराज दृश्यते किल सर्वतः ।
मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः ११।
तच्चैव शिखरं रम्यं पर्वतोपरि सेवितम् ।
शृंगदर्शनमात्रेण मुक्तिरेव न संशयः १२।
दक्षिणां दिशमाश्रित्य वर्त्तते पर्वतोत्तमः ।
अत्र गंगा महद्रम्या पातालेति समाश्रिता १३।
तत्र च स्नानमात्रेण महापापैः प्रमुच्यते ।
श्रीशैलशिखरं दृष्ट्वा वाराणस्यां मृतौ ध्रुवम् १४।
केदारे ह्युदकं पीत्वा पुनर्जन्म न विद्यते ।
तापसानां महत्स्थानं योगिनां च तथैव च १५।
तस्मात्सर्वप्रयत्नेन दर्शनं तस्य कारयेत् ।
अयं विज्ञानदेवोऽसौ महापातकनाशनः १६।
सिद्धपुरं च नगरं रम्यं स्वर्गसुखावहम् ।
नित्यमप्सरसो यत्र गायंति च रमंति च १७।
अतः पर्वताराजोऽयं दर्शने सौख्यकारकः ।
तस्य तैर्दर्शनं कार्यं मुक्तिमिच्छंति ये नराः १८।
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे श्रीशैलोपाख्याने एकोनविंशोऽध्यायः१९।