पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५०

← अध्यायः ०४९ पद्मपुराणम्
अध्यायः ०५०
वेदव्यासः
अध्यायः ०५१ →

युधिष्ठिर उवाच-
ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ।
श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन १।
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्लोकानां हितकाम्यया ।
बहुपुण्यप्रदा ह्येषा महापातकनाशिनी २।
अपरा नाम राजेंद्र अपरा पुत्रदायिनी ।
लोके प्रसिद्धितां याति अपरां यस्तु सेवते ३।
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा ।
परापवादवादी च परस्त्री रसिकोऽपि च ४।
अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवम् ।
कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः ५।
कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च ।
ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक् ६।
कूटसाक्ष्य समायुक्तो विज्ञेया नरकौकसः ।
अपरा सेवनाद्राजन्पापैर्मुक्ता भवंति ते ७।
क्षत्त्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात्पलायते ।
स याति नरकं घोरं स्वीयधर्मबहिष्कृतः ८।
अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत् ।
विद्यावान्यः स्वयं शिष्यो गुरुनिंदां करोति च ९।
स महापातकैर्युक्तो निरयं याति दारुणम् ।
अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः १०।
महिमानमपरायाः शृणु राजन्वदाम्यहम् ।
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ११।
काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनात् ।
गयायां पिंडदानेन पितॄणां तृप्तिदो यथा १२।
सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः ।
कन्यागते गुरौ राजन्कृष्णवेणी निमज्जनात् १३।
यत्फलं समवाप्नोति कुंभकेदार दर्शनात् ।
बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि १४।
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे ।
गजाश्व हेमदानेन यज्ञं कृत्वा सदक्षिणम् १५।
तादृशं फलमाप्नोति अपरा व्रतसेवनात् ।
अर्धप्रसूतां गां दत्वा सुवर्णं वसुधां तथा १६।
नरो यत्फलमाप्नोति अपराया व्रतेन तत् ।
पापद्रुमकुठारीयं पापेंधन दवानलः १७।
पापांधकारतरणिः पापसारंग केसरी ।
बुद्बुदा इव तोयेषु पुत्तिका इव जंतुषु १८।
जायंते मरणायैव एकादश्या व्रतं विना ।
अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम् १९।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।
लोकानां च हितार्थाय तवाग्रे कथितं मया ।
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् २०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे ज्येष्ठकृष्णापरैकादशीनाम पंचाशत्तमोऽध्यायः ५०।