पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८१

← अध्यायः ०८० पद्मपुराणम्
अध्यायः ०८१
वेदव्यासः
अध्यायः ०८२ →

पार्वत्युवाच-
गंगायाश्चैव माहात्म्यं पुनर्वद महामते ।
यच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः १।
माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभो ।
उत्पत्तिश्च श्रुता पूर्वं महिमा न श्रुतो मया ।
त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः २।
महादेव उवाच-
बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम् ।
शरतल्पगतं भीष्मं ऋषयो द्रष्टुमाययुः ३।
अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुः ।
अंगिरावगौतमोऽगस्त्यः सुमतिस्त्वापुरात्मवान् ४।
विश्वामित्रः स्थूलशिराः सर्वज्ञः प्रमथाधिपः ।
रैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः ५।
दुर्वासा जमदग्निश्च मार्कंडेयोऽथ गालवः ।
उशनाथ भरद्वाजः क्रतुरास्तीक एव च ६।
स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिः कुशः ।
नारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः ७।
मतिभूर्भुवनो धौम्यः शतानंदोकृतव्रणः ।
जामदग्न्योऽथ रामश्च ऋचीकश्चैवमादयः ८।
तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजः ।
पूजयामास विधिवज्जगत्पूज्यांस्तु तेजसः ९।
ते पूजिता महात्मानः सुखासीनास्तपोधनाः ।
भीष्माश्रिताः कथाश्चक्रुर्दिव्यधर्माश्रितास्तथा १०।
कथांते तु ततस्तेषां ऋषीणां भावितात्मनाम् ।
प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः ११।
युधिष्ठिर उवाच-
के देशास्तु महापुण्याः के शैलाः केऽपिचाश्रमाः ।
सेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह १२।
भीष्म उवाच-
अत्रैवोदाहरंतीममितिहासं नरोत्तम ।
शिलोंछवृत्तेः संवादं सिद्धस्य च युधिष्ठिर १३।
कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम् ।
उंछवृत्तेः शिबेराजन्गृहं प्राप्तो महात्मनः १४।
आत्मविद्यासु तत्वज्ञः सर्वदा स जितेंद्रियः ।
रागद्वेषपरित्यक्तः कुशली ज्ञानकर्मसु १५।
वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः ।
अनिंदको वैष्णवानां सदा धर्मपरायणः १६।
योगाभ्यासरतो नित्यं शंखचक्रविधारकः ।
त्रिकालपूजा तत्वज्ञः श्रीकंठेऽनुरतः सदा १७।
वेदविद्यासु विदुषो धर्माधर्मविचारकः ।
वेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः १८।
सतीर्थमतियुक्तस्तु शिलोंछेषु स्थितः सदा ।
चतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयंभुवा १९।
तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपधृक् ।
नानाधर्मार्थविशदो ह्यव्ययेष्टमतिः सदा २०।
एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहम् ।
तं दृष्ट्वा विधिवच्चैव कृत्वातिथ्यं महामनाः २१।
शिबिः संपृच्छयामास देशानां हितकारणम् २२।
उंछवृत्तिरुवाच-
के देशाः के जनपदाः के शैलाः केऽपि चाश्रमाः ।
पुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि २३।
सिद्ध उवाच-
ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः ।
पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा २४।
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।
गतिं तां न लभेज्जंतुर्गंगां संसेव्य यां लभेत् २५।
स्नातानां तत्र पयसि गांगेये नियतात्मनाम् ।
तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि २६।
अपहृत्य तमस्तीव्रं यथा भात्युदये रविः ।
तथापहृत्य पाप्मानं भाति गंगाजलाप्लुतः २७।
अग्निं प्राप्य यथा विप्र तूलराशिर्विनश्यति ।
तथा गंगावगाहश्च सर्वं पापं व्यपोहति २८।
यस्तु सूर्यांशुसंतप्तं गांगेयं सलिलं पिबेत् ।
स गोनीहारनिर्मुक्तः पावकाद्धि विशिष्यते २९।
चांद्रायणसहस्रं तु पादेनैकेन यः पुमान् ।
संप्लुतश्चापि गंगायां यो नरः स विशिष्यते ३०।
लंबेदधःशिरा यस्तु वर्षाणामयुतं नरः ।
मासमेकं तु गंगांभः सेवते यो नरोत्तमः ३१।
ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम् ।
इयं वेणीसमा पुण्या पवित्रा पापनाशिनी ३२।
यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात् ।
स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः ३३।
स्नात्वा यत्र नरश्रेष्ठ वैकुंठे सत्वरं व्रजेत् ।
प्रियाप्रिये न जानाति धर्माधर्मौ न विंदति ३४।
स्नात्वा चैव तु गंगायां महापापात्प्रमुच्यते ३५।
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ३६।
ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकः ।
मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम् ३७।
दर्शनं माधवस्याथ वरस्य दर्शनं तथा ।
वेण्यां स्नानं प्रकुर्वाणो वैकुंठं प्रति गच्छति ३८।
उदिते च यथा सूर्ये विलयं याति वै तमः ।
तथैव तस्यां पापानि नश्यंति स्नानमात्रतः ३९।
गंगाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वते ।
स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ४०।
एवं ज्ञात्वा नरश्रेष्ठो गंगास्नायी पुनःपुनः ।
स्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः ४१।
देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः ।
अश्वत्थः सर्ववृक्षाणां नदी भागीरथी सदा ४२।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंगामाहात्म्यंनामैकाशीतितमोऽध्यायः ८१।