पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३१

← अध्यायः ०३० पद्मपुराणम्
अध्यायः ०३१
वेदव्यासः
अध्यायः ०३२ →

नारद उवाच-
देवदेव जगन्नाथ भक्तानामभयप्रद ।
व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि १।
श्रीमहादेव उवाच-
सार्वभौमः पुरा ह्यासीद्धरिश्चंद्रो महीपतिः ।
तस्यतुष्टोऽददद्ब्रह्मा पुरीं कामदुघां शुभाम् २।
सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभाम् ।
तत्र स्थितो महीपालो सप्तद्वीपां वसुंधराम् ३।
पालयामास धर्मेण पिता पुत्रमिवौरसम् ।
प्रभूतधनधान्यस्तु पुत्रदौहित्रवान्नृपः ४।
स पालयन्शुभं राज्यं परं विस्मयमागतः ।
न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचित् ५।
न चेदृशं नरैरन्यैर्विमानमधिरोहितम् ।
कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव ६।
इति चिंतापरो भूत्वा विमानवरमास्थितः ।
ददर्श पार्थिववरो मेरुं शिखरिणां वरम् ७।
तत्रास्ते च महात्मासौ द्वितीय इव भास्करः ।
आसीनं पर्वतवरे शैलपट्टे हिरण्मये ८ ।
सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणम् ।
दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम् ९।
ववंदे चरणौ हृष्टस्तेनापि स च नंदितः ।
सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुंगवम् १०।
भगवन्दुर्ल्लभा लोके संपच्चेयं यथा मम ।
कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि ११।
तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि ।
सनत्कुमार उवाच-।
शृणु राजन्प्रवक्ष्यामि पूर्ववृत्तस्य कारणम् १२।
येन कृत्वा विशेषेण तव चानुग्रहोऽभवत् ।
त्वमासीः पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः १३।
स्वं कर्म ते परित्यक्तं ततस्त्यक्तस्तु बांधवैः ।
सत्वं वृत्तिपरिक्षीणो भार्ययानुगतस्तथा १४।
निर्गतः स्वजनांस्त्यक्त्वा परप्रेषणलिप्सया ।
न च प्रेषणदो ह्यासीत्काले दुर्भिक्षपीडितः १५।
ततः कदाचिद्गहने सरश्चोत्फुल्लपंकजम् ।
दृष्ट्वा तत्र कृतो भावो गृह्णीवः पंकजानि वै १६।
एतावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे ।
आस्थितौ नगरीं पुण्यां नाम्ना वाराणसीं शुभाम् १७।
ततो विक्रयतः कश्चिनैव गृह्णाति पंकजम् ।
तन्मठान्निर्गतः कश्चित्तत्रैव प्रांगणे स्थितः १८।
तत्र स्थाने प्रविशता श्रुतो वादित्रनिस्वनः ।
कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निस्वनः १९।
इति पृष्टे तदा तूर्ये तेनोक्ते प्रस्थितोंतरम् ।
काशिराजस्तु विख्यात इंद्रद्युम्नस्तु पार्थिवः २०।
तस्यास्ति दुहिता ख्याता नाम्ना चंद्रावती सती ।
उपोषिता महाभागा जयंतीमष्टमीं शुभाम् २१।
तत्रागतोऽसौ वैश्यस्तु यत्र तिष्ठति सा शुभा ।
संतुष्टचित्तः स तदा हर्षस्तत्रागतो महान् २२।
तत्र स्थाने त्वया दृष्टो देव वैतानिको विधिः ।
आदित्यसहितो यत्र पूज्यते भगवान्हरिः २३।
तद्भक्त्या च त्वया पत्न्या सह पुष्पार्चनं कृतम् ।
शेषैस्तु प्रकरस्तत्र कृतः पुष्पमयस्तथा २४।
तं दृष्ट्वा विस्मिता साह केनेहाभ्यर्चनं कृतम् ।
ज्ञात्वा तत्कर्मतत्सर्वं कृतं संरक्षणं तथा २५।
ततस्तुष्टा तु सा तुभ्यं ददौ वित्तं बहुस्वयम् ।
त्वया वित्तं नो गृहीतं भोजनायानुमंत्रितः २६।
न गृहीतं भोजनं च न च वित्तं त्वया तदा ।
आदित्यो विष्णुसंयुक्तः पूजितोऽसौ यथाविधि २७।
ततः प्रभातसमये रक्षमाणस्तया सदा ।
विश्रंभयित्वा तान्सर्वान्निर्गतोऽसि यथेच्छया २८।
तदेतदन्यजनुषि सुकृतं चार्जितं त्वया ।
पंचत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः २९।
तेन पुण्येन महता विमानमागमत्तदा ।
तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत् ३०।
हरिश्चंद्र उवाच-
केनैव च विधानेन कस्मिन्मासे च सा तिथिः ।
कर्त्तव्या तन्ममाचक्ष्व अनुग्राह्योऽस्मि ते यदि ३१।
सनत्कुमार उवाच-
शृणुष्वावहितो राजन्कथ्यमानं मया तव ।
श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ३२।
रोहिणी यदि लभ्येत जयंती नाम सा तिथिः ।
भूयोभूयो महाराज भवेज्जन्मनि कारणम् ३३।
विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम ।
यत्कृत्वा मुक्तपापस्तु विष्णुलोकं प्रगच्छति ३४।
उपोषितस्ततः कृत्वा स्नानं कृष्णतिलैः सह ।
स्थापयेदव्रणं कुंभं पंचरत्नसमन्वितम् ३५।
वज्रमौक्तिकवैडूर्य पुष्परागेंद्रनीलकम् ।
पंचरत्नं प्रशस्तं तु इति कात्यायनोऽब्रवीत् ३६।
तस्योपरि न्यसेत्पात्रं सौवर्णं लक्षणान्वितम् ।
सौवर्णां विन्यसेत्तत्र यशोदां नंदगेहिनीम् ३७।
ददमानां तु पुत्रस्य स्तनं वै विस्मिताननाम् ।
पिबमानं स्तनं मातुरपरं पाणिना स्पृशत् ३८।
आलोक्य मातरं प्रेम्णा सुखयंतं मुहुर्मुहुः ।
सौवर्णं कारयेद्देवं यावच्छक्तिश्च विद्यते ३९।
द्वि निष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते ।
त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः ४०।

अङ्गुलिविन्यासः2
अङ्गुलिविन्यासः4
अङ्गुलिविन्यास5
अङ्गुलिविन्यास6

तद्वच्च रोहिणीं कुर्यात्सौवर्णी राजतः शशी ।
अंगुष्ठमात्रस्तु शशी रोहिणी चतुरंगुला ४१।
कर्णयोः कुंडले दद्यात्कंठाभरणकं गले ।
एवं कृत्वा तु गोविंदं मात्रासार्द्धं जगत्पतिम् ४२।
क्षीरादिस्नपनं कृत्वा चंदनेनानुलेपयेत् ।
श्वेतवस्त्रयुगच्छत्रं पुष्पमालोपशोभितम् ४३।
नैवेद्यैर्विविधैर्भक्षैः फलैर्नानाविधैरपि ।
दीपं च कारयेत्तत्र पुष्पमंडपशोभितम् ४४।
गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान्बुधैः ।
एवं कृत्वा विधानं तु यथाविभवसारतः ।
गुरुं संपूजयेत् पश्चात्पूजां तत्र समापयेत् ४५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे जन्माष्टमीव्रतंनाम एकत्रिंशोऽध्यायः ३१।