पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२३

← अध्यायः १२२ पद्मपुराणम्
अध्यायः १२३
वेदव्यासः
अध्यायः १२४ →

कार्तिकेय उवाच।
भगवञ्च्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।
विधिं मासोपवासस्य फलं चास्य यथोदितम् १।
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत् ।
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि २।
यावत्संख्यं तु कर्तव्यं तत्प्रब्रूहि महेश्वर ।
व्रतमेतत्सुरश्रेष्ठ विस्तरेण ममानघ ३।
श्रीरुद्र उवाच।
साधु पावकि सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ।
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ४।
सुराणां च यथा विष्णुस्तपतां च यथा रविः ।
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ५।
तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक् ।
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ६।
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ।
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ७।
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः ।
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् ८।
तेन जप्तं हुतं दत्तं तपस्तप्तं कृता स्वधा ।
यः करोति विधानेन नरो मासमुपोषणम् ९।
उद्दिश्य वैष्णवं यज्ञं समभ्यर्च्य जनार्दनम् ।
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् १०।
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु ।
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ११।
अतिकृच्छॄं च पाराकं कृत्वा चांद्रायणं ततः ।
मासोपवासं कुर्वीत ज्ञात्वा देह बलाबलम् १२।
वानप्रस्थो यतिर्वापि नारी वा विधवा मुने ।
मासोपवासं कुर्वीतगुरोर्विप्राज्ञया ततः १३।
आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु १४।
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः ।
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् १५।
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः ।
मालतींदीवरैः पद्मैः कमलैस्तु सुगंधिभिः १६।
कुंकुमोशीरकर्पूरैर्विलिप्य वरचंदनैः ।
नैवेद्यधूपदीपाद्यैरर्चयेच्च जनार्दनम् १७।
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ।
कुर्वन्नरस्त्रीविधवा बृहद्भक्तिर्जितेंद्रियः १८।
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम् ।
भक्त्या विष्णोस्तुतिर्वाच्या मिथ्यालापविवर्जिता १९।
सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः ।
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् २०।
स्मृत्वालोकनगंधादि स्वादितं परिकीर्तितम् ।
अन्नस्य वर्जयेद्ग्रासं ग्रासानां सम्प्रमोक्षणम् २१।
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ।
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् २२।
न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत् ।
देवतायतने तिष्ठन्गृहस्थश्चाचरेद् व्रतम् २३।
कृत्वा मासोपवासं तु यथोक्तविधिना नरः ।
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् २४।
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति ।
कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः २५।
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ।
पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः २६।
वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः ।
संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः २७।
चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् ।
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् २८।
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् ।
विप्रान्क्षमापयित्वा तु विसृज्याभ्यर्च्य पूज्य च २९।
एवं वित्तानुसारेण भक्तियुक्तेन शक्तितः ।
एवं मासोपवासान्हि कृत्वाभ्यर्च जनार्दनम् ३०।
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते ।
एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश ३१।
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु ।
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ३२।
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् ।
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ३३।
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ।
विशुद्धकुलचारित्रान्विष्णुपूजनतत्परान् ३४।
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश ।
तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च ३५।
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि ।
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ३६।
ततोनुपूजयेद्भक्त्या शय्यास्तरणसंस्कृताम् ।
साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम् ३७।
कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः ।
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ३८।
आसनं पादुका छत्रं वस्त्रयुग्ममुपानहौ ।
पवित्राणि च पुष्पाणि शय्यायामुपकल्पयेत् ३९।
एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् ।
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ४०।
ततो व्रजेन्नरः प्रेष्ठं विष्णोः स्थानमनामयम् ।
मंडपस्थांस्तु तान्विप्रानिति वाच्यं मुहुर्मुहुः ४१।
मंत्रहीनं भक्तिहीनं क्रियाहीनं द्विजोत्तमाः ।
सर्वं संपूर्णतां यातु भवद्वाक्यप्रसादतः ।
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ४२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे श्रीकृष्णसत्यभामासंवादे मासोपवासकथनंनाम त्रयोविंशत्यधिकशततमोऽध्यायः १२३।