पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६७

← अध्यायः ०६६ पद्मपुराणम्
अध्यायः ०६७
वेदव्यासः
अध्यायः ०६८ →

महेश्वर उवाच-
इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः ।
कथयित्वा ममाग्रे वै गतो यादृच्छिको मुने १।
गोपिकाचंदनं यत्र तिष्ठते वै द्विजोत्तम ।
तद्गृहं तीर्थरूपं च विष्णुना भाषितं किल २।
शोकमोहौ न तत्रास्तां न भवत्यशुभं क्वचित् ।
गोपिकाचंदनं यस्य तिष्ठति द्विजसद्मनि ३।
सुखिनः पूर्वजास्तेषां संततिर्वर्द्धते सदा ।
गोपिकाचंदनं यस्य वर्त्ततेऽहर्निशं गृहे ४।
गोपीपुष्करजा मृत्स्ना पवित्रा कायशोधिनी ।
उद्वर्त्तनाद्विनश्यंति व्याधयो ह्याधयश्च ये ५।
अतो देहे धृतं पुंभिर्मुक्तिदं सर्वकामिकम् ।
तावद्गर्जंति तीर्थानि तावत्क्षेत्राणि सर्वदा ६।
गोपिकाचंदनं यावन्न दृष्टं न श्रुतं द्विज ।
इदं ध्येयमिदं पूज्यं मलदोषविनाशनम् ७।
यस्य संस्पर्शनादेव पूतो भवति मानवः ।
अंतकाले तु मर्त्यानां मुक्तिदं पावनं परम् ८।
किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचंदनम् ।
विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका ९।
गोपिकाचंदनं चैव तथा वै हरिचंदनम् ।
चत्वारि ह्येतानि संमील्य अंगमुद्वर्तयेत्सुधीः १०।
तेन तीर्थं कृतं सर्वं जंबूद्वीपेषु सर्वदा ।
तिलकं कुरुते यस्तु गोपिकाचंदनद्रवैः ११।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।
पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम् १२।
येन वा पुरुषेणापि विधृतं गोपिचंदनम् ।
मद्यपो ब्रह्महा चैव गोघ्नो वा बालहा तथा ।
मुच्यते तत्क्षणादेव गोपीचंदनधारणात् १३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे गोपीचंदनमाहात्म्ये सप्तषष्टितमोऽध्यायः ६७।