पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४८

← अध्यायः २४७ पद्मपुराणम्
अध्यायः २४८
वेदव्यासः
अध्यायः २४९ →

रुद्र उवाच-
अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च ।
दिव्यं स्यंदनमारुह्य ययौ तूर्णं स्वमालयम् १।
ततः प्रविश्य नगरीं द्वारकां देवकीसुतः ।
शुभेह्रि शुभलग्ने वै वेदोक्तविधिना हरिः २।
उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषिताम् ।
तस्मिन्नुद्वाहसमये देवदुंदुभयो दिवि ३।
विनेदुः पुष्पवर्षाणि ववृषुः सुरसत्तमाः ।
वसुदेवोग्रसेनौ च तथाक्रूरो यदूत्तमः ४।
बलभद्रो महातेजा ये चान्ये यदुपुंगवाः ।
चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा ५।
नंदगोपोथ गोपालैर्गोपवृंदैः समागतः ।
स्वलंकृताभिर्योषाभिर्यशोदा च समागता ६।
वसुदेवस्त्रियः सर्वा देवकीप्रमुखास्तथा ।
रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ७।
सर्वाण्युद्वाहकर्माणि चक्रुर्हर्षसमन्विताः ।
सुराणामर्चनं प्रीत्या कर्त्तव्यं तत्र देवकी ८।
वृद्धाभिर्नृपयोषिद्भिश्चकार विधिना तदा ।
सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः ९।
ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः ।
उग्रसेनादयस्तत्र राजानश्च सुपूजिताः १०।
नंदगोपादयो गोपा यशोदाद्याश्च योषितः ।
बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ११।
पूजिताः संप्रहृष्टास्ते तद्विवाहमहोत्सवे ।
तौ दंपती समाश्लिष्य प्रणतौ जातवेदसम् १२।
वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनंदितौ ।
तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ १३।
ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजन्यः सह भार्य्यया ।
ववंदे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च १४।
एवमौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः ।
व्यसर्जयन्नृपान्सर्वान्ये च तत्र समागताः १५।
प्रस्थिता हरिणा तत्र पूजिता नृपपुंगवाः ।
ब्राह्मणाः सुमहात्मानो निर्ययुः स्वकमालयम् १६।
रुक्मिण्या सह धर्मात्मा देवकीनंदनोऽव्ययः ।
उवास सुसुखेनैव दिव्यहर्म्यतले शुभे १७।
तया वै रमयामास नारायण इव श्रिया ।
संस्तूयमानो मुनिभिर्दिवि देवगणैरपि १८।
अहन्यहनि हृष्टात्मा सुखेनैव जनार्दनः ।
अथोवास सुशोभायां द्वारवत्यां सनातनः १९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणीविवाहकथनंनाम अष्टाचत्वारिंशदधिकद्विशततमोऽध्यायः २४८।