पृष्ठम्:अग्निपुराणम्.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अग्निपुराणे [१४ अध्यायः । कणिकाकेशरायेव सूर्यासोमाग्निमण्डलं । दीप्ता सूक्ष्मा(') जया भद्रा विभूतिविमला तथा ॥ ३ ॥ अमोघा विद्युता पूज्या नवमी सर्वतोमुखी । सत्वं रजस्तमश्चैव प्रवति पुरुषं तथा ॥ ४ ॥ आत्मानन्चान्तरात्मानं परमात्मानमञ्चयेत् । सर्व विन्टुसमायक्वा मायानिलसमन्विताः ॥ ५ ॥ उषा प्रभा च सध्या च साया माया बलान्विता । विन्दु विष्णु समायुक्ता) हारपालास्तथाष्टकं ॥ ६ ॥ सूर्य चण्ड' प्रचण्डञ्च पूजयेहन्धकादिभिः । पूजया जपहोमाद्यैर्युद्धादौ विजयो भवेत् ॥ ७॥ ई त्याग्नेये महापुराणे युद्धजयार्णवे सङ ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ अथोनपञ्चाशदधिकशततमोऽध्यायः ।। लक्षकोटिहोमः । देखर उवाच । होमाद्रणादौ विजयो राज्याप्तिविघ्ननाशनं । कृच्छ्रे ग शुद्धिमुत्पाद्य प्राणायामशतेन च ॥ १ ॥ १ दीप्ता भूमेनिभः। विन्द पिम्दु समापुक्का इनि ब० ।