पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२१

← अध्यायः १२० पद्मपुराणम्
अध्यायः १२१
वेदव्यासः
अध्यायः १२२ →

ईश्वर उवाच।
धात्रीच्छायां समाश्रित्य कुर्यात्पिंडं तु यो गुह ।
मुक्तिं प्रयांति पितरः प्रसादान्माधवस्य तु १।
मूर्ध्नि पाणौ मुखे चैव देहे चैव तु यो नरः ।
धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः २।
धात्रीफलकृताहारो नरो नारायणो भवेत् ।
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं गुह ३।
प्रियो भवति देवानां मनुष्याणं च का कथा ।
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ४।
यावत्तिष्ठति कंठस्था धात्रीमाला नरस्य हि ।
तावत्तस्य शरीरे तु प्रतिष्ठति च केशवः ५।
धात्रीं फलं तु तुलसीमृत्तिका द्वारकोद्भवा ।
सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ६।
यावद्दिनानि वहते धात्रीमालां कलौ नरः ।
तावद्युगसहस्राणि वैकुंठे वसतिर्भवेत् ७।
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ।
वहते कंठदेशे तु कल्पकोटिं दिवं वसेत् ८।
संनियम्येंद्रियग्रामं शालग्रामशिलार्चनम् ।
यः कुर्यान्मानवो भक्त्या पुष्पेपुष्पेऽश्वमेधजम् ९।
सुराणां च यथा विष्णुः पुष्पाणां तुलसी तथा ।
तुलस्यानुदिनं देवं योऽर्चयेद्गरुडध्वजम् १०।
जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमाप्नुयात् ।
तुलसीमालया विष्णुः पूजितो येन कार्तिके ११।
यमाक्षरकृतां मालां स्फुटं शौरिः प्रमार्जति ।
श्रीचंदनं सकर्पूरमगुरुं च सकुंकुमम् १२।
केतकी दीपदानं च सर्वदा केशवप्रियम् ।
कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे १३।
दीपदानं महासेन कुलानां तारयेच्छतम् ।
सरोरुहाणि तुलसी केतकी मुनिपुष्पकम् १४।
कार्तिके च दिनान्येव दीपदानं तु पंचमम् ।
केतकीमालया येन कार्तिके पुष्पमंडपम् १५।
केशवस्य कृतं वत्स वसतिर्दिवि तस्य च ।
केतकीपुष्पकेनैव पूजितो गरुडध्वजः १६।
समाः सहस्रं सुप्रीतो जायते मधुसूदनः ।
अर्चयित्वा हृषीकेशं कुसुमैः केतकीभवैः १७।
पुण्यं तद्भवनं याति केशवस्य शिवं गुह ।
दमनकेनापि देवेशं संप्राप्ते मधुमाधवे १८।
समभ्यर्च्य मुनिश्रेष्ठ अर्चनाल्लभते फलम् ।
अगस्तिकुसुमैर्देवं योऽर्चयेत जनार्दनम् १९।
दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति ।
न तत्करोति विप्रर्षे तपसा तोषितो हरिः २०।
यत्करोति महासेन मुनिपुष्पैरलंकृतः ।
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् २१।
कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ।
मुनिपुष्पकृतां मालां यो ददाति जनार्दने २२।
देवेंद्रोऽपि मुनिश्रेष्ठ कुरुते तस्य सत्कथाम् ।
गवामयुतदानेन यत्फलं प्राप्यते गुह २३।
मुनिपुष्पेण चैकेन कार्तिके लभते फलम् ।
कौस्तुभेन यथा प्रीतो यथा च वनमालया २४।
तुलसीदलेन संप्रीतः कार्तिके च तथा हरिः ।
सिऊ!त उवाच।
प्रश्रयावनतं दृष्ट्वा कुमारं भक्तितत्परम् २५।
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः ।
ईश्वर उवाच।
शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन २६।
पितरश्चैव वांच्छंति सदा पितृगणैर्वृताः ।
भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः २७।
कार्तिके दीपदानेन यस्तोषयति केशवम् ।
घृतेन दीपको यस्य तिलतैलेन वा पुनः २८।
ज्वलते यस्य सेनानीरश्वमेधेन तस्य किम् ।
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् २९।
दीपदानं कृतं येन कार्तिके केशवाग्रतः ।
कृष्णपक्षे विशेषेण पुत्र पंचदिनानि च ३०।
पुण्यानि तेषु यो दत्ते दीपं सोऽक्षयमाप्नुयात् ।
एकादश्यां परैर्दत्तं दीपं प्रज्वाल्य मूषिका ३१।
मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा ।
लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम् ३२।
निर्भक्षः परमं प्राप्य विष्णुलोकं जगाम सः ।
श्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैः कृतम् ३३।
शुद्धा लीलावती भूत्वा जगाम स्वर्गमक्षयम् ।
गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः ३४।
मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत् ।
तस्माद्दीपाः प्रदातव्या रात्रावस्तमते रवौ ३५।
गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च ।
देवालयेषु देवानां श्मशानेषु सरस्सु च ३६।
घृतादिना शुभार्थाय यावत्पंचदिनानि च ।
पापिनः पितरो ये च लुप्तपिंडोदकक्रियाः ।
तेपि यांति परां मुक्तिं दीपदानस्य पुण्यतः ३७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये दीप गंध धात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः १२१।