पृष्ठम्:अग्निपुराणम्.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३ अध्यायः । श्राइवल्पकपनं। तस्याप्यन्न सोदकुम्भं दद्यात् संवत्सरं हिजे ॥२८॥ मृताहनि च कर्त्तव्यं प्रतिमासन्न वत्सरं । प्रतिसंवतमरं कार्य बाई वै मासिकानयत् ॥ २८ ॥ हविष्यानेन बै मासं पायसेन तु वत्सरं । मा स्यहारिण कौरभशाकुनच्छामपार्षत:(१) ॥३०॥ ऐगरोरववाराहगाशेमीसैर्य थाक्रम । माम दगाऽभितप्यन्ति दत्तैरेव(१) पितामहाः ॥ ३१ ॥ खड्गामिषं महागल्क मधयुक्ताब मेव च(५) । लोहामिषं कालणाकं मांस वार्डीनमस्य च ॥ ३२ ॥ यद्ददाति गयाम्यश सर्वमानन्त्यमुच्यते) । तथा वर्षात्रयोदश्यां मधासु च न संशयः ॥ ३३ ॥ कन्यां प्रजा वन्दि नथ पशून् मुख्यान् सुतानपि । वृतं कपि च वाणिज्य हिशफैकणर्फ तथा ॥ ३४ ॥ ब्रमवञ्चस्विनः पुत्रान् स्वर्णरूप्ये सकुष्यके । सातिश्रेष्ठ सर्वकामानाप्नोति याजदः सदा ॥ २५ ॥ प्रतिपत्पतिष्वेतान्वर्जयित्वा चतुइंगी। शस्वेण तु हसा ये वे लयां तत्र प्रदीयते ॥ ३६॥ वर्ग'(') अपत्यमोजय शौर्य क्षेत्र बलं सथा । पुषश्रेष्ठ मसौभाग्यमपत्य मुख्य ता सुतान् ॥ ३०॥ ७ मर्वमानमा मात्र ते रति प., १ मातस्याविहारिऔरभ्रशा- कुम छागपार्थ रितिक २ दत्तरिपनि घn, R०, अ.। ३ मधमाधमय वनि. ( २० ) ५ वश्चमिति २०,०