पिङ्गलछन्दःसूत्रम्/तृतीयोऽध्यायः

← अध्यायः २ पिङ्गलछन्दःसूत्रम्
अध्यायः ३
अध्यायः ४ →

<poem>

पादः । ३.१ ।

इयादिपूरणः । ३.२ ।

गायत्र्या वसवः । ३.३ ।

जगत्या आदित्याः । ३.४ ।

विराजो दिशः । ३.५ ।

त्रिष्टुभो रुद्राः । ३.६ ।

एकद्वित्रिचतुष्पादुक्तपादम् । ३.७ ।

आद्यं चतुष्पादृतुभिः । ३.८ ।

क्वचित् त्रिपादृषिभिः । ३.९ ।

सा पादनिचृत् । ३.१० ।

षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत् । ३.११ ।

द्वौ नवकौ षट्कश्च नागी।३.१२

विपरीता वाराही । ३.१३ ।

षट्कसप्तकाष्टकैर्वर्धमाना । ३.१३ ।

विपरीता प्रतिष्ठा । ३.१५ ।

तृतीयं द्विपाज्जागतगायत्राभ्याम् । ३.१६ ।

त्रिपात्त्रैष्टुभैः । ३.१७ ।

उष्णिग्गायत्रौ जागतश्च । ३.१८ ।

ककुम्मध्ये चेदन्त्यः । ३.१९ ।

पुरउष्णिक् पुरः ।। । ३.२० ।

परोष्णिक् परः । ३.२१ ।

चतुष्पादृषिभिः । ३.२२ ।

अनुष्टुप् गायत्रैः । ३.२३ ।

त्रिपात्क्वचिज्जागताभ्यां च । ३.२४ ।

मध्येऽन्ते च । ३.२५ ।

बृहती जागतस्त्रयश्च गायत्राः । ३.२६ ।

पथ्या पूर्वश्चेत्तृतीयः । ३.२७ ।

न्यङ्कुसारिणी द्वितीयः । ३.२८ ।

स्कन्धोग्रीवी क्रौष्टुकेः । ३.२९ ।

रोबृहती यास्कस्य । ३.३० ।

उपरिष्टाद्बृहत्यन्ते । ३.३१ ।

पुरस्ताद्बृहती पुरः । ३.३२ ।

क्वचिन्नवकाश्चत्वारः । ३.३३ ।

वैराजौ गायत्रौ च । ३.३४ ।

त्रिभिर्जागतैर्महाबृहती । ३.३५ ।

सतोबृहती ताण्डिनः । ३.३६ ।

पंक्तिर्जागतौ गायत्रौ च । ३.३७ ।

पूर्वौ चेदयुजौ सतः पंक्तिः । ३.३८ ।

विपरीतौ च॥ । ३.३९ ।

आस्तारपंक्तिः परतः । ३.४० ।

प्रस्तारपंक्तिः पुरतः । ३.४१ ।

विष्टारपंक्तिरन्तः । ३.४२ ।

संस्तारपंक्तिर्बहिः । ३.४३ ।

अक्षरपंक्तिः पञ्चकाश्चत्वारः । ३.४४ ।

द्वावप्यल्पशः । ३.४५ ।

पदपंक्तिः पञ्च । ३.४६ ।

चतुष्क षट्कौ त्रयश्च । ३.४७ ।

पथ्या पञ्चभिर्गायत्रैः । ३.४८ ।

जगती षड्भिः । ३.४९ ।

एकेन त्रिष्टुप् ज्योतिष्मती । ३.५० ।

तथा जगती । ३.५१ ।

पुरस्ताज्ज्योतिः प्रथमेन । ३.५२ ।

मध्येज्योतिर्मध्यमेन । ३.५३ ।

उपरिष्टाज्ज्योतिरन्त्येन । ३.५४ ।

एकस्मिन्पञ्चके छन्दः शङ्कुमती । ३.५५ ।

षट्के ककुद्मती । ३.५६ ।

त्रिपादनिष्ठ मध्या पिपीलिक मध्या । ३.५७ ।

विपरीता यवमध्या । ३.५८ ।

ऊनाधिकेनैकेन निचृद्भुरिजौ । ३.५९ ।

द्वाभ्यां विराट् स्वराजौ । ३.६० ।

आदितः सन्दिग्धे॥ । ३.६१ ।

देवतादितश्च । ३.६२ ।

अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ३.६३ ।

स्वराः षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः । ३.६४ ।

सित सारङ्ग पिशङ्ग कृष्ण नील लोहित गौरा वर्णाः । ३.६५ ।

आग्निवेश्य काश्यप गौतमांगिरस भार्गव कौशिक वासिष्ठानि गोत्राणि । ३.६६ ।

श्यामान्यतिच्छन्दांसि । ३.६७ ।

रोचनाभाः कृतयः । ३.६८ ।

अनुक्तानां कामतो वर्णा इति।। । ३.६९ ।