पृष्ठम्:अग्निपुराणम्.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ratअध्याया। यतिधर्मकधन। एक एव चरेबित्य' ग्रासमवाधमाश्येत् ॥ ३ ॥ उपेक्षकोऽसञ्चयिको मुनिर्भानसमन्वितः। कपाल वृक्षमूलञ्च(५) कुचेलमसहायता ॥ ४ ॥ समता चैव सर्वस्मिन्नेत मनस्य(र) लक्षणं । नाभिनन्देस मरणं नाभिमन्देश जौषभ (९) ॥ ५ ॥ कालमेव प्रतीक्षेत निदेशं भृतको सथा। दृष्टिपूतं न्यमेत्पादं वस्त्रपूतं जलं पिवेत् ॥ ६ ॥ सत्यपूतां वदेहाचं मनःपूतं समाचरेत् । अलावदारुपाचाणि मृणमयं वे एवं यतेः ॥ ७ ॥ विधूमे न्यस्समुषले व्यङ्गारे भुक्तवज्जने । वृतं शरावसम्पाते भिक्षां नित्यं यतियरेत् ॥ ८ ॥ माधुकरमसलिप्त प्राकप्रणोतमयाचित। . तात्कालिकञ्चोपपन्नं भवं पञ्चविधं मतं ॥ ८ ॥ पाणिपात्री भवे हापि पावे पानात् समाचरेत् । अपेक्षेत गतिं नृणां कर्मदोषसमुद्भवां ॥ १० ॥ शडभावथरेतमै यत्र तत्वायमे रतः । समः सर्वेषु भूतेषु न लिङ्ग धर्मकारणं ॥११॥ फलं कतकहक्षस्य यद्यप्यम्वप्रसादक । न नामग्रहणादेव सस्य वारि प्रसौदति ॥ १२॥ जीविमिति. . . समसामोनि0,..,मच। चभूतारि सनि. १ मलिक (१८)