पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३६

← अध्यायः ०३५ पद्मपुराणम्
अध्यायः ०३६
वेदव्यासः
अध्यायः ०३७ →

नारद उवाच-
कीदृशी स्यान्महादेव पक्षवर्द्धनिसंज्ञका ।
यया वै कृतया जंतुर्महपापात्प्रमुच्यते १।
श्रीमहादेव उवाच-
अमा वा यदि वा पूर्णा संपूर्णा जायते तदा ।
भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने ।
अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्द्धिनी २।
नारद उवाच-
पूजाविधिं तु पृच्छामि सांप्रतं देवसत्तम ।
यत्कृते तु महादेव महाफलमवाप्नुयात् ३।
महादेव उवाच-
पूजाविधिं प्रवक्ष्यामि सांप्रतं द्विजनंदन ।
पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः ४।
येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः ।
अव्रणं जलपूर्णं च कुंभं चंदनचर्चितम् ५।
पंचरत्नसमायुक्तं पुष्पमालाभिवेष्टितम् ।
स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ६।
सौवर्णं कारयेद्देवं माससंज्ञाभिनामकम् ।
पंचामृतेन विधिना स्नपनं सुमनोरमम् ७।
कारयेद्देवदेवेशं जगन्नाथं जगत्पतिम् ।
विलेपनं तु कर्त्तव्यं कुंकुमागरुचंदनैः ८।
वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम् ।
पूजयेद्देवताधीशं कुंभपात्रोपरिस्थितम् ९।
पद्मनाभाय वै पादौ जानुनी विश्वमूर्त्तये ।
ऊरू वै ज्ञानगम्याय कटी दानप्रदाय च १०।
उदरं विश्वनाथाय हृदयं श्रीधराय च ।
कंठं कौस्तुभकंठाय बाहू क्षत्रांतकारिणे ११।
ललाटं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे ।
स्वनाम्ना चैव कमलां सर्वांगीं दिव्यरूपिणीम् १२।
एवं विधिवत्संपूज्य ततोऽर्घं दापयेत्सुधीः ।
नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः १३।
अनेनैवार्घदानेन संपूर्णं जायते व्रतम् ।
संसारार्णवमग्नं मां समुद्धर जगत्पते १४।
त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः ।
गृहाणार्घं मया दत्तं पद्मनाभ नमोस्तु ते १५।
नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः ।
देयानि तु विशेषेण केशवाय सुभक्तितः १६।
नागपत्रं सकर्पूरं दद्याद्देवस्य भक्तितः ।
घृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः १७।
कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत् ।
वस्त्राणि चैव चोष्णीषं कंचुकं च प्रदापयेत् १८।
दक्षिणां च यथाशक्त्या गुरुवे संप्रदापयेत् ।
भोजनं चैव तांबूलं दत्त्वा चार्घं प्रदापयेत् १९।
स्ववित्तस्यानुमानेन यथाशक्त्या तु निर्द्धनैः ।
कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्द्धिनी २०।
ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम् ।
पुराणपाठसहितं हास्याह्लादसमन्वितम् २१।
स्तुवंति च प्रशंसंति जागरं चक्रपाणिनः ।
नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु २२।
अतो धन्यतमा चेयं कर्त्तव्या पक्षवर्द्धनी ।
कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम् २३।
पक्षवर्द्धनी माहात्म्यं ये शृण्वंति मनीषिणः ।
तैः कृतं सत्कृतं सर्वं यावदाभूतसंप्लवम् २४।
पंचाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने ।
तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात् २५।
पक्षवर्द्धनिका पुण्या पवित्रा पापनाशिनी ।
उपवासकृता विप्र हत्याकोटिविनाशिनी २६।
वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने ।
ध्रुवेण चांबरीषेण कृतेयं विष्णुवल्लभा २७।
इयं काशीसमा पुण्या इयं वै द्वारका समा ।
उपोषिता च भक्तेन वांछितं च ददात्यसौ २८।
इयं धन्या धन्यतमा हत्यायुतविनाशिनी ।
कर्त्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः २९।
अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः ।
किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमम् ३०।
यथा च वर्द्धते चंद्रः सिते पक्षे विशेषतः ।
तथा वै वर्द्धते भक्त कारणात्पक्षवर्द्धिनी ३१।
सूर्योदये यथा ध्वांतं नश्यते तत्क्षणादपि ।
तथाघं नाशमाप्नोति करणात्पक्षवर्द्धिनी ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पक्षवर्द्धनी एकादशीमाहात्म्यंनाम षट्त्रिंशोऽध्यायः ३६।