पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५९

← अध्यायः ०५८ पद्मपुराणम्
अध्यायः ०५९
वेदव्यासः
अध्यायः ०६० →

युधिष्ठिर उवाच-
कथयस्व प्रसादेन ममाग्रे मधुसूदन ।
इषस्य शुक्लपक्षे तु किं नामैकादशीभवेत् १।
श्रीकृष्ण उवाच-
शृणुराजेंद्र वक्ष्यामि माहात्म्यं पाप नाशनम् ।
शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या २।
पापांकुशेति विख्याता सर्वपापहरा परा ।
पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः ३।
सर्वाभीष्ट फलं प्राप्तौ स्वर्गमोक्षप्रदं नृणाम् ।
तपस्तप्त्वा पुनस्तीव्रं चिरं सुनियतेन्द्रियः ४।
यत्फलं समवाप्नोति तन्न त्वा गरुडध्वजम् ।
कृत्वापि बहुशःपापं नरो मोह समन्वितः ५।
न याति नरकं नत्वा सर्वपापहरं हरिम् ।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ६।
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्त्तनात् ।
देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम् ७।
न तेषां यमलोकस्य यातना जायते क्वचित् ।
उपोष्यैकादशीमेकां प्रसंगेनापि मानवः ।
न याति यातनां यामीं पापं कृत्वापि दारुणम् ८।
वैष्णवः पुरुषो भूत्वा शिवनिंदां करोति यः ।
न विंदेद्वैष्णवं लोकं स याति नरकं ध्रुवम् ९।
शैवः पाशुपतो भूत्वा विष्णुनिंदां करोति चेत् ।
रौरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश १०।
नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते ।
यादृशं पद्मनाभस्य व्रतं पातकनाशनम् ११।
तावत्पापानि देहेऽस्मिन्तिष्ठंति मनुजाधिपम् ।
यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् १२।
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् १३।
एकादशीसमं किंचिद्व्रतं लोके न विद्यते ।
व्याजेनापि कृता यैश्च न ते यांति हि भास्करिम् १४।
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी ।
कलत्रसुतदा ह्येषा धनमित्रप्रदायिनी १५।
न गंगा न गया राजन्न च काशी च पुष्करम् ।
न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात् १६।
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम् ।
अनायासेन भूपाल प्राप्यते वैष्णवं पदम् १७।
दशैव मातृके पक्षे राजेंद्र दश पैतृके ।
प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः १८।
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः ।
स्रग्विणः पीतवस्त्राश्च प्रयांति हरिमंदिरम् १९।
बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम ।
उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम् २०।
पापांकुशामुपोष्यैव आश्विनस्य सिते नरः ।
सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति २१।
दत्त्वा हेमतिलान्भूमिं गामन्नमुदकं तथा ।
उपानच्छत्रवस्त्रादीन्न पश्यति यमं नरः २२।
यस्य पुण्यविहीनानि दिनान्यायांति यांति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति २३।
अवंध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम ।
सदाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः २४।
होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम् ।
कर्त्तारो नैव पश्यंति घोरां तां यमयातनाम् २५।
दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः ।
दृश्यंते मानवा लोके पुण्यकर्त्तार ईदृशाः २६।
किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम् ।
आरोहंति दिवं धर्मैर्नात्रकार्या विचारणा २७।
इति ते कथितं राजन्यत्पृष्टोऽहं त्वयानघ ।
पापांकुशाया माहात्म्यं किमन्यच्छ्रोतुमिच्छसि २८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आश्विनशुक्लपापांकुशैकादशीमाहात्म्यनामैकोनषष्टितमोऽध्यायः५९।