पृष्ठम्:अग्निपुराणम्.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्बिपुराणे [१५८ अध्यायः । मातुले पक्षियो राषिः वित्विंगबान्धवेषु ॥ ३३ ॥ मृते मामातरि प्रेते दोहि भगिनीसुते(१) । श्यासके सत्सुते चव चानमा विधीयते ॥३४ ।। मातामा तथाचार्य मते मातामहे वाहं । दुर्भिचे राष्ट्रसम्पाते पागतायां तबायदि ॥ ३५॥ उपसर्गमृतामा दाह ब्रह्मविदान्तथा । मनिप्रति(मप्रचारिसङ्ग्रामे देशविनवे ॥ २६ ॥ दाने यजे विवाहे च सवः शौचं विधीयते । विप्रगोपहसणामनुक्तं वामधातिनां ।। ३७ ॥ असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च । प्रायश्चित्तमनुज्ञातमम्निसोयप्रवेशनं ॥ ३८ ॥ अपमानासया(१) क्रोधात् हात्परिभवानयात् । उहध्य सियसे नारी पुरुषो वा कथञ्चन ।। ३८॥ पामघाती चैकलशं वसेस नरके शुचौ । पः बौतमते सः परित्यजति यस्वसुन् ॥ ४०॥ विरात्र तत्र चाशीचं हितोये चास्थिसञ्चयं । हतीये सूदकं कार्य चतुर्थ शाहमाचरेत् ॥४१॥ विद्युदम्बिहतानाच वाई एधिः सपिण्ड के(५) । पाषाविता भयो नाशीचोदकगाः स्त्रियः ॥ ४२ ॥ • पिठमाचादिपाले तु प्राईवासा खुपोषितः । प्रेने, भगिनीयन रत्यपि रनि.1 1०,३०, जय। र एनिमनोति बा। विधुदादिमामाच पाविर्षिीयाने १अपमानारमि०, माया, इति ।